________________
3
श्रीजैन
कथासंग्रहः
॥ अघटकुमार चरित्रम् ॥
॥२२॥
HERE
sssssssssssssssypeppy
यदङ्गिनः॥ २६८ ॥ किञ्च, प्रवर्तितं मूढः किमेतत्प्राणिघातनम् । बलिर्भवति किं नाऽत्र क्षिप्राऽपूपादकैरपि? ॥२६९॥ तेऽप्यूचुर्बाह्मणस्येव धेन्वर्थे लुनतस्तृणान् । भविष्यति न नोऽप्येनो देवार्थे महिषान् घ्नताम् ॥२७॥ किंवाऽस्मदर्थमेवैतान् मेषादीन् विदधे विधिः । तृणादीनीव तिर्यग्भ्यः सस्यानीव वणिकृते ॥ २७१ ॥ इत्यन्योन्यमसम्बद्धं जल्पद्भिस्तैर्दुरात्मभिः । विलक्षीक्रियते स्मैकः कुकुरैरिव शूकरः ।। २७२ ॥ अथोपरुद्धः पित्राचैरसिमुद्यम्य तद्वधे'। न्यवर्तत पुनर्वेगात् स दयोल्लासिमानसः ॥ २७३ ॥ पौनःपुन्येन पित्राद्यैः कार्यमाणोऽपि हिंस्रताम् । विरुद्यम्याऽप्यसिं भूयः प्राहरन्नैकशोऽपि सः ॥ २७४ ॥ धिग् धिग्मां पापिनमिति निनिन्द स्वं मुहुर्मुहुः । यत्प्रहारोद्यतोऽभूवं गृहीताऽभिग्रहोऽप्यहम् ॥ २७५ ॥ वरमौर्वैरपि संवेशो वरं यन्त्रे निपीडनम् । स हि शुद्धाऽऽत्मनां मृत्युनं पुनर्वतभञ्जनम् ॥ २७६ ॥ तस्येति भाविनो मूर्ध्नि कृपालुत्वेन तोषिता । सैव देवी व्यधादृष्टिं पुष्पैः पुण्यकणैरिव ॥ २७७ ॥ बभाषे च कृतार्थोऽयमेवमान्दोलितोऽपि यत् । न चचाल प्रतिज्ञातात् साऽवष्टम्भो गिरीन्द्रवत् ॥ २७८ ॥ इतः प्रभृति मा कार्षीत् कश्चनाऽपि पुरो मम । जीवहत्यामिमां पापां प्रतोलीमिव दुर्गतेः ॥ २७९ ॥ गजभञ्जनं कुमारं स्तुवन्तो देववत्तदा । अङ्गीचकुर्नृपाद्यास्ते दयां तां दृष्टवैभवाम् ॥ २८० ॥ कुमारस्तु कृपाऽऽयत्तं दृष्ट्वाऽतिशयमद्भुतम् । लीनः सर्वात्मना तत्र योगीव परमात्मनि
१ महिषवधे।
॥२२॥