Book Title: Sangrahani Sutram
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600134/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ver श्रेष्ठि- देवचन्द्र लालभाई -- जैनपुस्तकोद्धारे - प्रन्थाङ्क: 27 श्रीश्रीचन्द्रसूरिसङ्कलितं, मलधारगच्छीय श्रीदेवभद्रमुनी शविहितवृत्तिसंवलितम्, श्रीसंग्रहणीसूत्रम् । संशोधकः- श्रीमद्वल्लभविजयमुनीशशिष्य-मुनिश्रीललितविजयः विख्यातिकारकः-- शाह नगीनभाई घेलाभाई - जव्हेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई 426 जव्हेरी बाजार इत्यनेन 'निर्णयसागर ' मुद्रणास्पदे कोलभाटवीभ्यां 23 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितं प्रकाशितं च । प्रथम sa~skAre प्रतयः 500 ] अस्याः पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । [ मोहमयीपत्तने. वीरसंवत् 2441. विक्रमसंवत् 1971. क्राइष्टस्य सन् 1915. पण्यं 12 आणकाः । [ Rs. 0-12-01 2002. CONCHPOND Page #2 -------------------------------------------------------------------------- ________________ [ All Rights Reserved by the Trustees of the Fund. ] Printed by Ramchandra Yesu Shedge at "Nirnaya-Sagar" Press, 23 Kolbhat Lane, Bombay. Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai, Jain Pustakoddhar Fund, No. 426 Javeri Bazar, at the Office of Sheth Devchand Lalbhai J. P. Fund, Bombay. Jan Education international For Private Personal use only www.ebay.org Page #3 -------------------------------------------------------------------------- ________________ Jain Education सं. प्र. 1 अर्ह । ॥ श्रीमद्विजयानन्द सूरिपादपद्मभ्यो नमः ॥ " श्रीचन्द्रसूरिसङ्कलितं सङ्ग्रहणीसूत्रं श्रीदेवभद्रमुनीश विहितवृत्तिसंवलितम् " ॥ तत्रायं उपोद्घातः. जाताः पञ्च मतिश्रुतावधिमनः कैवल्यपुत्राः प्रभोस्तन्मध्ये श्रुतनन्दनो भगवता संस्थापितः स्वे पदे । अङ्गोपाङ्गमयश्च पुस्तकगजाध्यारोहलब्धोदयः, सिद्धान्ताभिधभूपतिर्गणधरामात्यश्चिरं नन्दतात् ॥ 1 ॥ इहातिगम्भीरनीरमहानीरधिमध्यनिपतितानर्घरत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपि चानादिनिधनदारिद्र्यनिद्राविद्रावणसमर्थ प्राप्य द्विविधं चरणं शास्त्राध्ययनरसिकेन भाव्यं, शास्त्रं च कर्तुः प्रामाण्ये प्रामाण्यमञ्चति "वक्तुः प्रामाण्ये वचनप्रामाण्य " मिति वचनात्, अथ के निखिलसुविहितसूरिसुप्रतीककल्पाः श्रीमच्छ्रीचन्द्रसूरिप्रवराः कदाचातिपावनेनात्मजीवनेन भारतभूमिमलञ्चकुरित्यत्र समाधिमग्रे । आविष्करिष्यामः । कुत्र जाताः क वृद्धिं गताः कदा निष्क्रान्ताः कुत्र विहृताः kA~skAn ग्रंथान् रचयाञ्चक्रुरितिसर्वं सर्वसामग्र्यभावात् । निर्णेतुं न शक्यते । केवलं निश्चीयते कतिभिर्प्रमाणैर्यथैते महात्मानो द्वादश्यां विक्रममशताच्यां प्रवर्तमानायां वर्तमाना बभ्रुवुः, वरिवर्तति । खल्वेषामन्तिमश्रुतकेवलिश्रीस्थूलभद्रर्षेरन्वयसंभवः, तच्चेत्थं श्रीप्रश्नवाहनकुले, कोटिकनामनि गणे जगद्विदिते । श्रीमध्यमशाखायां हर्षपुरीयाभिधे गच्छे ॥ 1 ॥ jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ STA संग्रहणी. तथा-श्रीप्रश्नवाहनकुले, कोटिकनामनि गणे जगद्वन्द्ये । श्रीमध्यमशाखायां वंशे shriisthuulibhdrmuneH|| उपोद्धातः. इति-चतुर्विशतिप्रबन्धन्यायकन्दलीवृत्त्यन्ते लिखितवृत्तद्वितयेन विशदीभवति पूज्यानां "हर्षपुरीय" इतिगच्छस्य, प्रभवाहनेति कुलेन, कोटिकेति गणेन, मध्यमशाखया च सम्बन्धः इति । अपिच-श्रीकोटिकाख्यगणभूमिरुहस्य शाखा, या मध्यमेति विदिता विटपोपमाऽस्याः । श्री "प्रश्नवाहन" कुले सुमनोऽभिरामः ख्यातोऽस्ति स्वच्छ इव " हर्षपुरीय" गच्छः ॥ 1 ॥ तत्राऽजनि श्रुतसुधाम्बुधिरिन्दुरोचिःस्पर्धिष्णुकीर्तिविभवो "'bhydevsriH"| शान्तात्मनोऽप्यहह निःस्पृहचेतसोऽपि, यस्य क्रियाऽखिलजगज्जयिनी बभूव ॥ 2 ॥ बद्धक्रीड इवावतीर्य परमज्योतिर्विवर्तः क्षिती, तत्पट्टे वरचन्द्रमाः समजनि shriihemsuuriprbhuH|" चित्रं यद्वचनामृतानि नृपतिः "श्रीसिद्धराजः" पपौ, विश्वेषामपि लेमिरे तनुभृतामायूंषि वृद्धिं पुनः ॥ 3 ॥ तस्य पदे मदनादिद्वेषी जयी " विजयसिंह " सूरिरभूत् । यद्वपुषि स्पर्धाभूल्लावण्यामृतशमामृतयोः । / " श्रीचन्द्रसूरि" रभवत्तदा तदीयपदभूषणं गुणकनिधिः । विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥ 4 ॥ इति पाण्डवचरितप्रान्तलिखितप्रशस्तिदर्शनात्सुगृहीतनामधेयानां निर्णीयते खल्वेषां वंशदीपिका "हर्षपुरीय" इतिनाम्ना ख्यातस्यापि । पूज्यवंशस्य " श्रीमदभयदेव" सूरिभ्य आरभ्य " मलधार" इतिसंज्ञान्तरं संप्रवृत्तं, अथ च के श्रीमदभयदेवसूरयः प्रस्तुतोपाधिधारकाः ? | इति प्रश्ने समुपस्थिते यद्यपि सर्वथा समाधातुं न शक्यते तथापि किञ्चित् व्यज्यते, श्रीप्रश्नवाहनकुलाम्बरनभोमणीकल्पानां पूज्य "श्रीमजय-12 Jain Education intamational For Privale & Personal use only Page #5 -------------------------------------------------------------------------- ________________ सिंहसूरीणां" विनीतविनेयत्वेन ख्यातिं गतानामेषां मुनिपुङ्गवानां चरितलवोऽयं-"मलधार" गच्छसुरशाखिमूलभूतास्तृतीया अभयदेवमूरयः । तृतीयाभयदेवसूरित्वेन विश्रुता एते बहुश्रुता गुर्जरधरित्रीश्वरेण श्रीमता "कर्ण" नरेश्वरेण " मलधारी" तिपदव्या समलं-12 कृताः । किञ्च-सौराष्ट्रभूमीशृङ्गारहारेण " खेङ्गारेण" महाराजेनापि स्वकीयसन्मानपात्रीकृता अमी आसन् । अथैते प्रश्नवाहनकुलीनकोटिकगण-मध्यमशाखायाः प्रवृद्धभद्रस्य स्थूलभद्रस्य भद्रतमे वंशे "हर्षपुरीयं" गच्छं विभूपयांबभूवुः । एतेषां गुरवस्तु वस्तुतत्त्वसंप्रा-| तसज्ज्ञानाः श्रीजयसिंहाभिधानाः सूरय आसन् । एते किल सूरयः परस्सहस्रान् द्विजातीनाहतान् विदधते स्म । एतेषामेवोऽपदेशेन मरु-14 स्थले वर्तमाने " मेरताभिधाने पुरे श्रीजिनमन्दिर सुन्दर निर्मापितं वरिवर्ति । एषामेवोदाराशयानामुपदेशं पालयता महीपालेन "श्रीभुवनिपालेन" जैनमन्दिरे समागतानां श्रीजिनराजपूजिना करो नितान्तं निर्मुक्तः । एतेषामेवानुसरता आज्ञा राज्ञा "श्रीजयसिंहेन""a जयमेरु " पुराधीशेन स्वकीये प्राज्येऽपि राज्ये " 'ष्टमीचतुर्दशी-सितपञ्चमीषु जन्तुवधनिषेधघोषणा प्रदापिता" एतदुपदेशानुसारिणा |श्रीशाकम्भरी ( sA~bhara ) महाराजेन