SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीजैन ॥अघटकुमार चरित्रम्॥ कथासंग्रहः ॥१९॥ नरेन्द्रस्तं ज्ञात्वा राजर्षिमागतम्। ययौ नन्तुं महाऽनन्दात् परिवारपरिवृतः॥ २२९ । मुनीन्द्रं कनकाम्भोजाऽऽसीनं राजमरालवत् । प्रणम्य निषसादाग्रे पदातिरिव भक्तितः ॥ २३० ॥ तत्र धर्मोपदेशं च श्रुत्वा मुनिमुखादसौ। पप्रच्छाऽघटभूपालचरितं प्राग्भवार्जितम् ॥ २३१॥ किं मया प्राग्भवे पुण्यमगण्यं विदधे प्रभो !। संपदः संप्रपद्यन्ते येनैवं विपदोऽपि हि ॥ २३२ ।। अथोचे केवली साधुसुभटो भरतावनौ। आस्ते विदर्भविषयमण्डनं कुण्डिनं पुरम् ॥ २३३ ।। तत्राऽऽसीत् त्रासिताऽशेषशत्रुभूपपुरन्दरः । शचीतस्याऽभवद् राजी नामतो रूपतोऽपि च ॥ २३४ ॥ व भूपाः क्व दिवः स्वामी व गेयं व शिवारवः । इति पक्षिरुतर्यस्याऽऽक्रन्दन्तीव द्विषहाः ॥२३५॥ बभूव तनयस्तस्य भूपतेर्गजभञ्जनः । भङ्क्त्वा गजघटान् 'जन्ये चक्रे स्वं नाम योऽर्थवत् ॥ २३६ ॥ अथ तुल्यवयोरूपैर्वयस्यैः परिवारितः । सोऽन्यदा नन्दनाकारं पुरोपवनमीयिवान् ॥ २३७॥ निःस्पृहं निरहारं मुक्तेनिःश्रेणिकामिव । कायोत्सर्गस्थितं तत्र विलोक्याम्रतले मुनिम् ॥ २३८ ॥ स्वरूपयौवनोन्मत्तो भूपभून्यूँनधीस्तदा। कृताङ्गरागसौरभ्यवासितोपवनाऽवनिः ॥ २३९॥ प्रस्वेदमलदौर्गन्ध्यभरेण व्यथितो मुनेः। जुगुप्सते स्म तं दुष्टः कुलाबैरवहेलयन् ॥ २४० ॥ त्रिभिर्विशेषकम् । अथैको भद्रकस्तस्य वयस्यस्तमभाषत। प्रणुन्न इव पुण्येन कुमारस्य भविष्यता॥२४१॥ माऽवज्ञासी: कुमारनं पुण्यप्राप्यपदद्वयम् । अयं हि परमं तीर्थ १युद्धे। रजग्मिवान। ॥१९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy