________________
૩પ૯
धर्मपरीक्षा लाग-१ / गाथा-33 अवतरशिs:
अथ किमनुमोदनीयत्वम् ? का चानुमोदना? इत्येतल्लक्षणमाह - अवतरशिक्षार्थ :
હવે શું અનુમોદનીયપણું છે ? અને અનુમોદના શું છે? એ પ્રકારની જિજ્ઞાસામાં અનુમોદનાનાં सक्षए। बताव छ -
गाथा :
अणुमोअणाइ विसओ जं तं अणुमोअणिज्जयं होइ । सा पुण पमोअमूलो वावारो तिण्ह जोगाणं ।।३३।।
छाया:
अनुमोदनाया विषयो यत्तदनुमोदनीयं भवति । सा पुनः प्रमोदमूलो व्यापारस्त्रयाणां योगानाम् ।।३३।।
मन्वयार्थ :
अणुमोअणाइअनुमोहनानी, जं विसओ=ठे विषय, तं अणुमोअणिज्जयं होइ- सनुमोदनीय छे. पुण=qणी, सा=अनुमोदना, तिण्ह जोगाणंत्रास योगानीम-वय-आया३५ a योगानो, पमोअमूलो वावारो-प्रमोभूल व्यापार छे. ॥33॥ गाथार्थ :
मनुमोहनानो रे विषय मनुमोहनीय छे. वजी, तमनुमोहना, भए। योगोनोमनवयन-माया३५ या योगानो, प्रमोहभूल व्यापार छ. 1133।। टीs:
अणुमोअणाइत्ति । अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति, तद्विषयत्वं च - (१) भावस्य साक्षाद्, भावप्रधानत्वात्साधूनाम् । तदुक्तमोघनियुक्तौ - 'परमरहस्समिसीणं समत्तगणिपिडगझरिअसाराणं । परिणामियं पमाणं णिच्छयमवलंबमाणाणं ।।७६०।।' ति । (२) तत्कारणक्रियायाश्च तदुत्पादनद्वारा, यद् हारिभद्रं वचः -