SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१॥ ॥ अहंम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । ॥ श्री प्रेम-भुवनभानु- पद्म सद्गुरुभ्यो नमः ॥ राजगच्छीय श्रीमानतुङ्गसूरिविरचितश्रेयांसनाथच्चरितादुद्धृतम् अपराजित-कथानकम् । अश्रमः भ्रमणश्राद्धवृषपोषमनीषया । कुन्तलच्छलदूर्वालिशालिस्कन्धोऽवताज्जिनः ॥ १ ॥ अगाद्यदङ्कगः खड्गी -मृगेषूदग्रश्रृङ्गताम् ॥ विश्राणयतु स श्रेयः 'श्रेयांसः' श्रेयसां निधिः ॥ २ ॥ जयन्तीत्यस्ति नगरी जयन्ती स्वः पुरीं श्रिया । तत्रास्ति भूमिषु स्थामा' विजयी जयशेखरः ॥ ३ ॥ तस्य चास्ति महादेवी नामतो गुणसुन्दरी । तयोर्यान्ति सुखमया दिवसा देवयोरिव ॥ ४ ॥ सान्यदा फलितं चूतं स्वप्ने प्रेक्ष्य व्यबुध्यत । आख्यच्च राज्ञे स प्राह सुपुत्रस्ते भविष्यति ॥ ५ ॥ विनीतात्मा स राज्यस्य १ बलवान् । अपराजित कथानकम् । ॥१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy