Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 371
________________ 34४ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૩૧ गाथार्थ : ભાવથી રહિત એવી વ્યવહારની ક્યિાથી કંઈ પણ આરાધકપણું થતું નથી. વળી, સર્વના મતમાં થોડો પણ ભાવ=તે તે ક્રિયામાં અપેક્ષિત તે તે ક્રિયાથી જન્ય થોડો પણ ભાવ, બોધિનું जी छे. ||3|| टी। : भावुझिअत्ति । भावोज्झितव्यवहाराद्-भवाभिनन्दिनां द्रव्यव्रतधारिणां विधिसमग्रादपि, न किमप्याराधकत्वं भवति, परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याऽकारित्वाद्, भावस्तु सर्वज्ञमते स्तोकोऽपि बोधिबीजं, विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद्, अत एवापूर्वा धर्मचिन्तापि प्रथमं समाधिस्थानमुक्तं । तदुक्तं समवायाङ्गे (१०) - "धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणित्तए" त्ति । एतवृत्तिर्यथा – “तत्र धर्मा=जीवादिद्रव्याणां उपयोगोत्पादादय स्वभावास्तेषां चिन्ता=अनुप्रेक्षा, धर्मस्य वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मभ्य प्रधानोऽयं' इत्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः, से इति यः कल्याणभागी तस्य साधोः, असमुत्पन्नपूर्वा=पूर्वस्मिन्ननादावतीते कालेऽनुपजाता, तदुत्पादे ह्यपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात्, समुत्पद्येत जायते । किंप्रयोजना चेयं? अत आह-सर्व=निरवशेषं, धर्म=जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा, जाणित्तए-ज्ञपरिज्ञया ज्ञातुं, ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम् । इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकरणभूता जायते इति ।।" __ अत्रापूर्वधर्मचिन्ताया उत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तव्यवधानेन कल्याणकारणत्वमुक्तं, अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गलपरावर्त्तव्यवधानेनेति प्रवचनपूर्वापरभावपर्यालोचनया गुणसामान्यस्य चरमावर्त्तमानत्वमस्माभिरुनीयते । यदि चैवमपि स्वतन्त्रपरतन्त्रसाधारणापुनर्बन्धकादिगुणानामपार्द्धपुद्गलपरावर्त्तमानत्वमेव सकलगीतार्थसंमतं स्यात्तदा नास्माकमाग्रह इत्यस्यां परीक्षायामुपयुक्तैर्भवितव्यं गीतार्थः प्रवचनाशातनाभीरुभिः ।।३१।। टीमार्थ :___ भावोज्झितव्यवहाराद् ..... प्रवचनाशातनाभीरुभिः ।। भावुझिअत्ति प्रती छ. भावथी रहित सेवा વ્યવહારથી=વ્યવહારનયને અભિમત એવી ક્રિયાથી, ભવાભિનંદી દ્રવ્યવ્રતધારી જીવોનું વિધિ સમગ્રથી પણ=વ્યવહારનયની બાહ્ય સર્વ ક્રિયાવિધિથી પૂર્ણ હોય તોપણ, કંઈ પણ આરાધકપણું નથી; કેમ કે પર પ્રત્યે નિશ્ચયપ્રાપક એવી પણ તેનું બીજા જીવો પ્રત્યે નિશ્ચય તયને અભિમત એવા પરિણામની

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402