SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीकुर्मापुत्रकथानकं। श्रीशंखेश्वर पार्श्वनाथाय नमः। मी प्रेम-मुवनमानु-पत्र-हेमचंद्र-सदुरुभ्यो नमः । ॥श्रीकूर्मापुत्रकथानकं॥ नमिऊण वद्धमाणं असुरिंदसुरिंदपणयपयकमलं। कुम्मापुत्तचरित्तं वुच्छामि अहं समासेणं॥१॥ रायगिहे वरनयरे नयरेहापत्तसयलपुरिसवरे। गुणसिलए गुणनिलए समोसढो वद्धमाणजिणो॥२॥ देवेहि समवसरणं विहिअंबहुपावकम्मओसरणं। मणिकणयरययसारप्पाकारपहापरिप्फुरिअं॥३॥ तत्थ निविट्ठो वीरो कणयसरीरो समुद्दगंभीरो। दाणाइचउप्पयारं कहेइ धम्मं परमरम्मं ॥४॥ नत्वा वर्धमानमसुरेन्द्रसुरेन्द्रप्रणतपदकमलम् । कूर्मापुत्रचरित्रं वक्ष्याम्यहं समासेन ॥१॥ राजगृहे वरनगरे नयरेखाप्राप्तसकलपुरुषवरे। गुणशिलके गुणनिलये समवसृतो वर्धमानजिनः॥२॥ देवैः समवसरणं विहितं बहुपापकर्माऽपसरणम् । मणिकनकरजतसारप्राकारप्रभापरिस्फुरितम् ॥३॥ तत्र निविष्टो वीरः कनकशरीरः समुद्रगम्भीरः । दानादिचतुष्प्रकारं कथयति धर्म परमरम्यम्॥४॥ श्रीजैन कथासंग्रहः
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy