SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलंयसुन्दरी कथा॥ ॥३२॥ ग्राहाम् ! । इत्युक्त्वा हसित्वाऽहं मगधया सह चलिता। लोका अपि हसन्तो गताः । स ब वराकः सर्पदष्टस्तोतलागृहं प्रति चलितः । अहं तया संह चलिता तद्गृहद्वारं प्राप्ता तां प्रत्यूचे- 'हे मग! तव गृहे किमपि राजविरुद्धं मानुषं वर्तते ? इति श्रुत्वा मगधा मत्पादयोलमा 'हे सत्पुरुष! त्वं ज्ञानी वर्तसे। मद्गृहे कनकवती राजपत्नी राजद्विषा पूर्वपरिचयेन प्राप्ताऽस्ति। सा ज्वलन्ती गडरिकेव मया दाक्षिण्येन स्थापिताऽस्ति। तां कथञ्चित् त्वमेव निष्काशय, त्वया न कस्याग्रे वाच्यम् । मयोक्तम्-न वक्ष्ये, सा मम मेलनीया । ततोऽहं तया मध्ये नीत्वा स्नान-भोजनादिकं कारिता । रात्री कनकवती तया मम समीपमानीता। सा मां दृष्ट्वा हास्यादिकं कुर्वती स्वकीयभावं प्रकाशयामास । पप्रच्छ च-'कस्त्वम् ?' । मयोक्तम्-क्षत्रियोऽहम् । मम मित्रं रूपनिर्जितभवनं बहिर्वर्तते, त्वं का?' ततः सा सर्व स्वस्वरूपं प्राह, मयोक्तम्, यदि पतिमिच्छसि तदा तद् मन्मित्रं कुरु । यत् तवाऽऽभरणादिकं तद् दर्शय । तया सर्व दर्शयित्वोक्तम्-'लक्ष्मीपुञ्जहारश्च- तुष्पथस्थितकीर्तिस्तम्भासन्ने न्यस्तोऽस्ति। साम्प्रतं मध्यरात्रिर्जाता, प्रातस्तु दिनेऽहं प्रकटं तत्र गन्तुं न शक्नोमि, सन्ध्यासमये प्रदोषे एव त्वया सह मित्रपार्थे नेष्यामि। इत्युक्त्वा स्थिता। अहमपि सुखेन सुष्वाप । प्रभाते मया कीर्तिस्तम्भस्थाने हारो विलोकितः, परं न लमः । सायं मयोक्तम् -'आगच्छ, गम्यते । ततः सा वेश्यागृहानिर्गत्य तं हारं गृहीत्वा आगच्छति, ॥३२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy