SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥४४॥ प्रतीहारनिवेदिता सा छिन्त्रनासा समेता, आशिषं च दत्त्वा निविष्टा । स प्राह-'कथ्यतां स्वस्वरूपम् । साऽवक्-श्रूयतां, चन्द्रावतीशवीरधवलस्याहं भार्या कनकवती । केनाप्येवमेव नृपमनसि कोपोऽभूत्, अहं नष्टा, मगमावेश्यागृहं प्रविष्टा । तत्र केनापि धूर्तेन भट्टारिकागृहं सकेतस्थानमानीता। तत्र तेनोक्तम्'अत्र चौराः सन्ति इति। ततोऽहं भयभीता मचायां क्षिप्ता, मम पाल्लिक्ष्मीपुञ्जहारं दुकूलानि चाऽग्रहीत् । तालकं दत्त्वा तेनान्यः कोऽपि धूर्त आहूतः, ततस्ताभ्यां मञ्जूषोत्पाट्य नद्यां प्रवाहिता। सा प्रातरत्र ते पुरे प्राप्ता, लोभसारेण चौरेण सा दृष्टा निष्काशिताच। तालकमुद्घाटितं तेन, अहं दृष्टा, अलम्बाद्रिगुहायां गुप्तगृहे च नीता । तत्र तेन स्तोकवेलया महान् स्नेहो दर्शितः । ततः स चौरस्तृतीययामे पुरमभ्यं प्राप्तः, तलारक्षरुपलक्ष्य गृहीतः, सायं निपातितः। वटे चोल्लम्बितो मया शैलङ्गस्थया दृष्टः । स्नेहप्रेरिता चाहं तत्राऽऽगता पश्यन्ती रोदितुं प्रवृत्ता। अग्रे वार्ता त्वं जानासि । अथागम्यतां यथा चौरस्थानं दर्शयामि"। ततः कुमारस्तां सह गृहीत्वा पितुः पार्श्व गतः । सा वार्ता ज्ञापिता । राज्ञा तत्कथिते स्थाने गत्वा यस्य यद्वस्तु तस्य तदर्पितं, शेषं स्वकोशे क्षिप्तम् । तस्या निवासाय राजकुलासन्नं गृहं दापितम् । सा कुमाराऽऽवासं पुनरागता। तत्र मलयसुन्दरी हारभूषितां दृष्ट्वा कुतोऽसौ वैरिणी प्राप्ता?, कूपे पतिता कथं जीविता? कथमनेन परिणीता? कथमस्या हारश्चटितः ? याभ्यां वाऽहं प्रवाहिता तावपि एतावेव ॥४४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy