SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा।। ॥३४॥ प्रच्छन्नस्थितो यादृशं दृष्टवान् तादृशं कथयन्त्रस्मि-तेन रक्षपालेन तालकं भक्त्वा मम्जूषा उद्घाटिता, सारं वस्तु च दृषछा मां नदीजले क्षिप्त्वा मध्ये प्रविश्य तां तारयामास । एवं कुर्वन् दृष्टः, ततोऽहं न वेचि' । इति श्रुत्वा ते तस्करा नदीतटं प्रति धाविताः । कुमारेण च स्तम्भरक्षां कुर्वता रात्रिरतिक्रान्ता। प्रातः स्तम्भः पुरमध्ये मण्डपे स्थापितः । अग्रेतनं सर्व स्वरूपम् एवं कुमारस्य कुमार्याश्च पूर्वस्वरूपं प्रोक्तम्। अथ कुमारेण प्रोक्तम्-'हाहा! देवकुलशिखरस्थितश्चौरोमरिष्यति, अहं गत्वा तं निष्काशयामि' । कुमार्योक्तम्- 'प्राणेश! अहमपि सहैव आगमिष्यामि। ततो वेगवत्या अग्रे प्रोच्य तौ द्वावपि चलितो । राजा नरेश्वरान् बहु मानयामास, परं ते प्रोचुः- वयं प्रातस्तं महाबलं हत्वा त्वत्सुतां गृहीत्वैव यास्यामः, नान्यथा' । राजा तन्निश्चयं ज्ञात्वा त्वरितं करी सज्जीकृत्य कुमारचालनाय कृतनिर्णयस्तत्रागात् । तौ अदृष्ट्वा राजा पृष्टे वेगवत्योक्तम्-'कुमार्योक्तं यद् मया देव्या उपयाचितकं कृतमस्ति, ततस्तौ बहिर्गतौ। तच्छ्रुत्वा राजा क्षणं प्रतीक्ष्य बभाषे-'अद्यापि तौ नायाती, किं कारणम् ? तौ सर्वत्र पुरमध्ये विलोकिती, परं न लब्धौ । प्रभाते स्वयंवरायाता नृपा अपि तत्स्वरूपं ज्ञात्वा विलक्षाः स्वस्वपुरं प्रति चलिताः । राजा राज्ञी च चिन्ताम्भोधिमग्नौ वेगवत्या भाषितौ-'किं दुःखेन धृतेन ? तौ केनापि अपहृतौ घटेते, अतो गिरि-वनादिषु शोध्येते। पृथ्वीस्थानपुरे च सूरपालभूपस्यापि ज्ञाप्यते, यतः सोऽपि विलोकते। ॥३४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy