SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः मालकलश कथानकम्। ॥१७॥ गौरवोदन्तमाख्यायतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ १९९ ॥ वध्वाः स्वरूपकचनेनाहाच श्रेष्ठिनं ततः । सिंहः पुनः राजपुत्र्याः समीपं समुपाययौ ॥ २०० ॥ सिंहेनानमता साऽच कृत्वा जीवेषमुटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥२०१॥ ययौ च श्रेष्ठिनो वेश्म तद् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्टा श्रुत्वा विसिष्मिये ॥ २०२॥ ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः । समं त्रैलोक्यसुन्दा विललास स मङ्गलः ॥ २०३ ॥ सुन्दर्या प्रेषितः सोऽध सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ॥ २०४ ॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । इष्टोऽभाषिष्ट वत्साया अहो! मे मतिकौशलम् ॥ २०५ ॥ अहो ! कुधीरमात्यस्य पापकर्मविधायिनः । येनाऽदोषाऽपि मत्पुत्री सदोषा विहिता कथम् ? ॥ २०६ ॥ सिंह पुनरपि प्रेयोजयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ २०७॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा। मङ्गलो मोचयामास गाडाभ्यर्थनया नृपात् ॥ २०८ ॥ जामातुरुपरोधेन मया मुक्तोऽसि पापरे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥ २०९ ॥ अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥२१०॥ अन्येधुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मालकलशं राज्ये सुधी: स्थापयति स्म सः ॥ २११ ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके। ॥१७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy