SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ । श्रीकुर्मापुत्रकथानकं। ॥शाता जिणवरो पयंपइ नरिंद! निसुणेहि चारणा एए। वेअड्ढभारहाओ समागया अम्ह नमणत्थं ॥१५६॥ पुच्छेइ चक्कवट्टी भयवं! वेअड्ढभरहवासम्मि।कि कोवि अस्थि संपइ चक्की वा केवली वावि ? ॥१५७॥ * जंपइ जिणो न संपइ भरहे नाणी नरिंद! चक्की वा। किंपुण कुम्मापुत्तो गिह वासे केवली अत्थि॥१५८॥ चक्कधरोपडिपच्छइभयवं! किंकेवलीघरेवसइ? कहइपहू निअअम्मापिउपडिबोहायसोवसइ॥१५९॥ पुच्छंतिचारणा तेभयवं! अम्हाण केवलं अस्थि?।पहुणा कहिअंतुब्भंपिकेवलं अस्थि अचिरेणं॥१६०॥ । सामिअ! सिवपुरगामिअ! अम्हाणं केवलंकया अत्थि?। इअकहिए जगदुत्तमनामजिणिंदोसमुद्दिसइ॥१६१॥ ततो जिनवरः प्रजल्पति नरेन्द्र! श्रृणु चारणा एते। वैताब्यभारतात् समागता मम नमनार्थम् ॥१५६॥ , पृच्छति चक्रवर्ती भगवन् ! वैताब्यभरतवर्षे । किं कोऽप्यस्ति संप्रति चक्री वा केवली वापि ? ॥ १५७ ॥ जल्पति जिनो न संप्रति भरते ज्ञानी नरेन्द्र! चक्रीवा। किन्तु कूर्मापुत्रो गृहवासे केवल्यस्ति॥१५८॥ चक्रधरः प्रतिपृच्छति भगवन् ! किं केवली गृहे वसति?। कथयति प्रभुनिजाम्बापितृप्रतिबोधाय स वसति॥१५९॥ पृच्छन्ति चारणास्ते भगवन् ! अस्माकं केवलमस्ति?। प्रभुणा कथितं युष्माकमपि केवलमस्त्यचिरेण ॥१६० ॥ * स्वामिन् ! शिवपुरगामिन् ! अस्माकं केवलं कदाऽस्ति?। इति कथिते जगदुत्तमनामजिनेन्द्रः समुदिशति ॥१६१॥ १.कम गिहविा श्रीजैन कथासंग्रहः
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy