Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
33२
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૭
मन्वयार्थ :
पढमकरणभेएणं प्रथम ४२वा मेथी, गंथासनो= ग्रंथिमासन, जई व सड्डो वा यति अथवा श्रावने, णेगमणयमयभेआगमनयना मतना मेथी, इह-सीमाराधविरानी यतु सीमा, देसाराहगो णेओ= 4 oapnो. ॥२७॥ गाथार्थ :
પ્રથમ કરણના ભેદથી ગ્રંચિઆસન્ન યતિને અથવા શ્રાવકને નૈગમનયના મતના ભેદથી અહીં આરાધકવિરાધકની ચતુર્ભગીમાં, દેશારાધક જાણવો. ll૧૭ll. टी :
पढमत्ति । प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण, ग्रन्थ्यासन्नो ग्रन्थिनिकटवर्ती, अपुनबंधकादिभावशाली यतिर्वा श्राद्धो वेह-प्रकृतविचारे, नैगमनयमतभेदात् प्रस्थकन्यायेन विचित्रावस्थाऽभ्युपगन्तृनैगमनयमतविशेषाश्रयणाद्देशाराधको ज्ञेयः । अयं भावः-गीतार्थास्तावत् प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केषाञ्चिज्जिनपूजा-तपोविशेष-प्रतिक्रमण-सामायिकादिश्रावकधर्म समर्पयन्ति, केषाञ्चिच्च प्रव्रज्यामपि, तेषां चाव्युत्पन्नदशायां सदनुष्ठानरागमात्रेण तदनुष्ठानं धर्ममात्रहेतुतया पर्यवस्यति । तदुक्तं पूजामधिकृत्य विंशिकायां (८-८) -
"पढमकरणभेएणं गंथासन्नस्स धम्ममित्तफला । साहुज्जुगाइभावो जायइ तह नाणुबंधुत्ति ।।" तपोविशेषमाश्रित्योक्तं पञ्चाशके (१९-२७) - "एवं पडिवत्तीए इत्तो मग्गाणुसारिभावाओ । चरणं विहिअं बहवे पत्ता जीवा महाभागा ।।" तथा प्रव्रज्यामाश्रित्य तत्रैवोक्तं (पंचा०२-४४) - "दिक्खाविहाणमेअं भाविज्जतं तु तंतणीईए । सइअपुणबधगाणं कुग्गहविरहं लहुं कुणइ ।।"
एतवृत्तिर्यथा- 'दीक्षाविधानं जिनदीक्षाविधिः, एतद्-अनन्तरोक्तं, भाविज्जंतं तुत्ति भाव्यमानमपि पर्यालोच्यमानमपि, आस्तमासेव्यमानं, सकृद्बन्धकापुनर्बन्धकाभ्यामिति गम्यम् । अथवा भाव्यमानमेव नाऽभाव्यमानमपि 'तु'शब्दो अपि' शब्दार्थ एवकारार्थो वा तन्त्रनीत्या आगमन्यायेन, कयोः? इत्याह सकृदेकदा न पुनरपि च बन्धो मोहनीयकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धको तयोः, सकृद्बन्धकस्यापुनर्बन्धकस्य चेत्यर्थः, तत्र 'यो

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402