________________
श्रीजैन कथासंग्रहः
॥अईम्।। श्री शंखेश्वर पार्श्वनाथाय नमः । ॥श्री प्रेम-भुवनमानु-पर-हेमचंद्र सदुरुभ्यो नमः॥ .. श्रीमाणिक्यसुन्दरसूरिसन्दृब्धा -
श्री मलयसुन्दरी
कया।
गद्यबद्ध-श्रीमलयसुन्दरीकथा॥
॥१॥
अथ प्रथम उल्लासः। जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः प्रेडद्धोगफलावलीवरदलः प्रोन्मीलिनीलच्छवि: । सत्कीया सुरभिर्ददातु सुमनोराजीवराजी विभुः स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेयः फलं नः सदा॥१॥तं प्रणम्य प्रभुं पायं सर्वकल्याणकारकम् । कथा मलयसुन्दर्याः सौन्दर्यसहितोच्यते ॥ २॥ ज्ञाने शीले क्षमायां च जिनाऽऽशातनवर्जिते । कथा मलयसुन्दर्या ज्ञेया च व्रतपालने ॥३॥ श्रीपार्श्वनाथदेवस्य केशिना गणधारिणा। पूर्व शानरेन्द्रले कथितेयं कथा प्रजा॥४॥
॥१॥