श्रीरणस्तम्भ ( रणथंभोर ) नाम्नि नगरेऽवदातशातकुम्भकुम्भसंभूषितशिखरामं श्रीजिनायतनं निर्मा-| पितं । एषां राजमाननीयानां प्रचुरप्रभावप्रकर्षशालिनां तपस्तेजस्तिरस्कृततेजोमालिनां समग्रसद्गुणरत्नाकराणां करुणाकराणां भूरीभव्यानां सूरीणां वर्णनागोचरं चरितं कथंकारं ग्रन्थविस्तारोद्भूतप्रभूतभीतिभाजो वयं वर्णनापथमानयामः ? इत्यन्तिमप्रभावोद्बोधकमाश्चर्या-13 |पादकमन्तिमसमयप्रवृत्तं वृत्तं समुल्लिख्यैव प्रकृतमुपसंहरामः । यदा किलैते महाशया 'अजयमेरु' पुरेऽनशनं गृहीत्वा मानवीयां लीलां संहरन्तिस्म तदा शव मिलिन्दानन्दने चान्दने स्यन्दने संस्थाप्य स्वयं तत्रयो महाराजो "जयसिंहः" पदातीभूतः प्रभूतैः सचिवसामन्तादिभिः प्रजाभिश्च साकमनुससार । अन्ते च sajAte'gnisa~skAre जनास्तदीयं भस्मापि समानीतवन्तः । किंबहुना ? ये खलु तद् भस्म तदा लब्धं lain Education For Private & Personal use only Page #6 -------------------------------------------------------------------------- ________________ उपोद्घात. संग्रहणी. नापारयते तदधस्तनी रेणुमपि समानैषुः । ते च ज्वरादिषु व्याधिषु तद् भस्म तां धूली च यस्य रोगिणः प्रयुञ्जते स्म तस्य ते रोगास्तरक्षणा18| देव नाशं गता इति श्रूयते ! / एतेन कीकूप्रभावोऽयं मुनिप्रवर आसीदिति निश्चेयं विपश्चिद्भिरिति । ॥ 2 ॥ तत्पट्टे श्रीहेमचन्द्रसूरयः । एतेषां सकलसद्गुणविशिष्याःशिष्याः श्रीहेमचन्द्रमूरयो मल्लधारिण आसन् । एषां सत्तासमयश्च विक्रमीयद्वादशशताब्दीरूपः स्फुटतया । प्रसिद्ध एव । एते खलु महाशयाः सप्तत्यधिकैकादशे शते वैक्रमे हायने (1171) भवभावनावृत्ति निब्ब्न्धुः। एतदतिरिक्ता अनेके ग्रन्था अनेन महामुनिना निर्मिताः, तेषु जीवसमासः उपदेशमाला पुष्पमाला वृत्तिः शतकवृत्तिःमूलावश्यके पञ्चसहस्री वृत्तिः विशेषावश्यके अष्टाविंशतिसहस्रश्नोकमिता वृत्तिः, अनुयोगद्वारसूत्रटीका चेत्यादयोऽप्यनेके ग्रन्था एतद्रचिता जगति प्रसिद्धा दरिदृश्यन्ते, एतेनैतेषामाचार्याणां महाविद्वत्ता स्पष्टं प्रतीयते । एते सिध्धराजजयसिंहस्य तथा सन्माननास्पदतां लेभिरे यथा स महोदयः समुपलभ्यमानोपदेशपीयूषपानं व्याख्यानं स्वयं समुपसृत्य लोकोत्तरं लाभं समाससाद । अमी मुनिवर्या विधाय महोन्नतिं श्रीजैनशासनस्यावसाने संपाद्य संपाद्यमानदुरितविनाशनमनशनं संख्यातीतमहर्षिनिर्वृत्तिपवित्रे श्रीशत्रुञ्जयगोत्रे मानवलीला संहृत्य स्वर्लोकमलंचक्रुः । तत्पट्टे श्रीचंद्रमूरयः । एतेषां सत्तासमयोऽपि विक्रमीयद्वादशशताब्दीरूप एव । त्रिनवत्त्युत्तरैकादशशते (1193) विक्रमसंवत्सरे यदैते भृगुकच्छ (भरुच ) मगारं विभूषयांबभूवुः, तदा नगरश्रेष्ठी धवलशाहः ससंघस्तान मुनिसुव्रतस्वामिनां पवित्रं चरित्रं रचयितुं प्रार्थयांचने । तत एते तत् स्वीकृत्याऽऽशावल्यामागत्य च श्रीमालकुलभूषणस्य नागिलनाम्नः श्रावकस्योपाश्रयमुपाश्रित्य तं ग्रन्थं विरचयांचक्रुः । तस्य ग्रन्थस्य प्रथम पुस्तकं पार्श्वदेवगणिना लिखितमिति श्रूयते । SROCCACCORRECRUCCESS Main Education inte For Privale & Personal use only im.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ तत्पट्टे श्रीमद्देवभद्रसूरयः एषामस्तित्वसमयं क्षेत्रसमासवृत्त्यवसानापातिप्रशस्तिर्वादशोत्तरत्रयोविंशतितमविक्रमीयसंवत्सरमाचष्टे, इमे च निखिलविद्वद्वरिष्टाः अन्यान्यपि " न्यायावतारटिप्पण" " उपदेशरत्नकोषवृत्ति" " जीवानुशासनवृत्ति " " दर्शनशुद्धिप्रकरणवृत्ति" " क्षेत्रसमासवृत्ति" प्रभृतीनि निबन्धानि निर्वबन्धुः, परं च तत्तत्सामग्रीसांनिध्याभावात् कदा कदा कं कं निबंधसौध रचयामासुरिति प्रकटीकर्तुं न शक्यते । स्फुटाक्षरदर्शनात्केवलमेतदेव वक्तुं शक्यते यदुत पूज्या विक्रमीय 1233 तमे वर्षे क्षेत्रसमासवृत्तिं वितन्वन्ति स्म । संग्रहणिसूत्रवृत्तिप्रान्ते" श्रीमुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेन" इतिवर्णालि निरीक्षणादित्यपि अवसीयते यथेमे यतिपतयो मुनिचन्द्रसूरिभि " सूरिपदे स्थापिता अध्यापिता वा इति दिक् । जातु लिन्ना एतेस्युः यतो विद्यन्तेऽन्ये मुनिचन्द्रसूरयः सूक्ष्मार्थवृत्तावुल्लिखिता वृत्तिकारैः, मुनिचन्द्रसूरिसमयस्तु |-शतैकादशके साष्ट-सप्ततौ (1178 ) विक्रमार्कतः । वत्सराणां व्यतिक्रान्ते, shriimunicndrsuuryH||1|| आराधनाविधिश्रेष्ठ, कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोल-प्लुतोऽसौ त्रिदिवं ययौ ॥ 2 ॥ किंच (प्रभावक चरित्रे) ॥ श्रीयशोभद्रसूरि-श्रीनेमिचन्द्रसूरिपट्टे चत्वारिंशत्तमः " श्रीमुनिचन्द्रसूरिः," " स च भगवान यावज्जीवमेकसौवीरपायी, प्र्त्याख्यात्स्र्व्है|" विकृतिकः, श्रीहरिभद्रसूरिकृताऽनेकान्तजयपताकाद्यनेकग्रंथपञ्जिकोपदेशपदवृत्त्यादिविधानेन " तार्किकशिरोमणितया ख्यातिभाक् "अष्ट येश (1178 ) मितेऽब्दे, विक्रमकालादिवं गतो भगवान् । श्रीमुनिचन्द्रमुनीन्द्रो, ददातु भद्राणि संघाय ॥ 1 ॥ अयं च श्रीमुनि" चन्द्रसूरिः श्रीनेमिचन्द्रसूरिगुरुभ्रातृश्रीविनयचन्द्रोपाध्यायशिष्यः श्रीनेमिचन्द्रसूरिभिरेव गणनायकतया स्थापितः Jain Education int al For Privale & Personal use only jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ संग्रहणीवृ. ॥ 3 ॥ " यदुक्तं -- गुरुबन्धुविनयचन्द्रोपाध्यायकशिष्यं स नेमिचन्द्रगुरुः । यं गणनाथमकार्षीत्स जयति मुनिचन्द्रसूरिरिति ॥ 1 ॥ ( धर्मसागरीय पावलि) इत्याद्यनेकेषु ग्रन्थेषु दर्शनात् सुप्रतीत एवेत्यलमतिपल्लवितेन, विशेषार्थिभिस्ते ते ग्रन्था विलोकनीया इत्यभ्यर्थना । एतत्संशोधनसमये पुस्तकद्वितयमासीत्, एकं तु तावदस्मदीयमेव । द्वितीयं तु साक्षरवर्ण्यप्रज्ञांश ( पंन्यास ) पदाञ्चित श्रीमदानन्दसागराणां । आदर्शद्वयमपि पुरातनं शुद्धं च । एतत् पुस्तकद्वयाधारेण ख्यातिकारकमुनिमहाशयातुलसाहाय्यप्रागूभारेण च संशोधितेऽप्यस्मिन्निबन्धे, कृतेऽपिच महत प्रयत्ने ऽस्मष्टिदोषेण छाद्मस्थ्यापराधेनाक्षयोजकप्रमादाद्वा यदि वचन कदाचिदशुद्धिः स्थिता जाता वा भवेत् तदा शोधयन्तु परोपकृतिकर्मठा धीधनाः । इति प्रार्थयते श्रीमद्विजयानन्दसूरिसन्तानीय श्रीमद्वल्लभविजयमुनीशचरणसरोरुहचञ्चरीकः ललितविजयो मुनिः । भूनि 'निधिविधुवर्षे राधे मासि वलक्षपंचस्याम् बर्बरकूले रचिता प्रशस्तिका ललितविजयेन ॥ 1 ॥ भद्रं भवतु सकलश्री श्रमण संघस्य. क्षिति-सप्तति-निधि-विधु - मिते ( 1971 ) विक्रमाब्दे विधु - वेर्दे-ति- नेत्रतमे श्रीवीर ( 2441 ) संवत्सरे नन्देन्दुसंज्ञे आत्मसंवत्सरे श्रीमद्विजयकमलसूरिराज्येप्रवर्तमाने माधवमासवलक्षपंचमीघले बर्बरकूले ( बिल्लीमोराप्रामे ) लिखितेयं शस्ता प्रशस्तिः । उपोद्घातः. ॥ 3 ॥ Page #9 -------------------------------------------------------------------------- ________________ Jain Education Inte " संग्रहणी" सूत्रान्तर्गतविषयक्रमोऽनुक्रान्तिश्चैषा नारकतिर्यग्-नरामररूपचातुर्गतिकजन्तूनां संबंधीन्यत्र चतुस्त्रिंशद्वक्तव्यताद्वाराणि तद्यथा - | देवानां -- स्थितिः 1 भवनानि 2 अवगाहना 3 उपपातविरहकालः च्यवनविरहकालः 5 एकसमयोपपातसंख्या 6 एकसमयच्यवनसंख्या 7 गतिः 8 आगातिः 9 नारकाणां स्थितिः 1 भवनानि 2 अवगाहना 3 उपपातविरहकालः 4 च्यवनविरहकालः 5 एकसमयोपपातसंख्या 6 एकसमयच्यवनसंख्या 7 गतिः 8 आगतिः 9 | मनुजां - स्थितिः 1 अवगाहना 2 उपपातविरहकालः 3 च्यवनविरहका0 4 एकसमयोपपातसंख्या 5 एकसमयच्यवनसं0 6 गतिः 7 आगतिः 8 तिरश्चां - स्थितिः 1 अवगाहना 2 उपपातवि0 kA0 3 च्यवनवि0 kA0 4 एकसमयोपपातसं0 5 एकसमयच्यवनसं0 6 गतिः 7 आगतिः 8 jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ संग्रहणीवृ. विषयानु. विस्स्यानुक्र्म्ः। ॥ 4 ॥ 16 विषय. "देवस्थितिः" चतुर्निकायिकदेवानां तद्देवीनां च जघन्योत्कृष्टा युर्वर्णनम् .... .... है असुरेन्द्रादीनामग्रमहिषी संख्यावर्णनम् द्वाषष्टिप्रतरेषु प्रतिप्रतरमायुःस्थितिपरिज्ञानरीतिः । भवनद्वार.... है भवनपतिदशनिकायस्वरूपदर्शनपुरस्सरमिन्द्रनामा नि। .... .... .... भवनसंख्याभिधानम् .... .... भवनानां स्थान प्रमाणं चिन्हानि च, .... .... विषय. भवनपतीनामेव देहवर्णवस्त्रवर्णस्वरूपम् सामानिक संख्या च व्यंतरनगरवक्तव्यता तन्नगराणां परिमाणं निकाय नामानिच .... .... ... पिशाचादीनामष्टानामपि निकायानां षोडशेंद्रनामा नि तच्चिन्हानि च ..... .... .... अन्येऽपि येऽष्टौ तान्निकायांस्तदिन्द्रनामानि सामा निकस्वरूपवर्णनम् च.... ज्योतिर्देव्व्क्त्व्य्ता। .... ... 15 कियतामपि द्वीपानां नामानि । . lain Education in For Private Personal Use Only jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ विषय. विषय. प्रतिद्वीपं चंद्रादिसंख्यास्वरूपं । | (एकसामायिकीमुपपातसंख्या) चंद्रसूर्यपंक्तिस्वरूपं । .... .... एकसामायिकी च्यवनसंख्यां च 4च्ण्द्रार्क्योम्ण्द्द्ल्व्क्त्व्य्ता। ..... (गतिद्वारं) .... जंबुद्वीपे लवणे वा चंद्रसूर्यमंडलप्रवेशवर्णनम् । .... 36 | प्रसंगतः सूत्रलक्षणम् ...... अभिष्ठोदधिषु ग्रहनक्षत्रज्ञानकरणमाह । संहननानि 4 वैमानिकविमानवक्तव्यता । | यत् संहननवशायेषु देवेषुत्पत्तिस्तद्वर्णनम् संस्थानदाचतुर्दशरज्वात्मकस्य लोकस्य विभाग निरूपणम् वर्णनम् च .... (अवगाहना) .... (आगतिद्वार) .... भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषु देवानां । प्रसंगतो येषां देवानां यथा देव्युपभोगो येषां च देहोच्चत्वनिरूपणम् .... सर्वथा नेत्याह .... ..... .... द्विविध उपपात-विरह-काल-निरूपणम् । (च्यवनवि- देवीनामुत्पत्तिस्थानं 4 रहकाल)...... .... ..... .... 53 किल्विष्काणामाभियोगिकानां च स्थित्यादिस्वरूपं तेषामेव भवनवास्यादिना च्यवनविरहकालः .... 54 / अपरिगृहीतदेवीवर्णनम् ACROGRESCREE lain Education in For Privale & Personal use only jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ saMgrahaNIvR. // 5 // Jain Education In विषय. .... लेश्यावर्णनम् । देवानामाहारोच्छ्वासवर्णनम् ... स्तोक-लव- मुहूर्त-मानम् .... ... .... .... .... .... विशेषस्वरूपम् चातुर्गतिकजीवानामाहारकालमानम् के जीवा आहारकाः के च अणाहारकाः ---- एकस्मिन् मुहूर्तेऽहोरात्रे च प्राणसंख्या त्रिविधाहारवर्णनम् आहारोच्छ्वासस्वरूपम् यस्यामवस्थायां यो यो आहारः स्यात् तद्गतमेव **** .... | देवस्वरूपवर्णनम् तेषामत्रागमनकारणं च । देवानामवधिस्वरूपाख्यानम् अवधिक्षेत्रस्य संस्थानम् .... .... .... .... .... .... .... !!! .... .... .... पृष्ट. 5 33 65 66 " 67 : 35 68 69 70 71 70 विषय. चातुर्गतिकजीवाना कस्यां दिशि प्रभूतोऽवधिरिति निरूपणम् .... ( नारकखरूपवर्णनम् ) उपपात च्यवन-विरह-कालः www. .... 8. नरक पृथ्वीनां गोत्राणि नरकपृथ्वीनां नामानि च 79 पृथ्वीनां पिंडमानमाश्रयश्च पृथ्वीवलयस्वरूपम् नरकावाससंख्या प्रतरसंख्या आवलिकासु नरकावासाश्च प्रतराणामंतरमानम् 81 82 85 .... **** **** ( अवगाहनाद्वारं ) अस्मिंश्च नारकाणां जघन्योत्कृष्टा अवगाहना व्या ख्याता .... .... .... .... .... .... ... .... पृष्ठ. विषयानु. **** 74 86 87 // 5 // fainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ 0 0 0 0 0 0 विषय. | एकसमयोपपात-च्यवन-संख्या केजीवानरकं यांति इति व्यावर्णनम् संहननविशेषाद् गतिविशेषः लेश्यास्वरूपं च आगतिद्वारं .... .... नरकाणामवधिक्षेत्रं ... तत्रादौ स्थित्यवगाहने .. उपपातोद्वर्तनयोविरहकालमेकसमयसंख्यां चाह .... गतिद्वारम् .... प्रसङ्गतः कियतामपि रत्नानां प्रमाणम् । ..... वासुदेवरत्नानां नामानि. .... आगतिद्वारम् .... .... .... |अत्र च देवादिकृता विशेषाः दर्शिताः,.... विषय. तिर्यग् द्वारम् .... तिरश्चां स्थितिः .... पृथ्वीभेदास्तस्थितिस्वरूपं च, प्रसङ्गतः पूर्वमानम् , संमूर्च्छमपञ्चेन्द्रियस्थलचरादीनां स्थितिवर्णनम् प्रसङ्गतः कायस्थितिवर्णनम् , .... जघन्यां कायस्थितिमवस्थितिं च, ..... अवगाहनाद्वारम् , ..... .... 102 तत्रैकेन्द्रिय-द्वीन्द्रियादीनामोघतो विशेषतश्चावगाह94 नामाह .... .... ..... .... 102 उपपातच्यवनयोविरहमेकसमयसम्ख्यास्वरूपं च, 105 98 / निगोदव्याख्यानम् 0 0. m wain Education intamational For Privale & Personal use only Page #14 -------------------------------------------------------------------------- ________________ संग्रहणीवृ. ॥ 6 ॥ % * * * विषय. गतिद्वारम्, लेश्या स्वरूपम् तिरश्चां लेश्यास्थितिः, चातुर्गतिसत्वानां देवस्वरूपम्, शास्त्रप्रसिद्ध त्रिविधाङ्गुलनामानि, .... परमाणु स्वरूपम्, उत्सेधाङ्गुलस्वरूपम् **** .... **** .... **** **** ***. **** **** .... .... ... .... .... .... प्रमाणाङ्गुलात्माङ्गुलस्वरूपम्, कस्मिन् जीवनिकाये कति कुलकोटयः इति व्या .... .... .... पृष्ठ. .... 107 108 108 110 110 110 111 111 विषय. सचित्तादिनामतो योनिविशेषव्याख्या शंखार्त्ता 1 कूर्मान्नता 2 वंशीपत्रा 3 भेदेन तस्या एव वर्णनम्, वन्धकालविधानव्याख्या अवाधकालान्तसमयौ, वक्रासु अनाहार वर्णनम् अपवर्त्तन स्वरूपम्, अनपवर्त्तनं .... www. .... .... .... **** .... **** **** **** **** **** .... सप्तधा उपक्रम स्वरूपम् यावत्संख्यापर्याप्तयः येषां भवन्ति, तदाह .... .... ---- 119 ख्या 113 119 योनीनां संवृत्तादिभेदाः 114 यस्य यावन्ताः प्राणास्तदुक्तम्, 120 ... ..... इयं संग्रहणीयेन यतः उद्धृत्य, यदर्थं निर्मिता तत्प्रदर्शितम्, एतस्या सकाशात् संक्षिप्ततरामन्यामपि गाथा युग्मरूपां 'संग्रहणीं' प्राह .... .... .... .... पृष्ट. 114 .... 115 115 116 11784 118 119 विषयानु. ॥ 6 ॥ Page #15 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचंद लालभाई जव्हेरी. जन्म 1909 वैक्रमाद्वे कार्तिकशुकेकादश्यां सूर्य pure. 62 Born 1853 A. D. Surat. निर्याणम् 1962 क्रमाद्वे पौषकृष्ण तृतीयायाम्, मुम्बय्याम् The Late Sheth Devchand Lalbhai Javeri. Died 1906 A. D. Bombay. ph The Bombay Art Printing Works, Fort, Page #16 -------------------------------------------------------------------------- ________________ lain Education International For Privale & Personal use only Page #17 -------------------------------------------------------------------------- ________________ RASA***ICAS श्रेष्टि-देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के श्रीमद्देवभद्रसूरिकृताश्रीसंग्रहणीवृत्तिः OM नमः सर्वज्ञाय अत्यद्भुतं योगिभिरप्यगम्यं, विधूतनिःशेषतमोवितानम् । अचिन्त्यमाहात्म्यमजं निरञ्जनं, ज्योतिर्जयत्येकमनन्तमव्ययम् ॥ 1 ॥ यस्यामृतैर्वचोभिर्जीवत्सद्यापि भव्यलोकोऽयम् । स jytyaagmjldhirjinbhdrgnnikssmaashrmnnH||2||3 प्रसन्नगम्भीरपदाहितकमा, मिताक्षरा व्र्जित्पौन्रुक्त्या। यैर्निर्मिता सङ्ग्रहणीयमद्भुता, नमो न्म्स्त्त्प्द्प्न्ग्क्जेभ्य्ः॥3॥ इह तावच्छास्त्रादौ सङ्क्षिप्तरुचिनाऽपि प्रायः शिष्टसमयानुवृत्तये विघ्नोपशान्तये च परममङ्गलालयोऽभीष्टदेवतास्तवः । कर्तव्यः, तथा-श्रुत्वाऽभिधेयं शास्त्रादौ, पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्त्तन्ते, तजिज्ञासादिनोदिताः ॥ 1 ॥ lain Education in For Private Personal Use Only A w .jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ त्तिः संग्रहणी- इत्यभिधेयं, तथा सत्यप्यभिधेये-कर्त्तव्ये श्रोतव्ये विविधे खल्पेऽपि कर्मणि 'प्रयोजनमनुद्दिश्य, न मन्दोऽपि प्रवत्तत' इति प्रयोजनं, तथा सत्यपि त्रये-श्रुत्वा शास्त्रस्य सम्बन्धं, श्रोतुरादरकारिता । जायते तेन शास्त्रादौ, वक्तव्योऽनेकधा। स च ॥ 1 ॥ इति सम्बन्धश्च वक्तव्यः, इत्यालोच्य चतुष्टयमपि प्रतिपिपादयिषुरादावेव शास्त्रकारः सार्धा गाथामाह नमिउं अरिहंताई, ठीभवणोगाहणा य प्त्ते। सुरनारयाण वुच्छं, नरतिरिआणं विणा भवणं ॥ 1 ॥ उववायचवणविरहं, संखं इगसमैयं गमागमणे । इहाद्यपादेनेष्टदेवतास्तवं शेषेण त्वभिधेयमाह, सम्बन्धप्रयोजने तु सामर्थ्यगम्ये इति समासार्थः, (व्यासार्थ )हस्तूच्यते-अत्र यद्यपि कायमनोद्वारकोऽपि नमस्कारो विघ्नविघातहेतुस्तथापि सर्वेषामपि श्रोत्रादीनामशेषविघ्नो पशान्तये इष्टदेवतास्तवाभिधानपुरःसरमेव प्रकरणे प्रवर्तमानत्वेनेष्टदेवतास्तवबुद्धरत्यन्तनिष्कम्पता भवत्विति शास्त्रादौ वाचिकोऽभीष्टदेवतास्तवोऽभिहितः, नमस्कारश्च शास्त्रानुरूपः सम्यगौचित्यवान् , शास्त्रं च चतुर्धा-अल्पाक्षरं महार्थ1 महाक्षरमल्पार्थ 2 महाक्षरं महार्थ 3 अल्पाक्षरमल्पार्थ चेति 4 / प्रस्तुतं च शास्त्रमल्पाक्षरं महार्थं चेति प्रथमभेदे प्रवर्तते, ततो नमस्कारमपि तथाभूतमेवाह-नमिउं अरिहंताई इति,नत्वा प्रणम्य, कान् ? अहंदादीन् , tatra CROCARRORSROCRACROS lain Education in For Privale & Personal use only alw.jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ रागद्वेषकषायपरीपहोपसर्गेन्द्रियकर्माष्टकादिरूपाणामान्तराणामरीणां बध्यमानकर्मरूपस्य रजसो वा हतारो, न विद्यते रहः प्रच्छन्नं येषां, हस्तन्यस्तमुक्ताफलस्येव केवलालोकेन त्रैलोक्यस्यापि प्रकटत्वात्तेषां, पृस्सोद्रादित्वाध्न्त्ः। यदि वा चतुस्त्रिंशत्संख्यानतिशयान् , सुरेन्द्रादिकृतामशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजां, सकलकर्मक्षयावाप्यायां लोकान्तक्षेत्रलक्षणायां सिद्धौ गमनं वाऽर्हन्तीत्यर्हन्तः, परमार्हन्त्यमहिना विराजमाना भगवन्तस्तीर्थङ्कराः, आदिशब्दात्सिद्धाचार्योपाध्यायसाधवः, तान् । इह चादावईदादीनां नमस्कारकरणेऽयमभिप्रायः-कर्तृश्रोत्रादयो हि तावदविघ्नेन शास्त्रस्य करणश्रवणादौ प्रवर्तन्तामिति तदादाविष्टदेवतास्तवरूपं मङ्गलं कुर्वन्ति, तच्चैकचित्तायां, सा चोन्मार्गगमनरूपविस्रोतसिकाया अभावे, स च हृदयादहंदादिनमस्कारस्यामोचने सतीति । तथाच भगवान् भद्रबाहुः-अरिहन्तनमोकारो, धन्नाण भवक्खयं करेंताणं । हिययं अणुम्मुयन्तो, विसोत्तियावारओ होइ॥1॥ इत्यादि, यदिवा शास्त्रमपि विवेकिनां कर्मनिर्जरातो भवशतसहस्रेभ्यो मुक्तिर्भवान्तरे बोधिलाभश्च स्यादित्येतदर्थ विधीयते, तच भगवन्नमस्करणादादित एवारभ्योपजायतामित्यादौ तन्नमस्कारकरणं, यदाह-अरहंतनमोकारो, जीवं मोएइ bhvshssaao। भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥ 1 ॥ इत्यादि, अत्राह कश्चित्-नन्वहंदादीनां परममङ्गलत्वेन नमनक्रियातोऽप्यादौ तदुपादानमुचितं, न च वक्तव्यमेवं 1 मनोदुष्परिणामस्य । 2 अणमोयन्तो इति प्रत्यन्तरे । 3 अरिहंताई णमिउं इति वाच्यमित्यर्थः, Jain Education in For Private Personal Use Only hww.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ मंग्रहणी सति पाठो न सुन्दरः, अरहन्ताई नमिउं इत्य(स्या)पि पाठस्याभिरामत्वात् , उच्यते, खतः परममङ्गलमप्पाहदादयो यथावस्थितखरूपपरिज्ञानतो नमनस्तवनादिभिरेवान्येषां मङ्गलफला भवन्ति, नान्यथा, यथा स्वर्ण खतः खर्णरूपहामपि सम्यग्ज्ञानतस्तथैव नियुआनस्य खफलप्रदं, ततो नमनक्रियादिभिरेव कर्तृश्रोतृप्रभृतीन् प्रत्यहंदादीनां मङ्गलत्वात् युक्तमहदादिभ्योऽप्यादौ नमन क्रियाया उपादानं । यदि वा नवेत्येतस्य अहंदादिभ्यः प्रागुपन्यासेन तन्नमस्कृतावात्मनः शास्त्रकारोऽतिरभसतां व्यनक्ति, तथाहि-असौ शास्त्रादौ यावन्नमस्कतु हृदये भगवतो अहंदादीन् प्रणि-15 दधाति, तावदन्तः समन्ततः प्रसर्पता तन्नमनपरिणमनवीचिजालेनाकुलत्वादादौ झगित्येव नत्वेसभिहितवानिति । इत्थमहंदादीनमस्कृत्य स्थित्यादिकमभिधेयं वक्ष्ये' अभिधास्ते इति सम्बन्धः, तत्र सुरनारयाणेत्यादि, सुष्ठ राजन्ते शोभन्त इति डप्रत्यये, यद्वा सुष्ठ अतिशयेन वाञ्छितमर्थमाराधकेभ्यस्तुष्टाः सन्तः सुस्थितलवणाधिपादय इव कृष्णा. दिभ्योऽन्तःसमुद्रं रथमार्गादिकं रान्ति यच्छन्तीति, यदिवा 'सुर ऐश्वपदीयोः' सुरन्ति शेषमनुजादिप्राणिगणासाधारणैश्चर्यमनुभवन्ति, अत्यद्भुतद्युतिसम्भारतो देदीप्यन्ते वा इति सुरा देवाः, तथा 'कै गैरै शब्दे' नरानुपलक्षणात्तिरश्चोऽपि योग्यतानतिक्रमेण कायन्याकारयन्तीति नरकाः सीमन्तकादयो वक्ष्यमाणास्तेषु भवा नारकाः नरकायुन- रकगत्यादिकर्मोदयवर्तिनः, जातिवाचकौ च सुरनारकशब्दौ, गवावादिशब्दवत् , ततः सुराश्च नारकाश्च सुरनारकाहस्तेषां 'प्रत्येक' एकमेकं प्रति, सुराणांनारकाणां च पृथक पृथक् 'स्थितिभवनावगाहनाः वक्ष्ये' इति, तत्र तिष्ठन्ति नार MKCLUCANCERCOALS // 2 // lain Education intamational For Privale & Personal use only Page #21 -------------------------------------------------------------------------- ________________ कतिर्यग्नरामरभवेषु शृङ्खलाबद्धा इव वर्तन्ते जन्तवो यया कर्मपरिणत्या सा स्थितिःआयुर्जीवितमित्येकाथोः, भवन्ति वर्तन्ते देवादय एग्विति भवनान्यालयाः, अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामित्यवगाहना शरीरं, स्थितिभवनावगाहनाः, चशब्दाद्वर्णचिह्नादिकं च वक्ष्ये, तथा 'नृ नये' नृणन्ति तथाविधद्रव्यक्षेत्रादिसामग्रीमवाप्य स्वर्गापवर्गादिहेतुसम्यग्नयविनयपरा भवन्तीत्यचि नरा मनुष्याः, तिरस्तिर्यगञ्चन्ति गच्छन्ति यदि वा तिरोहिताः स्वकर्मवशवर्तिनः सर्वासु गतिषु गच्छन्त्युत्पद्यन्त इति तिर्यश्चः, नराश्च तिर्यञ्चश्च नरतियञ्चस्तेषां, पूर्वोक्तस्थितिभवनावगाहनानां तु मध्यात्, 'विना भवनं' इति भवनानामनियतत्वात् भवनद्वारं विमुच्य शेषे स्थित्यवगाहने वक्ष्ये, नरतिरश्चामायुःप्रमाणं देहप्रमाणं च वक्ष्यामीत्यर्थः । तथा 'उववायचवणविरहं 'ति उपपतनमुपपात उत्पत्तिर्जन्मेतियावत् , च्यवनमुद्वर्तनं मरणमिति पर्यायाः, तयोविरहमपान्तरालकाललक्षणं वक्ष्ये । अत्रोपपातच्यवनविरहद्वारद्वयं वक्ष्यमाणानि च संख्यादिद्वाराणि विशेषानभिधानात्सुरनरनारकतिरश्चामविशेषेण द्रष्टव्यानि । तेनायमर्थः-चतसृपु देवादिगतिषु यथासम्भवमेकस्मिन् देवादावुत्पन्ने च्युते वा पुनः कियता कालेनान्यो देवादिरुत्पद्यते च्यवते चेति ? तथा संख्यानं संख्या गणनमियत्तेत्यर्थस्तां, कथंभूतां ? समयः परमसूक्ष्मः काल स्तेन निवृत्ता। सामयिकी एकेन समयेन सामयिकी एकसामयिकी तां, उपपातच्ययनयोरिहापि सम्बन्धादुपपातच्यवनविषयामेकसामयिकी सङ्ख्यां चतुर्णामपि देवादीनां वक्ष्ये, यथा कियन्तः खल्वेकस्मिन् समये देवादिषु प्रत्येकं देवादय । lain Education in For Privale & Personal use only A w.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ संग्रहणी-1 उत्पद्यन्ते तेभ्यश्च्यवन्ते चेति, तथा गमो गतिः आगमनमागतिर्गमश्चागमनं चेति, सर्वेषां देवादीनां गतिमागति च वक्ष्ये इत्यर्थः, यथा-के जीवा देवादिषु गच्छन्ति देवादयो वा च्युताः केषु जीवेष्वागच्छन्तीति । तदेवमिह मुख्यतया नवार्थाधिकाराः, तद्यथा-स्थितिः भवनानि अवगाहना उपपातविरहकालः च्यवनविरहकालः एकसमयोपपातसङ्ख्या एकसमयच्यवनसङ्ख्या गतिः आगतिश्चेति, अत एव सुरनारकनरतिर्यग्भेदाचतुर्गुणः, नरतिरश्चोभवनाभावाच्च द्वयोनाः सन्तश्चतुस्त्रिंशत् । शेषं वर्णचिह्नलेश्यादिकं चशब्दाक्षिप्तमस्यां संग्रहण्यामभिधेयं । प्रयोजनं तु द्विधा-कर्तुः श्रोतुश्च, पुनरेकै द्विधा-अनन्तरं परम्परं च, तत्र कर्तुरनन्तरं प्रपोजनं सत्त्वानुग्रहः, परम्परं तु निःश्रेयसावाप्तिः, सत्त्वानुग्रहप्रवृत्ती हि परम्परया परमपदमासादयति-सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानांस प्राप्नोत्यचिराच्छिवम् ॥1॥shroturnntrN देवादिस्थित्यादिज्ञानं,परम्परं तु तस्यापि शिवावाप्तिः,उक्तंचसम्यग्भावपरिज्ञानाद्विरक्ता भवतो ज्ञाः। क्रियासक्ता अविघ्नेन, गच्छन्ति प्र्माण्ग्तिम्॥1॥ सम्बन्धोऽपि द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तकानुसारिणः प्रति यथा-वचनरूपं प्रकरणमुपायस्तज्ज्ञानमुपेयं, गुरुपर्वक्रमलक्षणस्तु श्रद्धानुसारिणःप्रति यथा-आदी भगवता वर्द्धमानखामिना देवादिस्थित्याद्यर्थोऽभिहितस्ततः सुधर्मखामिना द्वादशाङ्गयां सूत्रतया निवद्धस्तत आर्यश्यामादिभिः प्रज्ञापनादिषु उद्धृतस्तेभ्योऽपि जिनभद्रगणिक्षमाश्रमणेन संग्रहण्यामवतारितः, सा च यद्यपि न गुर्वी नापि लध्वी, तथाप्यन्यान्यगाथाप्रक्षेपतो यावदधुना किञ्चिदूनचतुःश Jain Education inm II hal For Privale & Personal use only Gllww.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ तीमाना पञ्चशतीमाना च साता, ततोऽत्यल्पमेधसः संक्षिप्तरुचीन्मादृशाननुकम्पयद्भिः पूज्यश्रीचन्द्रसूरिभिस्ततो|'पि सोऽर्थोऽतिसंक्षिप्यास्यां संग्रहण्यामभिहित इति परम्परया सर्वज्ञमूलमेवैतत् प्रकरणमित्यवश्यमुपादेयमवदात-18 बुद्धीनामिति । तत्र यथोद्देशं निर्देश इत्यादी सुराणां स्थितिर्वक्तव्या, ते च चतुर्विधास्तद्यथा-भवनवासिनो 1 व्यन्तरा 2 ज्योतिष्का 3 वैमानिकाच 4 / तत्राद्या दशविधास्तद्यथा-असुरनागसुपर्णविद्युअग्निद्वीपौदधिदिपवनस्तनितकुमाराः, इह यद्यपि कायमानसन्निभेषु परमरामणीयकभूमिष्यावासापरनामसु महामण्डपेषु प्रायोऽसुरकुमाराः परिवसन्ति, कदाचिदेव तु भवनेषु, शेषास्तु-नागकुमारादयो भूना भवनेषु, कदाचिच्चावासेपु, तथापि सामा न्येन सर्वेपि भवनवसनशीला भ्व्न्वासिन्ः। तथा विविधमन्तरं वनान्तरादिकमाश्रयतया येषां ते व्यन्तराः, तथाहि 8/-ते तेषु वनान्तरेषु शैलान्तरेषु कन्दरान्तरेषु च वसन्तीति प्रतीतमेव, यद्वा भृत्यवच्चक्रवांद्याराधकत्वेन विगतमन्तरं-विशेषो मनुष्येभ्यो येषां ते तथा, वनानामन्तरेषु भवाः पृषोदरादित्वात् मागमे वानमन्तरा इत्यपि, ते चाष्टविधाः तद्यथा-पिशाचा भूता यक्षा राक्षसाः किन्नराः किंपुरुषाः महोरगा गन्धर्वाश्च, तथा द्योतनं ज्योतिरौजाणादिकत्वात् तदेषामस्तीति ब्रीह्यादिभ्य (ब्रीह्यादिभ्यस्तौ 7-2-5) इति इकप्रत्यये इकारलोपे च ज्योतिष्काः, दाते च पञ्चविधास्तद्यथा-चन्द्राः सूर्या ग्रहा नक्षत्राणि तारकाच, तथा विशिष्टपुण्यैर्जन्तुभिर्मान्यन्ते उपभुज्यन्त इति 1 तृणकुटिसदृशेषु । 2 बाहुल्येन । RECORRECRegAR lain Education For Privale & Personal use only Kiraw.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ संग्रहणी-विमानानि तेषु भषा वैमानिकाः, ते च द्विविधाः-कल्पोपपन्नाः कल्पातीताच, तत्र कल्पः स्थिति तं वृत्तिः , 13मर्यादेत्येकार्थाः, स च इन्द्रतत्सामानिकादिव्यवस्थारूपस्तं प्रतिपत्राः कल्पोपपन्नाः सौधर्मईशानसनत्कुमारमाहेन्द्र-18 ॥ 4 ॥ ब्रह्मलोकलान्तकशुक्रसहस्रारआनतप्राणतआरणाच्युतनिवासिनः, परतस्तु कल्पातीता ग्रैवेयकानुत्तरविमानवासिनः, सर्वेषामपि तेषामहमिन्द्रत्वात् । इह भवनपतिवैमानिकनिकाययोःप्रत्येकं देवा दशविधास्तद्यथा-इन्द्राः सामानिकाः त्रायस्त्रिंशाः पार्षद्या आत्मरक्षाः लोकपालाः अनीकाधिपतयः प्रकीर्णका आभियोग्याः किल्बिषिकाच, तत्रेन्द्राः परमैश्चर्यतः सर्वाधिपतयः 1 इन्द्रत्वमन्तरेण शेषे द्युतिविभवादी समाने भवाः सामानिका इन्द्राणाममात्यपितृगुरूपाध्यायवत्पूज्याः, परं तेऽपीन्द्रान खामित्वेन प्रतिपन्नाः 2 त्रयस्त्रिंशदेव त्रयस्त्रिंशत्सङ्ख्याका एव त्रायस्त्रिंशाः प्रज्ञादित्वात् , (प्रज्ञादिभ्योऽण 7-2-165) खार्थेऽणि प्रायोऽव्ययस्य (7-4-65) इति प्रायोग्रहणादन्त्यखरादिलोपः, ते पुनरिन्द्राणां राज्यभरचिन्तादिशान्तिकपौष्टिकादिकर्मकारिणो मत्रिपुरोहितस्थानीयाः 3 पर्षदि साधवः पार्षद्याः पर्षदो ण्यणाविति(7-1-18)ण्यः देवराजानां मित्रप्रायाः 4 इन्द्राणामात्मानं रक्षन्तीत्यात्मरक्षाः कर्मणोऽण (5-1-72) ते ह्यपायाभावेऽपि स्थितिपरिपालनाय प्रीत्युत्पत्तये चेन्द्राणां परितो दृढनिबद्धसुभटोचितपरिकरा धनु-12 रादिप्रहरणव्यग्रपाणयः खखामिन्यस्तनिश्चलदृष्टयः परेषां क्षोभमापादयन्तोऽङ्गरक्षका इव तिष्ठन्ति 5 लोकान्पालयन्तीति लोकपालाः आरक्षका इव प्रभूपदिष्टदेशरक्षणपराश्चौरोद्धरणकरा इवापन्यायकारिनिग्रहपराश्च 6 अनीकं सप्तधा, CAMEREKANGRECORRECbara // 4 // lain Education inte! For Privale & Personal use only Dilaw.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ हयगजरथमहिषपदातिगन्धर्वनाट्यभेदात् , केवलं वैमानिकेषु सौधर्मादिष्वच्युतान्तेषु महिषस्थाने वृषभ इति वक्तव्यं, / तदधिपतयः सैन्यनायकाः, तत्राद्यानि पञ्चानीकानि संग्रामाय, गन्धर्वनाट्यानीके तूपभोगाय, प्रकीर्णकाः पौरजनपदादिप्रकृतिसदृशाः 8 आ समन्तादभियुज्यन्ते प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्या दासप्रायाः 9 किल्बिषमशुभं कर्म तद्वन्तः किल्बिपिकाचाण्डालप्रायाः, व्यन्तरज्योतिष्कनिकाययोस्तु, तथाजगत्स्वाभाव्यात् त्रायस्त्रिंशलोक पालवर्जाः शेषा अष्टावेव भेदा इति । तदेवभेदभिन्नेषु देवेषु प्रथमतो भवनपतीनां जघन्यां स्थितिमुपदर्शयन् गायउत्तरार्धमाह दसवाससहस्साइं, भवणवईणं जहन्नठिई ॥ 2 ॥ दशवर्षसहस्राणि 'भवनपतीनां भवनवासिदेवदेवीनां जघन्या स्थितिभवति, जघनमधस्तानिकृष्टो भागस्तत्र भवं जघन्यं रोममलादि, तच किल स्तोक, तद्वदियमपि लक्षणया जघन्या सर्वस्तोकेत्यर्थः ॥ 2 ॥ अथ भवनपतीनामेवोत्कृष्टां स्थिति गाथाद्वयेनाह चमरवलिसारमहियं, तद्देवीणं तु तिन्नि चत्तारि । पलिआई सवाई, सेसाणं नवनिकायाणं ॥ 3 ॥ wain Education intamational For Privale & Personal use only Page #26 -------------------------------------------------------------------------- ________________ संग्रहणी दाहिणदिवड्डपलिअं, उत्तरओ hu~ti दोन्नि देसूणा । वृत्तिः तद्देविमद्धपलिअं, देसूणं आउमुक्कोसं ॥ 4 ॥ इह तावत्तत्र तत्र पल्योपमसागरोपमाभ्यामनेकधा प्रयोजनदर्शनात् किञ्चित्तत्खरूपं निरूप्यते-तत्र धान्य-12 पल्यवत्पल्यस्तेनोपमा यस्य कालप्रमाणस्य तत्पल्योपमम् , तत्रिधा-उद्धारपल्योपमम् अद्धापल्योपमं क्षेत्रपल्योपमं च, तत्र वालाग्राणां तत्खण्डानां वा प्रतिसमयमुद्धरणमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं 1 अद्धा-कालः स च प्रस्तावात् वालाग्राणां तत्खण्डानां वोद्धरणे प्रत्येकं वर्षशतलक्षणस्तत्प्रधानमद्धापल्योपमम् 2 क्षेत्रमाकाशप्रदेशरूपं तत्प्रधानं क्षेत्रपल्योपमम् 3, पुनरेकै द्विधा-बादरं सूक्ष्मं च, तत्रायामविस्ताराभ्यामवगाहेन चोत्सेधाङ्गलनिष्पन्नैकयोजनप्रमाणो वृत्तत्वाच परिधिना किञ्चिन्यूनपर्3आगाधिकयोजनत्रयमानःपल्यो मुण्डिते शिरसि एकेनाहा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तैः प्रचयविशेषान्निविडतरमा-15 कर्ण तथा भ्रियते यथा तानि वालाग्राणि वहिन दहति, वायु पहरति, जलं न कोथयति, ततः समये समये एकैकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निर्लेपो भवति, तावान्कालः, संख्येयसमयमानो बादरमुद्धारपल्योपमं, एतेषां च दश कोटिकोट्यो बादरमुद्धारसागरोपमं, महत्त्वात् सागरेण समुद्रेणोपमा यस्येति कृत्वा, बादरे च प्ररूपिते सूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपल्योपमसागरोपमयोः प्ररूपणं, न पुनरेतत्प्ररूपणेऽन्यद्वि ॥ 5 ॥ lain Education International For Privale & Personal use only Page #27 -------------------------------------------------------------------------- ________________ शिष्टं फलमस्तीति, एवं वादरेष्वद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यं, तथा एकैकं वालाग्रमसंख्येयानि खण्डानि । | कृत्वा पूर्ववत्पल्यो भ्रियते, तानि च खण्डानि द्रव्यतः प्रत्येकमत्यन्तशुद्धलोचनश्छद्मस्थो यदतीव सूक्ष्मं पुद्गलद्रव्यं । चक्षुषा पश्यति, तदसंख्येयभागमात्राणि, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि, वादरपर्याप्तपृथिवीकायिकशरीरतुल्यानीति वृद्धाः, ततः प्रतिसमयमेकैकखण्डापहारेण सकलो निर्लेपनाकालः संख्येयवर्षकोटीप्रमाणः सूक्ष्ममुद्धारपल्योपम, तद्दशकोटीकोट्यः सूक्ष्ममुद्धारसागरोपमम् , आभ्यां च सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते । तथा वर्षशते वर्षशते अतिक्रान्ते पूर्वोक्तपल्यादेकैकवालाग्रापहारेण निर्लेपनाकालः संख्येयवर्षकोटीमानो बादरमद्धापल्योपमं, तद्दशकोटीकोव्यो बादरमद्धासागरोपमं, तथैव वर्षशतेन 2 एकैकवालाग्रासंख्येयतमखण्डापहारेण निर्लेपनाकालोऽसंख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपम, तद्दशकोटीकोट्यःसूक्ष्ममद्धासागरोपम, तद्दशकोटीकोट्योऽवसर्पिणी एतावत्प्रमाणा उत्सर्पिणी अपि, उत्सर्पिण्योऽनन्ताः पुद्गलपरावतः, अनन्ताः पुद्गलपरावर्ताः अतीताद्धा तथैव अनागताद्धापि, आभ्यां च सूक्ष्माद्धापल्योपमसागरोपमाभ्यां सुरनारकनरतिरश्चां कर्मस्थितिर्भवस्थितिः कायस्थितिश्च मीयते । तथा प्राग्वत् पल्याद्वालाग्रस्पृष्टनमःप्रदेशानां प्रतिसमयमेकैकापहारेण निर्लेपनाकालोऽसंख्ययोत्सर्पिण्यवसर्पिणीमानो बादरं क्षेत्रपल्योपमं, तद्दशकोटीकोट्यो बादरं क्षेत्रसागरोपमं, तथैवासंख्यातखण्डीकृतवालाः स्पृष्टानामस्पृष्टानां च नमःप्रदेशानां prati Jain Education insol For Privale & Personal use only lww.