SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ । श्रीकुर्मापुत्रकथानकं। ॥२९॥ * अह मणुअखित्तमझे महाविदेहा हवंति पंचेव। इक्किक्कम्मि विदेहे विजया बत्तीसबत्तीसं॥१३५॥ बत्तीसपंचगुणिया विजया उसयं हविज्ज सहिजुआ। भरहेरवयक्खेवे सतरिसयं होइ खित्ताणि॥१३६॥ उक्कोसपए लब्भइ विहरंतजिणाण तत्थ सत्तरिसयं। इअपासंगिअमुत्तं पक्कंतं तं निसामेह ॥ १३७॥ तत्य महाविदेहे सुपसिद्धे मंगलावईविजए। नगरी अरयणसंचयनामाधणधनअभिरामा॥१३८॥ तीए देवाइच्चो चक्कधरो तेअविजिअआइच्चो। चउठिसहसरमणीरमणो परिभुंजए रज्जं॥१३९ ॥ अण्णदिणे विहरंतो जगदुत्तमनामधेअतित्थयरो। वरतरुनिअरपहाणे तीसुज्जाणे समोसरिओ॥१४०॥ अथ मनुजक्षेत्रमध्ये महाविदेहा भवन्ति पञ्चैव । एकैकस्मिन् विदेहे विजया द्वात्रिशद् द्वात्रिंशत् ॥१३५॥ द्वात्रिंशत्पञ्चगुणिता विजयास्तु शतं भवेयुः षष्टियुतम्। भरतरावर्तक्षेपे सप्ततिशतं भवति क्षेत्राणि॥१३६ ॥ उत्कृष्टपदे लभ्यते विहरजिनानां तत्र सप्ततिशतम् । इति प्रासङ्गिकमुक्तं प्रक्रान्तं तद् निशमयत॥१३७॥ तत्र च महाविदेहे सुप्रसिद्धे मङ्गलावतीविजये। नगरी च रत्नसंचयनामा धनधान्याभिरामा॥१३८॥ * तस्यां देवादित्यश्चक्रधरस्तेजोविजितादित्यः। चतुःषष्टिसहस्ररमणीरमण: परिभुनक्ति राज्यम् ॥१३९॥ अन्यदिने विहरज्जगदुत्तमनामधेयतीर्थकरः। वरतरुनिकरप्रधाने तस्या उद्याने समवसृतः॥१४०॥ श्रीजैन कथासंग्रहः ॥२९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy