SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ - - THI-III-II - - अपराजित कथानकम्। - II-III-11-1-1. -I-III-II-IIIIIL पूजाफलमेतन्मयाप्यत ॥ ७० ॥ अम्बामुखेन विज्ञप्तस्तातः शङ्केति मे हृदि । प्रतिबिम्बसमं बिम्बमस्ति वा नास्ति वाद्भुतम्॥७१॥ तातादेशेन तदहं स्वयं गत्वावलोकये। प्रेषिता च नृपेणैषा प्रधानपुरुषैः सह ॥७२॥प्रहितं चतुरङ्गं च सैन्यमेतत्तया सह। पथस्थान्यनृपव्यूहप्रत्यूहव्यूहनाशनम् ।। ७३॥ यद्यस्यास्तत्र यातायाः कुमारः प्रतिभासते। कारणीयं ततः पाणिग्रहणं कृतविस्तरम्॥७४ । लब्धादेशाः प्रधानास्ते तत एव समागताः। सम्मन यता सत्यं सा जयश्री: समागता॥७५॥ विसर्जयत तब्यमाडम्बरमशेषकम् । नैव यावदिहाद्यापि कन्यासैन्यं समेति तत् ।। ७६ ॥ विसृज्य बलसन्नाहं कुमारः स्थानमागमत् । जनं संस्थापयामास बाह्यं चारक्ष्यपूरुषैः ।। ७७॥ नृपः कन्यागमोदन्ते विजयेन निवेदिते । तं देशनायकं चक्रे प्रसादविशदाननः ॥ ७८ ॥ कन्यासैन्यस्य चावासस्थानकानि न्यधापयत् । प्रधानान्सम्मुखान्प्रेष्य सर्वमातिथ्यमातनोत् ॥ ७९ ॥ अन्यदा च तदावाससमीपेनापराजितः । इभारूढो व्रजन् रगत्तुरङ्गमचमूवृतः॥८०॥ शुभन् शुभ्रातपत्रेण वीज्यमानश्च चामरैः । अखण्डचण्डदोर्दण्डमण्डलाधिपमण्डितः ॥ ८१ ॥ विराजमानो नेपथ्यछाययातीवतीव्रया। तस्या दृष्टिसुधावृष्टिरजायत कुमारतः॥८२॥ (त्रिभिर्विशेषकम्) अचिन्तयच्च १. गच्छता। ॥७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy