SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्री मलयसुन्दरी कथा। कथासंग्रहः ॥१९॥ प्रमोऽभूत ? कुमार्यव वा किमपि कपटं कृतम् ? । इति चिन्तयन्ती सा कुमारी प्रति द्वेषवती बभूव।। अथ कुमारः स्वपुरं प्राप्तस्तं हारं पितुरीकयत् । 'केनायं दत्तः ?' इति पित्रोक्ते वीरधवलपुत्रेण दत्तः इत्युक्तम् । तेनापि पद्यावतीदेव्यै दत्तः। अन्यदा कुमारेण स हारः स्वकण्ठे न्यवेशि। अथ कदाचित् कुमारेण तातं प्रणम्य पार्थे निविष्टे सति प्रतिहारनिवेदितः चन्द्रावतीशदूतः समेतः। स पृथ्वीपतिं प्रणम्य प्राह - "हे नरेन्द्र ! श्रीवीरधवलस्य अस्मत्स्वामिनो मलयसुन्दरी कन्याऽस्ति, सा सकलकलापात्रम् । 'यो बज्रसाराभिधानं धनुरारोपयिष्यति स तां परिणेष्यति' इति प्रतिज्ञया तत्कृते राज्ञा स्वयंवरः कारितः । सर्वे राजान आहूताः सन्ति। अद्य ज्येष्ठस्य कृष्णकादशी, आगामिन्यां चतुर्दश्यां स्वयंवरो भावी। मम चलितस्य बहवो दिना अभूवन, परं मार्गे मन्दीभूतस्तेन विलम्बोऽभूत् । अथ विलम्बो न सहते, कुमारः शीघ्रमादिश्यताम्, तथा च आगत्य तां कुमारी परिणयेत्” । राजा तच्छुत्वा हृष्टो दूतं वस्त्रादिभिः सत्कृत्य व्यसर्जयत् । कुमारोऽचिन्तयत्- 'मयेति ध्यायमानमासीत्-तां कथं पितृदत्तां परिणेष्यामि? परं देवमनुकूलमस्ति इति चिन्तयन्तं कुमारं प्रति राजा प्राह-हे वत्स ! सजीभव, सैन्यं च सजय; अचैव निशि प्रयाणं कुरु। लक्ष्मीपुञ्जहारः साथै ग्राहः। कुमारेण करौ शीर्षे कृत्वा प्रोक्तम्- “ताताऽऽदेशः प्रमाणं, परम् एका वार्ता विज्ञप्याऽस्ति-निशि मम सुप्तस्य सतः कोऽपि भूतोऽन्यो वा वस्त्रम् आभरणं ॥१९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy