SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा। ॥५॥ सबन्धितः। पुरमध्ये प्रमयित्वा लोकांस्यमानो वध्यभूमौ पातितः। स मृत्वा परिणामवशाद राक्षसोऽभूत . । तेन राक्षसेन पूर्वभवं स्मृत्वा क्रुद्धेन प्रत्यक्षीभूय स्वस्वरूपकथनपूर्व तव भ्राता चाटूनि वदन्नपि निपातितः ।सर्वेजना अपिहिन्यमाना भयाद् जीवग्राहं नष्टाः । अहमपि नश्यन्ती तेन दृष्ट्वा स्थापिताऽस्मि। स दिने कापि याति, रात्री समेति । हे देवर ! दैवाद् अहं साटे पतिता स्थिताऽस्मि, परं त्वं याहि । इति श्रुत्वा मयोक्तम्-तस्य किमिद मर्म प्रकाशय, येन एनं वैरिणं जित्वा स्वं राज्यं पालयामि । तदा तयोक्तम्'यदि कोऽपि पुमान् घृतेन तस्य पादाभ्यङ्गं करोति तदा विशेषतो निद्रा समेति, स्वीकृताऽभ्यङ्गे तादशी नायाति निद्रा । अन्यच्च, चरणाभ्यङ्गात् पूर्व चेद् मानुषं वेत्ति तदा स तं हन्त्येव । अहं च तत्पादाभ्यङ्गं सदैव करोमि । इत्युक्त्वा तस्यां स्थितायाम् अहं कमपि सहायकं द्रष्टुं चलितोऽस्मि। यदि त्वं सहायको भवसि सदासहस्रमेव जापं कृत्वा वशीकरणविद्यां स्मृत्वा तं राक्षसं वश्यं करोमि। महान् उपकारस्त्वया कृतो भविष्यति। यतः- “दानं वित्ताद् ऋतं वाचः कीर्ति-धर्मा तथायुषः । परोपकरणं कायाद् असारात् सारमुद्धरेत् ॥१॥" इति प्रोच्य विजयचन्द्र स्थिते सति गुणवर्मणा चिन्तितम्-'ममापि पितृमोक्षकार्य तदा सेत्स्यति यदि अस्य कार्य सेत्स्यति । ततस्तेन सहायकत्वे प्रतिपन्ने सति तौ द्वावपि राजभवनं गत्वा ॥५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy