Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 320
________________ 303 ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ संभवतीत्येवं विषयविभागपर्यालोचनायां न कोऽपि दोष इति, अवश्यं चैतदङ्गीकर्तव्यं, अन्यथा परस्य मार्गानुसारिणो मिथ्यादृष्टेविलोपापत्तिः, मिथ्यात्वसहिताया अनुकंपादिक्रियाया अप्यकिञ्चित्करत्वाद् । यदीयानन्तानुबन्धिनां जीर्णत्वेन न सम्यक्त्वप्राप्तिप्रतिबन्धकत्वं तेषां मार्गानुसारित्वं, ते च सम्यक्त्वाभिमुखत्वेन सम्यग्दृष्टिवदेवावसातव्याः-इति त्वावयोः समानमिति, न चेदेवं तदादिधार्मिकविधिः सर्वोऽप्युच्छिद्येतेति सर्वथाऽभिनिविष्टचित्तानां मिथ्यादृशां दयादिकं दुष्टं, अनभिनिविष्टानां तु मार्गानुसारितानिमित्तमिति ध्येयं, सामान्यधर्मस्यापि सद्धर्मबीजप्ररोहत्वेनोक्तत्वात् । तदुक्तं धर्मबिन्दौ (अ.२) - प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ।। इति । एतेन - जे याबुद्धा महाभागा वीरा असम्मत्तदंसिणो । असुद्धं तेसिं परक्कंतं सफलं होइ सव्वसो ।। इति सूत्रकृताऽष्टमाध्ययनगाथायां (२२) 'तेषां च बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमः कृतस्तदशुद्धं अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वात्सनिदानत्वाद्वेति, कुवैद्यचिकित्सावद् विपरीतानुबन्धीति । तच्च तेषां पराक्रान्तं सह फलेन कर्मबन्धेन वर्त्तत इति सफलम् । सर्वश इति-सर्वा अपि तत्क्रियास्तपोऽनुष्ठानादिकाः कर्मबन्धायैव' इत्युत्तरार्द्धव्याख्यानात् पण्डितानामपि त्यागादिभिर्लोकपूज्यानामपि सुभटवादं वहतामपि सम्यक्तत्त्वपरिज्ञानविकलानां सर्वक्रियावैकल्याद् न मिथ्यादृशां केषामपि क्रियावतामपि लेशतोऽप्याराधकत्वं इत्यपास्तम्, एतेन भवाभिनन्दिनां, मिथ्यादृशां सर्वक्रियावैफल्यसिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात्, एतेन 'मिथ्यादृशां सर्वं कृत्यं निरर्थकं' इत्यादीन्यपि वचनानि व्याख्यातानि, विशिष्टफलाभावापेक्षयापि निरर्थकत्ववचनदर्शनात् । पठ्यते च (उप.मा.४२५) - नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहूणं । संजमहीणं च तवं जो चरइ णिरत्थयं तस्स ।। इत्यादि । अथ पोषमासे वटवृक्षाम्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यथा स्वरूपयोग्यतासहकारियोग्यताऽभावेन विशेषस्तथा मिथ्यादृक्कृत्यचारित्रहीनज्ञानादिनिरर्थकतावचनयोरपि स्फुट एव विशेष इति चेत् ? तमुयमपरोपि विशेषः परिभाव्यताम्, सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दि

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402