________________
श्रीजैन कथासंग्रहः
॥ अघटकुमार चरित्रम्॥
॥२३॥
॥२८१॥ अथाऽऽययुनिजं निजं स्थानं सर्वेऽपिकालतः। स्व:श्रियं प्राप राजाच राज्यश्री गजभञ्जनः ॥२८॥ अन्यदा रथयात्रायां दिवा रत्नमये रथे। रोहणाद्राविव चले सौधद्वारमुपेयुषि ॥ २८३॥ हर्षोत्कर्षाभक्तियुक्त्या श्रीसम्प्रतिनरेन्द्रवत् । जगतीपतिरानचं जगदय॑जिनेश्वरम् ॥ २८४ ॥ राज्यं प्राज्यमथो कृत्वा नरेन्द्रो गजभञ्जनः । सुप्रसन्नपरिणाम: कालधर्ममुपेयिवान् ॥ २८५ ॥ धरित्र्यामत्र धात्रीशः स त्वं सम्प्रति जातवान् । मुनिनिन्दाप्रभावेण नीचैर्गोत्रं तु तेऽभवत् ॥ २८६ ॥ उत्तमा चाऽभवद् भोगसामग्री मुनिदानतः । अधःकृतेन्द्रसाम्राज्यं राज्यं चैतजिनार्चनात् ॥ २८७ ॥ हन्तुं यन्महिषं खड्गमुदयच्छचतुस्तदा । तद्भवान् कर्मणा तेन चतस आपदापदः॥ २८८ ॥ कृपया भावितात्मैव प्राहरत्तं न यत्पुनः।न्यवर्तत ततस्तेन सम्पद्यन्ते स्म सम्पदः ॥ २८९॥ सोऽहं महिषजीवस्तु श्रुत्वा धर्म तदा तथा। विरक्तोऽनशनान्मृत्वा राजा सुघटितोऽभवम् ॥ २९० ॥ भवन्तं प्रति तेनाऽभूद विरुद्धं मम मानसम् । बन्धूनामपि यद्वा स्याद् वैचित्र्यं पूर्ववैरवत् ॥ २९१ ॥ तवोपकारिणश्चैते सर्वे प्राक् सुहृदोऽभवन् । तत्तद्रूपत्वमापन्नाः सम्प्रति स्वस्वकर्मभिः ॥ २९२ ॥ इत्याकर्ण्य गुरोर्ध्यायन् जातजातिस्मृतिर्नृपः । प्रत्यक्षमिव निःशेषं स्ववृत्तान्तं व्यलोकयत् ।। २९३ ॥ अथेत्याख्यत् क्षमाऽध्यक्षस्त्वदीर्दीपिकया प्रभो!। अज्ञानध्वान्तरुद्धाक्षोऽप्यात्मप्राग्भवमैक्षिषि॥ २९४ ॥ ततः सपरिवारोऽपि गुरुपादाऽन्तिके नृपः । प्रपेदे देशविरतिं तरीमिव भवाम्बुधेः॥२९५ ॥ क्रमेण सर्वविरतिं सम्प्राप्य सोऽनवद्यधी:
॥२३॥