Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मपरीक्षा भाग -१ | गाथा - २५
૩૨૭
व्याख्या-भिन्नग्रन्थेस्तृतीयं तु अनिवृत्तिकरणं पुनर्भवति, एवं सति यत्सिद्धं तदाह-सम्यग्दृष्टेर्जीवस्य अतो हि=अत एव, करणत्रयलाभादेव हेतोः न = नैव, पतितस्य = तथाविधसङ्कलेशात्सम्यक्त्वात्परिभ्रष्टस्य, आप्यते = लभ्यते, बन्धो ज्ञानावरणादिपुद्गलग्रहणरूपः कीदृशोऽयं ? इत्याह- ग्रन्थिं = ग्रन्थिभेदकालभाविनीं कर्मस्थितिमित्यर्थः, उल्लङ्घ्य=अतिक्रम्य, देशितः = सप्ततिकोट्यादिप्रमाणतया प्रज्ञप्तः, 'बंधेण ण वोलइ कयाइ' इत्यादि वचनप्रामाण्यात् ।।२६६ ।।
"
एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः ।
मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ।।२६७।।
एवं=ग्रन्थेरुल्लङ्घनेन बन्धाभावात्, सामान्यतः न विशेषेण, ज्ञेयः परिणामोऽस्य सम्यग्दृशः शोभनः=प्रशस्तो, मिथ्यादृष्टेरपि सतः तथाविधमिथ्यात्वमोहोदयात्, कुतः ? इत्याह- महाबन्धविशेषतः, इह द्विधा बन्धः, महाबन्ध इतरबन्धश्च, तत्र मिथ्यादृष्टेर्महाबन्धः शेषश्चेतरस्य ततो महाबन्धस्य विशेषतो = अवस्थान्तरविशेषात् । इदमुक्तं भवति-लब्धसम्यक्त्वस्य प्राणिनो मिथ्यादृष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिव बन्धः, किन्तु कश्चिदत्यन्तन्यूनः
।। २६७ ।।
तद्विशेष एव कुतः ? इत्याह
सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः ।
अभिन्नग्रन्थिबन्धो यद् न त्वेकापीतरस्य तु ।। २६८ ।।
सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्मग्रन्थे प्रसिद्धा, अभिन्नग्रन्थेर्जीवस्योत्कर्षतो बन्धो यद्=यस्मात्कारणात्, न तु=न पुनः, एकापि सागरोपमकोटाकोटीबन्धः इतरस्य तु - भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि सतः ।।२६८।।
अथोपसंहरन्नाह
तदत्र परिणामस्य भेदकत्वं नियोगतः ।
बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ।।२६९।।
यतो ग्रन्थिमतिक्रम्यास्य न बन्धः तत् = तस्माद्, अत्र = अनयोर्भिन्नग्रन्थीतरयोर्जीवयोर्विषये, परिणामस्य=अन्तःकरणस्य, भेदकत्वं=भेदकभावो, नियोगतः = नियोगेन, बाह्यं तु बहिर्भवं पुनः, असदनुष्ठानमर्थोपार्जनादि प्रायो बाहुल्येन तुल्यं समं द्वयोरप्यनयोरिति ।। २६९।।”
सैद्धान्तिकमतमेतद् । येऽपि कार्मग्रन्थिका भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमिच्छन्ति, तेषामपि मतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वे न विप्रतिपत्तिः । यद्यपि अल्पबन्धेऽपि भिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राबल्ये ऽनन्तसंसारित्वं संभवति, तथापि मन्दीभूतं लोकोत्तरमिथ्यात्वं संनिहितमार्गावतारणबीजं स्यादिति विशेषः, न चैवं 'लौकिक मिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं '

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402