SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 34४ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૩૧ गाथार्थ : ભાવથી રહિત એવી વ્યવહારની ક્યિાથી કંઈ પણ આરાધકપણું થતું નથી. વળી, સર્વના મતમાં થોડો પણ ભાવ=તે તે ક્રિયામાં અપેક્ષિત તે તે ક્રિયાથી જન્ય થોડો પણ ભાવ, બોધિનું जी छे. ||3|| टी। : भावुझिअत्ति । भावोज्झितव्यवहाराद्-भवाभिनन्दिनां द्रव्यव्रतधारिणां विधिसमग्रादपि, न किमप्याराधकत्वं भवति, परं प्रति निश्चयप्रापकस्यापि तस्य स्वकार्याऽकारित्वाद्, भावस्तु सर्वज्ञमते स्तोकोऽपि बोधिबीजं, विशेषधर्मविषयस्य स्तोकस्यापि भावस्य विशेषफलत्वाद्, अत एवापूर्वा धर्मचिन्तापि प्रथमं समाधिस्थानमुक्तं । तदुक्तं समवायाङ्गे (१०) - "धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणित्तए" त्ति । एतवृत्तिर्यथा – “तत्र धर्मा=जीवादिद्रव्याणां उपयोगोत्पादादय स्वभावास्तेषां चिन्ता=अनुप्रेक्षा, धर्मस्य वा श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मभ्य प्रधानोऽयं' इत्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानापेक्षया विकल्पार्थः, से इति यः कल्याणभागी तस्य साधोः, असमुत्पन्नपूर्वा=पूर्वस्मिन्ननादावतीते कालेऽनुपजाता, तदुत्पादे ह्यपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात्, समुत्पद्येत जायते । किंप्रयोजना चेयं? अत आह-सर्व=निरवशेषं, धर्म=जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा, जाणित्तए-ज्ञपरिज्ञया ज्ञातुं, ज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम् । इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकरणभूता जायते इति ।।" __ अत्रापूर्वधर्मचिन्ताया उत्कर्षतोऽपार्द्धपुद्गलपरावर्त्तव्यवधानेन कल्याणकारणत्वमुक्तं, अन्यत्र च मुक्त्यद्वेषादिगुणानां चरमपुद्गलपरावर्त्तव्यवधानेनेति प्रवचनपूर्वापरभावपर्यालोचनया गुणसामान्यस्य चरमावर्त्तमानत्वमस्माभिरुनीयते । यदि चैवमपि स्वतन्त्रपरतन्त्रसाधारणापुनर्बन्धकादिगुणानामपार्द्धपुद्गलपरावर्त्तमानत्वमेव सकलगीतार्थसंमतं स्यात्तदा नास्माकमाग्रह इत्यस्यां परीक्षायामुपयुक्तैर्भवितव्यं गीतार्थः प्रवचनाशातनाभीरुभिः ।।३१।। टीमार्थ :___ भावोज्झितव्यवहाराद् ..... प्रवचनाशातनाभीरुभिः ।। भावुझिअत्ति प्रती छ. भावथी रहित सेवा વ્યવહારથી=વ્યવહારનયને અભિમત એવી ક્રિયાથી, ભવાભિનંદી દ્રવ્યવ્રતધારી જીવોનું વિધિ સમગ્રથી પણ=વ્યવહારનયની બાહ્ય સર્વ ક્રિયાવિધિથી પૂર્ણ હોય તોપણ, કંઈ પણ આરાધકપણું નથી; કેમ કે પર પ્રત્યે નિશ્ચયપ્રાપક એવી પણ તેનું બીજા જીવો પ્રત્યે નિશ્ચય તયને અભિમત એવા પરિણામની
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy