Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
3५४
धर्भपरीक्षा नाग-१/गाथा-3४
मवतरशिs:
एवं सति योऽनुमोदनाप्रशंसयोर्विषयभेदेन भेदमेवाभ्युपगच्छति तन्मतनिरासार्थमाह - मवतरलिजार्थ :
આમ હોતે છતે=મન-વચન-કાયાના વ્યાપારરૂપ અનુમોદના હોતે છતે, જેઓ અનુમોદના અને પ્રશંસાના વિષયભેદથી ભેદને સ્વીકારે છે અનુમોદના અને પ્રશંસાના ભેદને સ્વીકારે છે, તેના મતના લિરાસ માટે ગ્રંથકારશ્રી કહે છે –
गाथा :
सामनविसेसत्ता भेओ अणुमोअणापसंसाणं । जह पुढवीदव्वाणं ण पुढो विसयस्स भेएणं ।।३४।।
छाया :
सामान्यविशेषत्वाद् भेदोऽनुमोदनाप्रशंसयोः ।
यथा पृथिवीद्रव्ययोर्न पृथग् विषयस्य भेदेन ।।३४।। मन्वयार्थ :
जह-8 प्रमाणे, पुढवीदव्वाणं भेओ-पृथ्वी सने द्रव्यनो मे छ, ( प्रभाएग) सामन्नविसेसत्ता सामान्य-विशेषuथी, अणुमोअणापसंसाणं भेओ=अनुमोदना मने प्रशंसानो छ, विसयस्स-विषयता, भेएणंथी पुढो-पृथ , णनथी. ॥३४।। गाथार्थ :
જે પ્રમાણે પૃથ્વી અને દ્રવ્યનો ભેદ છે, તે પ્રમાણે સામાન્ય-વિશેષપણાથી અનુમોદના અને प्रशंसानो छ, विषयना मेथी पृथ , नथी. ।।४।। टीs:
सामनविसेसत्तत्ति । अनुमोदनाप्रशंसयोः सामान्यविशेषत्वात् सामान्यविशेषभावाद् भेदः यथा पृथिवीद्रव्ययोः, द्रव्यं हि सामान्यं पृथिवी च विशेषः, एवमनुमोदना सामान्यं, प्रशंसा च विशेष इत्येतावाननयोर्भेदः, न पुनः पृथग् विषयस्य भेदेनात्यन्तिको भेदः, प्रशंसाया अनुमोदनाभेदत्वेन तदन्यविषयत्वासिद्धेः, न हि घटप्रत्यक्षं प्रत्यक्षभित्रविषयमिति विपश्चिता वक्तुं युक्तं, न च मानसोत्साहरूपानुमोदनाया अपि प्रशंसाया भिन्नविषयत्वनियमः, प्रकृतिसुन्दरस्यैव वस्तुनः सम्यग्दृशामनुमोदनीयत्वात्प्रशंसनीयत्वाच्च -

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402