________________
॥अहम्।।
कथासंग्रहः
मालकलश कचानकम्।
॥१॥
भगवन्ट्रीमाईमानस्वामिपादपोभ्यो नमः ।।
श्री शंखेश्वर पाण्वनाथाय नमः। ॥ी दान-प्रेम-भुवनभानु-पद-हेमचंद्र सरुभ्यो नमः॥ आचार्यजीमजितप्रभसूरीशरविरचितश्रीशान्तिनाथचरित्रान्तर्गतम्
मङ्गलकलश-कथानकम्। मानुष्यकादिसामग्री सम्प्राप्याऽपि प्रमादिनः। ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥१॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते वाघ्या मजलकुम्भवत् ॥२॥ तद्यथा
उज्जयिन्यां महापुऱ्या वैरिसिंहो महीपतिः। सोमचन्द्रा च तद्भार्या धनदत्तच श्रेष्ठयभूत् ॥३॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः॥४॥ सत्यभामेति
॥१॥