________________
श्रीमूलदेवनृप
चरित्रम्
कथासंग्रह
EXSCXSXSEXOSSETTE
॥२॥
स नामुचत् ॥ व्यसनं हि वीशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ॥८॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः ॥ मानानिजपुरं हित्वा, भ्रमन्नुज्जयनी ययौ ॥९॥ गुलिकायाः प्रयोगाच्च, तत्र वामनरूपभृत् ॥ कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ॥ १०॥ रूपलावण्यविज्ञानकलाकौशलशालिनी ॥ तत्रासीद्देवदत्ताह्वा, वेश्या स्वर्ग इवोर्वशी ॥ ११ ॥ तां सर्वोत्कृष्टसकलकलाकौशलगर्विताम् ॥ कलाधिविस्मयं नेतुं, न दक्षोऽपि क्षमोऽभवत् ॥ १२॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिदक्षामास दक्षो हि, दक्षमन्यं दिद्दक्षते ॥१३॥ ततो निशान्ते गत्वा स, तत्रिशान्तस्य सन्निधौ । वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ॥ १४ ॥ तद्रीतं स्फीतमाकोंदञ्चद्रोमाञ्चकञ्चुका ॥ देवदत्ताऽभवद्भूरि-सुधापूरैरिवाऽऽर्द्रिता ॥ १५ ॥ गीतेन तेन हल्लोहाकर्षायस्कान्तबन्धुना । कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्यातिबन्धुरा॥ तदाताऽसौ न सामान्यो, नरः किन्तु नरोत्तमः ॥१७॥ध्यात्वेति चेटिकामेकां, सा प्रेषीत्तं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥१८॥ गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गायति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥ १९ ॥ तदाकर्ण्य तमाह्वातुं, १ प्राणीनाम् । २ गृहस्य। ३ विस्तीर्णम् । ४ अयस्कान्तः, लोहचुम्बक इति भा.। ५ कस्तुरिकावत्
॥२॥