Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 365
________________ ३४८ धर्भपरीक्षा भाग-१ | गाथा-30 म. सर्ववि२।५ छ ? तेथी 3 छ - णिच्छयपरंमुहो खलु ववहारो उम्मग्गो होइनभ्यय ५६भुप मेवो व्यवहार मा छे. ॥30॥ गाथार्थ: જેઓનો ભાવ અશુદ્ધ છે તેઓ વ્યવહારમાં રહેલા પણ વ્યવહારથી સંયમની ક્રિયા કરનારા પણ, આવા પ્રકારના છે સર્વવિરાધક છે. उभ सर्ववि।ध छ ? तेथी ४ छ - निश्यय पराभुण मेवो व्यवहार 6भाग छ. ||30|| टी : भावोत्ति । भावः चित्तपरिणामो, येषामशुद्धः=अपुनर्बन्धकाद्युत्तीर्णत्वेन लेशेनापि निश्चयास्पर्शी, ते व्यवहारस्थिता अपि स्वाभिमतैहिकप्रयोजनार्थं व्यवहारमाश्रिता अपि, ईदृशकाः सर्वविराधका एव, निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गो भवतीति न तेषां क्लिष्टकर्मणां स त्राणायेति । यस्तु व्यवहारो बलवानभ्यधायि प्रवचने स निश्चयप्रापको न तु तदप्रापकः, अत एव 'अविधिनाप्यभ्यासो विधेयः, दुषमायां विधेर्दुर्लभत्वात्, तस्यैव चाश्रयणे मार्गोच्छेदप्रसङ्गात्' इत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थं विधियत्न एव व्यवहारशुद्धिहेतुः शास्त्रे कर्तव्यतयोपदर्शितः । तदुक्तं पञ्चाशके (३-४९) - "आलोइऊण एवं तंतं पूव्वावरेण सूरीहिं । विहिजत्तो कायव्वो मुद्धाण हियट्ठया सम्मं ।।" इति । एतवृत्तिर्यथा - "आलोच्य विमृश्य, एवं पूर्वोक्तन्यायेन, तन्त्रं प्रवचनं, कथं? इत्याह-पूर्वश्च-तन्त्रस्य पूर्वो भागः, अपरश्च तस्यैवापरो भागः, पूर्वापरं तेन सप्तम्यर्थे वा ‘एन प्रत्यये सति पूर्वापरेणेति स्यात्, पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत्, अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वावबोधासमर्थत्वादिति, सूरिभिः आचार्यैः पण्डितैर्वा, विधौ-विधाने, वंदनागते वेलाद्याराधनरूपे यत्न उद्यमो विधियत्नः, स कर्त्तव्यो= विधातव्यो, विमुक्तालस्यैः स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्यर्थः । किमर्थमेतदेवं? इत्याह-मुग्धानां=अव्युत्पन्नबुद्धीनां, हितं श्रेयः, तद्रूपो योऽर्थः वस्तु, स हितार्थस्तस्मै हितार्थाय सम्यगविपरीततया । यदा हि गीतार्था विधिना स्वयं वन्दनां विदधन्त्यांश्च तथैव विधापयन्ति, तदा मुग्धबुद्धयोऽपि तथैव प्रवर्त्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् । आह च - जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते तयणुचरा के णु सीयंति ।।

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402