SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥५५॥ विषप्रतीकारांश्चक्रे । तेषु क्रियमाणेष्वपि सा मूग गता श्वासमात्राऽभूत् । एवं राज्यतिक्रमे जाते प्रभाते राज्ञा पटहो दापित:-'यो बालांसजीकरोति तस्मै राजा रणरङ्गनामानं गजं देशं कन्यां च दत्ते । स पटह एकेन पुंसा स्पृष्टः। स च राज्ञः पार्थ नीतः। राजा तमुपलक्ष्य अचिन्तयत् -'स एवायम् अस्याः प्रियः, केनायं कुपात् कृष्टः ?' इति चिन्तयन् आकारसंवरं कृत्वा प्रोचे-'भो ! इमां सजां कुरु, यदुक्तमस्ति तद् दास्ये । तेनोक्तम्-'वैदेशिकोऽहं, मत्प्रियाम् इमामेव देहि, परेणाऽलम्'। राज्ञोक्तम्-'भव्यम्, एवमस्तु, परं केचिद् मदादेशास्त्वया साध्याः । तेन प्रपन्नम् । राजा तं गृहीत्वा मलयसुन्दरीपाचं गतः। स कुमारस्तत्र निर्जनं कृत्वा पवित्र भूमिं विधाप्य पानीयमानाय्य कटिपट्टकात् सर्पमणिमादाय जलेन क्षालयित्वा तेनैव जलेन तां सिक्त्वा सचेतनां कृत्वोत्थापयामास । साऽपि प्रियं वीक्ष्य प्रीत्या प्रोचे-'हे प्राणेश! कथं कूपानिर्गतः?' सोऽवादीत्-"शृणु, अहं कूपान्तः पतितो दिशोऽवलोकयन् शिलाच्छन्नं द्वारमेकं दृष्ट्वा पादप्रहारेण शिलां दूरीकृत्य मध्ये प्रविष्टः सुरङ्गया चलितः । तेनैव सणाग्रे भूत्वा गच्छता मणितेजसाउन्धकारोऽपि दूरीकृतः । कियत्यपि मार्गे विद्यमाने सर्पो नष्टः । मया चाग्रे आस्फालितेन सता हस्तेन द्वारमुद्घाटितम् । निर्गतचाहम् । मया चिन्तितम्-'चौरसुरङ्गेयं घटते, परं चौरो मृतः' । पुनरग्रे गच्छता स एव सर्पो मंयाकुण्डलं कृत्वा निविष्टो दृष्टः । मन्त्रेण वशीकृत्य मणिं गृहीत्वा ततोऽहं ॥५५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy