Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 376
________________ ૩પ૯ धर्मपरीक्षा लाग-१ / गाथा-33 अवतरशिs: अथ किमनुमोदनीयत्वम् ? का चानुमोदना? इत्येतल्लक्षणमाह - अवतरशिक्षार्थ : હવે શું અનુમોદનીયપણું છે ? અને અનુમોદના શું છે? એ પ્રકારની જિજ્ઞાસામાં અનુમોદનાનાં सक्षए। बताव छ - गाथा : अणुमोअणाइ विसओ जं तं अणुमोअणिज्जयं होइ । सा पुण पमोअमूलो वावारो तिण्ह जोगाणं ।।३३।। छाया: अनुमोदनाया विषयो यत्तदनुमोदनीयं भवति । सा पुनः प्रमोदमूलो व्यापारस्त्रयाणां योगानाम् ।।३३।। मन्वयार्थ : अणुमोअणाइअनुमोहनानी, जं विसओ=ठे विषय, तं अणुमोअणिज्जयं होइ- सनुमोदनीय छे. पुण=qणी, सा=अनुमोदना, तिण्ह जोगाणंत्रास योगानीम-वय-आया३५ a योगानो, पमोअमूलो वावारो-प्रमोभूल व्यापार छे. ॥33॥ गाथार्थ : मनुमोहनानो रे विषय मनुमोहनीय छे. वजी, तमनुमोहना, भए। योगोनोमनवयन-माया३५ या योगानो, प्रमोहभूल व्यापार छ. 1133।। टीs: अणुमोअणाइत्ति । अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति, तद्विषयत्वं च - (१) भावस्य साक्षाद्, भावप्रधानत्वात्साधूनाम् । तदुक्तमोघनियुक्तौ - 'परमरहस्समिसीणं समत्तगणिपिडगझरिअसाराणं । परिणामियं पमाणं णिच्छयमवलंबमाणाणं ।।७६०।।' ति । (२) तत्कारणक्रियायाश्च तदुत्पादनद्वारा, यद् हारिभद्रं वचः -

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402