________________
॥अघटकुंमा
। क्षतनिःशेषकर्तव्यः परमामाप निर्वृतिम् ॥ २९६ ॥ अघटनरपतेर्भोः प्राग्भवीयं निशम्य । चरितमिति निमित्तं सम्पदामापदां च ॥ कुरुत निरतिचारे धर्मकर्मण्युदारे । मतिमिह विरदोऽमूर्यन्न वः स्युः कदापि ॥ २९७ ॥ पापैरयं सुघटितक्षितिवल्लभोऽपि । प्राप प्रसिद्धसुत-राज्यवियोगदुःखम् ॥ एकोऽप्यगण्यैरघटस्तु पुण्यैः। प्राज्यं समासादयति स्म राज्यम् ॥ २९८॥
॥ इति अघटकुमारचरित्रम्।
चरित्रम् ॥
1343434343434343434343439
॥२४॥