________________
श्रीकुर्मापुत्रकथानकं।
श्रीशंखेश्वर पार्श्वनाथाय नमः। मी प्रेम-मुवनमानु-पत्र-हेमचंद्र-सदुरुभ्यो नमः ।
॥श्रीकूर्मापुत्रकथानकं॥ नमिऊण वद्धमाणं असुरिंदसुरिंदपणयपयकमलं। कुम्मापुत्तचरित्तं वुच्छामि अहं समासेणं॥१॥ रायगिहे वरनयरे नयरेहापत्तसयलपुरिसवरे। गुणसिलए गुणनिलए समोसढो वद्धमाणजिणो॥२॥ देवेहि समवसरणं विहिअंबहुपावकम्मओसरणं। मणिकणयरययसारप्पाकारपहापरिप्फुरिअं॥३॥ तत्थ निविट्ठो वीरो कणयसरीरो समुद्दगंभीरो। दाणाइचउप्पयारं कहेइ धम्मं परमरम्मं ॥४॥ नत्वा वर्धमानमसुरेन्द्रसुरेन्द्रप्रणतपदकमलम् । कूर्मापुत्रचरित्रं वक्ष्याम्यहं समासेन ॥१॥ राजगृहे वरनगरे नयरेखाप्राप्तसकलपुरुषवरे। गुणशिलके गुणनिलये समवसृतो वर्धमानजिनः॥२॥ देवैः समवसरणं विहितं बहुपापकर्माऽपसरणम् । मणिकनकरजतसारप्राकारप्रभापरिस्फुरितम् ॥३॥ तत्र निविष्टो वीरः कनकशरीरः समुद्रगम्भीरः । दानादिचतुष्प्रकारं कथयति धर्म परमरम्यम्॥४॥
श्रीजैन कथासंग्रहः