________________
प्रमेन्द्रका टीका श०२५ उ.५ ०३ निगोदभेदनिरूपर्णम्
सत्तरमसए पढमे उद्देसए भावो तहेव इह वि । णवरं इमं णाणतं सेसं तहेव जान सन्निवाइए सेवं भंते ! सेवं भंते ! ति ॥ सू०३ ॥ ॥ पणवीस सय पंचमो उद्देसो समत्तो ॥
छाया -- कतिविधाः खलु भदन्त ! निगोदा : मज्ञप्ताः, गौतम ! द्विविधाः निगोदाः प्रज्ञप्ताः - तथथा - निगोदाच निगोदजीवाश्च । निगोदाः खलु भदन्त ! कति विधाः प्रज्ञताः ? गौतम ! द्विविधाः मज्ञताः, तद्यथा - सूक्ष्मनिगोदाच वादरनिगोदार्थ, एवं निगोदा भणितव्या यथा जीवाभिगमे तथैव निरवशेषम् । कति विधं खलु भदन्त ! नाम मज्ञप्तम् - गौतम ! षड्विधं नाम मज्ञतम् तद्यथा - औदयिकं यावत् सन्निपातिकम् । अथ किं तद् औदयिकं नाम औदयिकं नाम द्विविधं मज्ञतम् तद्यथा - उदइयम् उदयनिष्पन्नं च एवं यथा सप्तदशशते प्रथमे उद्देशके भावस्तथैव इहापि नवरमिदं नाम नानात्वम् शेर्पा तथैव यावत् सान्निपातिकम् । तदेवं भदन्त ! तदेवं भदन्त । इति ॥२०३॥
॥ इति पञ्चविंशतितमे शतके पञ्चमोद्देशकः समाप्तः ।
टीक - 'कविहाणं भंते ! णिगोदा पन्नत्ता' कतिविधाः खलु भदन्त ! निगोदाः प्रज्ञप्ता इति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'दुविधा णिओदा पन्नता' द्विविधाः निगोदाः प्रज्ञप्ताः, 'तं जहा ' तद्यथाउद्देशक की आदि में पर्यय कहे गये हैं सो ये पर्यच भेदरूप भी होते है अतः अब सूत्रकार इसी अभिप्राय से निगोद के भेदों को प्रकद करते हैं - 'कहविहाणं भंते! गोदा पत्रत्ता' इत्यादि सृ० ३।
टोकार्थ - इस सूत्र द्वारा श्रीगौतमस्वामी ने प्रभुश्री से ऐसा पूछा - 'कविहाणं भंते ! निगोदा पद्मत्ता' हे भदन्त ! निगोद कितने प्रकार के कहे गये हैं ? इसके उत्तर में प्रभुश्री कहते है - 'गोमा ! दुविहा णिओदा पत्ता' हे गौतम ! निगोद दो प्रकार के कहे गये हैं 'तं जहा '
ઉદ્દેશાના આરસમાં પાંચા કહ્યા છે, આ પાંચે ભેદ રૂપ હાય છે. तेथी हुवे सूत्रार भेन अलिप्रायथी निगोहना लेहोने अगर उरे छे. 'कइविहाणं भते ! णिगोदा पन्नत्ता' इत्यादि
ટીકા-આ સૂત્ર દ્વારા ગૌતમસ્વામીએ પ્રભુશ્રી ને એવુ' પૂછ્યું' છે કેમ્પ 'विहाण ते ! निगोदा पन्नत्ता' हे लगवन् निगोह डेटला अारना ह्या छे ? था अञ्जना उत्तरसां अलुश्री गौतमस्वाभीले ४ है- 'गोयमा दुविधा णिगोदा पन्नत्ता' हे गौतम! निगोह में अहारना ह्या छे, 'तं जहा' ते मा