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ संग्रहणी-18 समयमेकैकापहारेण निर्लेपनाकालो वादरादसंख्येय गुणकालप्रमाणे सूक्ष्म क्षेत्रपल्योपमं, प्राग्वत् सागरोपमं च,131 वृत्तिः, एताभ्यां च सूक्ष्मक्षेत्रपल्योपमसागरोपमाभ्यां प्रायो दृष्टिवादे द्रव्यप्रमाणचिन्तायां प्रयोजनं सकृदेव नान्यत्रेति । / एतदर्थप्रतिपादिकाश्चेमा जीवसमासगाथाः-पलिओवमं च तिविहं, उद्धारद्धं च खेत्तपलिअंच । एकेकं पुण दुविहं, वायरसुहुमं च नायचं ॥ 1 ॥ जं जोयणविच्छिन्नं, तं तिउणं परिरएण सविसेसं । तावै उबिद्ध, पल्लं पलिओवमं नाम ॥ 2 ॥ एगाहिबेहिअतेहिआण उक्कोस सत्तरत्ताण । संमढें संनिचिअं, भरिअं वालग्गकोडीणं ॥ 3 ॥ तत्तो समये समये, एकके अवहिअम्मि जो कालो । संखेजा खलु समया, वायरौद्धारपलिअंमि ॥4॥एकेक्मो लोम, कट्टमसंखेजखंडमहिस्सं । समछेयाणंतपयेसिआण पलं भरिजाहि ॥ 5 ॥ तत्तो समये समये, एकेके अवहिअंमि जो कालो । संखेजवासकोडी, सुहुमे उद्धार्प्लिअण्मि॥6॥ एएसिं पल्लाणं, कोडाकोडी हविज द्स्गुन्निआ। तं सागरोवमस्स u, एकस्स भवे परीमाणं ॥ 7 ॥ जावइआ उद्धारे, अड्डाइजाण सागराण भवे । तावइआ खलु लोए, हवन्ति दीवा समुद्दा य ॥ 8 ॥ वाससए 2, एकेके बायरे अवहिअंमि । वायरमद्धापलिअं, संखेजा वासकोडीओ ॥ 9 ॥ वाससए 2 एकेके अवहिमि सुहुमंमि । सुहुमं अद्धापलिअं, हवंति वासा असंखिज्जा ॥ 10 ॥ एएसि पल्लाणं, कोडाकोडी हवेज दसगुणिआ । तं सागरोवमस्स u, एक्कस्स भवे परीमाणं ॥ 11 ॥ दससागरोवमाणं, पुण्णा उ हवन्ति कोद्दिकोद्दीओ। ओसप्पिणीपमाणं, तं चेवुस्सप्पिणीएवि ॥ 12 ॥ wain Education intamational For Privale & Personal use only Page #29 -------------------------------------------------------------------------- ________________ Jain Education उस्सप्पिणी अनंता, पुग्गलपरिअट्टओ मुन्नेअघो। तेऽणंता तीअद्धा, अणागयद्धा अनंतगुणा ॥ 13 ॥ सुहुमेणिमिणा । अद्धासागरमाणेण सङ्घजीवाणं । कम्मही कायठिई, भवट्टिई यावि नायवा ॥ 14 ॥ वायरसुहुमायासे, खेत्तपएसाणुसमय मवहारे । वायरसुहुमं खेत्तं, उस्सप्पिणिओ असंखिजा ॥ 15 ॥ एएसिं पलाणं, कोडाकोडी हविज दसगुणिआ । तं सागरोवमस्स u, एगस्स भवे परीमाणं ॥ 16 ॥ एएण खेत्तसागर उवमाणेणं हवेज्ज नायवं । पुढ। विदगागणिमारुअ - हरियतसाणं च परिमाणं ॥ 17 ॥ अत्र अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समयावलि - | कादिभिरनवरतं क्षीयमाणाया अप्यनागताद्धाया अक्षयात्, एतच्च मतान्तरं, तथा च भगवतीविवरणेषु वृद्धगाथा - | अहवा पडुच्च कालं, न सबभवाण होइ वोच्छिती । जं तीयाणागयाओ, अद्धाओ दोषि तुलाओ ॥ 1 ॥ अयमभि। प्रायो - यथा अनागताद्धाया अन्तो नास्ति, एवमतीताद्धाया आदिरिति व्यक्तं समत्वमिति । अधुना सूत्रार्थोऽभि - धीयते - असुरकुमारादयो दशेहभवनपति निकायाः । एकैकस्मिंश्च निकाये द्वौ द्वाविन्द्रौ मेरुरुचकापेक्षया दक्षिणार्द्धाधिप उत्तरार्धाधिपश्च । तत्र प्रथमनिकाये दक्षिणार्धाधिपस्य असुरकुमाराणां राज्ञश्चमरस्य 'सारं' पदैकदेशे पदसमुदायोपचारात् सागरोपमं 'आउमुकोसं' ति पर्यन्तवर्त्तिपदसम्बन्धादुत्कृष्टमायुर्भवतिं । एवं सर्वत्र योज्यं । उत्तरार्धा। धिपस्य बलेरसुरराजस्य तदेवाधिकं, 'camarabali'tti च सूत्रत्वाच्चमरशब्दाइलिशब्दाच्च षष्ठीलोपः । तयोर्देवीनां पुनर्यथासंख्यमेव त्रीणि चत्वारि पल्यानि एकदेशे समुदायोपचारात् पल्योपमानि सार्द्धानि, चमरेन्द्रदेवीनां सार्द्धानि Page #30 -------------------------------------------------------------------------- ________________ R-4 संग्रहणी- त्रीणि, बलीन्द्रदेवीनां तु सार्धानि चत्वारि प्ल्योप्मानीत्य्र्थ्ः। शेषाणां चमरवलिव्यतिरिक्तानां नागकुमारादिन- वृत्तिः . वनिकायसम्बन्धिनां, "दाहिणत्ति" दाक्षिणात्यानां धरणेन्द्रप्रमुखाणां द्वितीयमधैं यस्य तत् द्यधं पल्योपमं, सार्द्ध पल्योपममित्यर्थः । उत्तरत उत्तरदिग्वर्त्तिनां भूतानन्देन्द्रप्रभृतीनां वे पल्योपमे देशोने किञ्चिदूने भवतः "बहुवयणेण duvayaNaM"ti प्राकृतलक्षणात् सर्वत्र द्विवचने बहुवचनं । देसूणा इति च नपुंसकविशेषणत्वेऽपि पुस्त्वं प्राकृतत्वादेव, यदाह पाणिनिः खप्राकृतलक्षणे-लिङ्गं व्यभिचार्ययीति । 'तद्देवित्ति' धरणप्रभृतीन्द्रसम्बन्धिदेवीनामर्धपल्योपमं । / भूतानन्दप्रमुखेन्द्रदेवीनां तु देशोनं पल्योपमं आयुःस्थितिः 'उकोसन्ति' उत्कृष्यत इत्युत्कर्षमुत्कृष्टमित्यर्थः । इह च दशवर्षसहस्रेभ्य ऊर्ध्वं यावत् सागरोपमादिकमसम्पूर्ण तावत् सर्वमपि मध्यममायुरवगन्तव्यं । त्च्चानुक्त्म्पि। है स्वयमवगम्यत इति साक्षान्नोक्तं । एवमन्यत्रापि मध्यममायुः स्वयमेव भावनीयमिति ॥ 4 ॥ एवं भवनवासिदेवदेवीनां 6 जघन्यमुत्कृष्टं चायुरभिधाय व्यन्तराणां तद्देवीनां च जघन्यमुत्कृष्टं चायुः प्रतिपादयन् पादोनगाथामाह वंतरयाण जहन्नं, दसवाससहस्स पलियमुकोसं । देवीणं पलिअद्धं, आयुरित्यनुवर्तते, ततो व्यन्तरदेवदेवीनां दशवर्षसहस्राणि जघन्यमायुः, उत्कृष्टं पुनर्देवीनां पृथगभिधानाद्देवानां पल्योपम,देवीनां तु पल्योपमा मिति केचिद्यन्तरामरीणां पल्योपममुत्कृष्टमायुराचक्षते, श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितय इति ज्ञापकात्, तच तेषां सिद्धान्तापरिज्ञानविजृम्भितम् , यतः प्रज्ञापनासूत्रम्-"याणमन्तरीणं hai OC wain Education inte For Private Personal Use Only R w.