SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥४१॥ , प्राप्तुं न शक्नोमि, ततो रोदिमि' । कुमारेणोक्तम्-'तर्हि मम स्कन्धमारुह्य वाञ्छितं कुरु' । ततः सा तस्य स्कन्धमारूढा शवमुखं मुखेन स्पष्टुं लग्ना, तदा शवेन तस्या नासिका मुखेन गृहीता। तस्याः सीत्कारं कुर्वत्या इतस्ततो मुखं कुर्वत्या नासा त्रुटिता, अग्रभागः शवमुखे स्थितः । अथ कुमारस्य तत्पश्यतो हास्यमागतं, तदा शवेनोक्तम्-'हे ! हास्यं मा कुरु, त्वमप्यत्रैव वटे उल्लम्बयिष्यसि । अस्मिन्नवसरे राज्ञोक्तम्-'वत्स ! शवः कथं वक्ति ?' । तेनोक्तम्-'तात ! कोऽपि व्यन्तरो वक्ति' । ततः 'स भीत: स्थितः । साऽपि तस्य स्कन्धादुत्तीर्णा पप्रच्छ-'कस्त्वम् ? व वससि?' । कुमारेण स्वस्वरूपे प्रोक्ते साऽपि प्राह-'नासायां रूढायां सत्याम् अहं ते मिलिष्यामि, चौरहतं च सर्व दास्यामि । ततः सा गता। कुमारो वटोपरि चटित्वा शवबन्थान् छोटयित्वा तत्केशान् गृहीत्वा उत्तीर्य शवं स्कन्धे कृत्वा योगिनः पार्थे मुमोच । ततो योगी शवं स्नपयित्वा चन्दनद्रवैश्चर्चित्वा अग्निकुण्डसमीपे मण्डलं स्थापयित्वा मन्त्रं सस्मार। शव उल्ललति, परं वह्निकुण्डे न पतति। एवं रावेरतिक्रमे शवोऽट्टाहासं मुञ्चस्तत्रैव वटे गतः । योगिनोक्तम्- “किमपि मे स्खलनमागतं, ततः कार्यन सिद्धम् । पुनरागामिन्या रात्री साधयिष्यते परं यदि दिने कोऽपि त्वां मम पार्श्वे द्रक्ष्यति तदा स चिन्तयिष्यति-'योगी राजकुमारं विप्रतार्य याति। रकुमारः। ॥४१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy