________________
धर्मपरीक्षा माग-१ | गाथा-८
५७
अवतरशि:
अनन्तसंसारिताऽशुभानुबन्धयोगादित्युक्तं, अथाशुभानुबन्धस्य किं मूलम् ? के च तद्भेदाः? इत्याह - सवतािर्थ :
અનંતસંસારિતા અશુભ અનુબંધના યોગથી થાય છે એ પ્રમાણે કહેવાયું પૂર્વની ગાથામાં સ્થાપન કરાયું. હવે અશુભ અનુબંધનું શું મૂળ છે? અને તેના ભેદો=અશુભ અનુબંધના કારણના ભેદો, કયા छ ? छ -
गाथा :
तम्मूलं मिच्छत्तं आभिग्गहिआइ तं च पंचविहं । भव्वाणमभव्वाणं आभिग्गहि वणाभोगो ।।८।।
छाया:
तन्मूलं मिथ्यात्वमाभिग्रहिकादि तच्च पञ्चविधम् ।
भव्यानामभव्यानामाभिग्रहिकं वाऽनाभोगः ।।८।। मन्वयार्थ :
तम्मूलं तेतुं भूणअशुभ मनुष्य २६, मिच्छत्तं मिथ्यात्य छ, च भव्वाणंसने भव्योन, तं= त=मिथ्यात्व, आभिग्गहिआइ पंचविहं-सामिया पाय छ. अभब्वाणं समव्याने, आभिग्गहिअं वणाभोगो-मामि अथवा सनामो छ. ॥८॥ गाथार्थ :
તેનું મૂળ અશુભ અનુબંધનું કારણ, મિથ્યાત્વ છે અને ભવ્યોને તે મિથ્યાત્વ, આભિગ્રહિકાદિ પાંચ પ્રકારનું છે. અભવ્યોને આભિગ્રહિક અથવા અનાભોગ છે. ll टी :
तम्मूलंति । तस्यानन्तसंसारहेत्वशुभानुबन्धस्य मूलं मिथ्यात्वं, उत्कटहिंसादिदोषानामपि मिथ्यात्वसहकृतानामेव तद्धेतुत्वात् अन्यथा दोषव्यामूढताऽनुपपत्तेः, तच्चाभिग्रहिकादिकं पञ्चविधं आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं चेति पञ्चप्रकारम्, यद्यपि जीवादिपदार्थेषु तत्त्वमिति निश्चयात्मकस्य सम्यक्त्वस्य प्रतिपक्षभूतं मिथ्यात्वं द्विविधमेव पर्यवस्यति-(१) जीवादयो न तत्त्वमिति