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ -SCARLOCACCESCALEGARCOS bhante ! kevai कालं ठिई पन्नत्ता? गोअमा ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं addhapaliovama"ti / श्रीप्रभृतयस्तु भवनपतिदेव्यस्तथा च मूलटीका-'तासां भवनपतिनिकायान्तर्गतत्वादिति' / उक्ता व्यन्तराणां स्थितिः, सम्प्रति ज्योतिष्काणां चन्द्रादित्यग्रहनक्षत्रतारकदेवदेवीरूपाणां सपादगाथाद्वयनोत्कृष्टां जघन्यां च स्थितिमाह पलिअं अहिअं ससिरवीणं ॥ 5 ॥ लक्खेण सहस्सेण य, वाताण गहाण pliameesiN। ठीअध्धं देवीणं, कमेण न्क्ख्त्त्तारान्न्ण्॥6॥ पलिअद्धं चउभागा, चउअडभागाहिगा उ देवीणं । चउजुअले चउभागो, जहन्नमडभाग पंचमए ॥ 7 ॥ BI उत्कृस्स्त्त्मायुरित्य्नुव्र्त्ते। तच 'चउजुअले चउभागो jahanna'mityAdi(ना)पर्यन्ते जघन्यस्याभिधानादाक् पञ्चखपि युगलेषु उत्कृष्टं बोद्धव्यं । तत्र शशिरवीणामिति यथासंख्यमभिसम्बन्धादयमर्थः-अशेषासंख्येयद्वीपसमुद्रवर्तिचन्द्रविमानवासिदेवानां वर्षाणां लक्षेणाधिकं पल्योपममुत्कृष्टमायुः, एवमादित्यानां निःशेषाणां तदेव पल्योपमं वर्षाणां XSARASSASSISK Jain Education indi For Privale & Personal use only W ww.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ saMgrahaNI // 8 // Jain Education Inte सहस्त्रेणाधिकमुत्कृष्टमायुः । तथा ग्रहाणामेकं पल्योपममुत्कृष्टमायुः । तथा एतेषा चन्द्रादित्यग्रहाणां सम्बन्धिन्या उत्कृष्टायाः स्थितेरर्द्ध समप्रविभागरूपमेतेषामेव सम्बन्धिनीनां देवीनां क्रमेण उत्कृष्टमायुः, तथाहि --चन्द्रविमानवासिदेवीनां पल्योपमार्द्ध पञ्चाशद्वर्षसहस्राधिकं, एवं सूर्यदेवीनां पल्योपमार्द्ध पञ्चवर्षशताधिकं, ग्रहदेवीनां पुनः पल्योपमार्द्धमुत्कृष्टमायुः, तथा यथासंख्येनैव नक्षत्राणां च तारकाणां च पल्योपमार्धचतुर्भागौ भवतः, चतुर्भागशब्दोऽत्र चतुर्थो भागश्चतुर्भाग इति लुप्त पूरणप्रत्ययः, ततोऽयमर्थो - नक्षत्राणां पल्योपमार्द्ध तारकाणां च पल्योपमस्य चतुर्थो भागः उत्कृष्टमायुः, तथा चतुरष्टभागौ अधिकौ पुनर्देवीनां भवतः, पूरणप्रत्ययलोपे भागशब्दस्य च प्रत्येकमभिसम्बन्धेऽयमर्थो - नक्षत्रदेवीनां पल्योपमस्य चतुर्थो भागो विशेषाधिक उत्कृष्टमायुः, तारकदेवीनां पल्योपमस्याष्टमो । भागः किञ्चिदधिक उत्कृष्टमायुः । तथा चतुर्णी युगलानां चन्द्रादिविमानवासिदेवदेवीरूपाणां समाहारश्चतुर्युगलं तस्मिन् चतुर्भागो जघन्यमायुरिति सम्बन्धः । ततोऽयमर्थः - चन्द्र विमानवासि देवदेवीनां एवं सूर्यदेवदेवीनां ग्रहदेवदेवीनां नक्षत्रदेवदेवीनां च प्रत्येकं जघन्यमायुः पल्योपमस्य चतुर्थो भाग्ः। तथा अष्टमो भागः पञ्चमके युगले इति पूर्वतः सम्बद्धमप्यभीष्टत्वादिहापि सम्बध्यते । तेनायमर्थः - तारकदेवदेवीनां जघन्यमायुः पूर्णपल्योपमस्याष्टमो भाग इति । तथा च प्रज्ञापना - "चंदविमाणेणं भन्ते ! देवाणं केवइअं कालं ठिई पन्नत्ता ? गोअमा ! जहन्नेणं वृत्तिः. ॥ 8 ॥ w.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ चउभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्साहि इत्यादि"॥5-6-7॥ उक्ता ज्योतिष्काणां स्थितिः, सम्प्रति सार्द्धगाथया वैमानिकदेवानामुत्कृष्टां स्थितिमाह दो साहि सत्त साहिअ, दस चौदस सतर अयर जा सुक्को । एकेकमहिअमित्तो, जा इगतीसुवरिगेविजे ॥ 8 ॥ तेत्तीसणुत्तरेसुं, सोहम्माइसु इमा ठिई जिहा। अत्र सौधर्मादिष्वियं ज्येष्ठा स्थितिरित्येवं पर्यन्ते निगमनाभिधानात्सौधर्ममादिं कृत्वा यावत् शुक्रपर्यन्तेषु सप्तसु कल्पेषु द्वे अतरे इत्यादिका उत्कृष्टा स्थितिः, तथाहि-सौधर्मे देवानां वे अतरे उत्कृष्टा स्थितिः, तरीतुमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं । ईशाने ते एव द्वे सागरोपमे ऽसाहित्ति, सूत्रत्वात् साधिके, दापल्योपमासंख्येयभागेनेति shessH। सनत्कुमारे सप्त, माहेन्द्रे तान्येव सप्त पल्योपमासंख्येयभागेनाधिकानि, ब्रह्मलोके *दश, लान्तके च चतुर्दश, शुक्रे सप्तदश । इतः' शुक्रादूर्व सहस्रारादिषु प्रतिकल्पं प्रतिवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपमं तावद्भवति यावदुपरितने ग्रैवेयके एकात्रंशत्सागरोपमाणि । तथाहि-सहस्रारे अष्टादश आनते एकोनविंशतिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिः अधस्तनाधस्तने ग्रैवेयके त्रयोविंशतिः ORGANGANAGARCACARE lain Education in For Private Personal Use Only Www.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ saMgrahaNI // 9 // Jain Education In | adhastanamadhyame चतुर्विंशतिः अधस्तनोपरितने पञ्चविंशतिः मध्यमाधस्तने par3इशतिः मध्यममध्यमे सप्तविंशतिः । मध्यमोपरितने अष्टाविंशतिः उपरितनाधस्तने एकोनत्रिंशत् उपरितनमध्यमे त्रिंशत् उपरितनोपरितने एकत्रिंशत् । सागरोपमाण्युत्कृष्टा स्थितिः ॥ 8 ॥ एकैकवृद्ध्या च एकत्रिंशतोऽनन्तरमनुत्तरेषु द्वात्रिंशदेव स्यादतस्तेषु पृथगाह - 'ति - ttIsaNuttaresuM'ti विजयवैजयन्तजयन्तापराजितसर्वार्थेषु पञ्चखनुत्तर विमानेषु त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः । एवं सौधर्म्मादिष्वनुत्तरान्तेष्वियं स्थितिज्र्ज्येष्ठा उत्कृष्टा भवतीति । वैमानिकदेवानामेव जघन्यां स्थितिमाह सोहम्मे ईसाणे, जहन्नठी पलिअमहिअं च ॥ 9 ॥ दोसाहिसत्तदसचौदसत्तरायराई जा सहस्सारो । तप्परओ एक्किकं, अहिअं जाऽणुत्तरचउक्के ॥ 10 ॥ इगतीससागराई, सबट्ठे पुण जहन्नठी नत्थि । 'पलिअमहिअं चेति' पदद्वयस्य यथाक्रमं सम्बन्धात्साधम्र्मे देवानां पल्योपमं ईशाने देवानां तदेवाधिकं जघन्या स्थितिः । तत ऊर्ध्व सनत्कुमारादिषु 'जा सहस्सारोत्ति' यावत् सहस्रारान्तेषु द्वे अतरे इत्यादिका जघन्या स्थितिः । 444 वृतिः. ॥ 9 ॥ ww.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ SSC तथाहि-सनत्कुमारे द्वे सागरोपमे जघन्या स्थितिः माहेन्द्रे द्वे साधिके ब्रह्मलोके सप्त लान्तके दश शुक्र चतुर्दश सहस्रारे सप्तदश, ततः परमानतादिष्वेकैकं सागरोपममधिकं भवति, यावदनुत्तरचतुष्के विजयवैजयन्तजयन्तापराजितरूपे एकत्रिंशत् सागरोपमाणि, सर्वार्थसिद्धे पुनर्जघन्या स्थिति स्ति, अजघन्योत्कृष्टायास्त्रयस्त्रिंशत्सागरोपमरूपाया एव स्थितेस्तत्र भावादिति ॥ सम्प्रति वैमानिकदेवीनां जघन्यामुत्कृष्टां च स्थितिमाह परिगहिआणिअराण य, सोहम्मीसाणदेवीणं ॥ 11 ॥ पलिअं अहिअं च कमा, ठिई जहन्ना इओ अ उक्कोसा। पलिआइं सत्त पन्नास, तहय नव पञ्चवन्ना थ(य) ॥ 12 ॥ इह वैमानिकदेवीनामुत्पत्तिः सौधर्मेशानयोरेव, ताश्च द्विधा-परिगृहीताः कुलाङ्गना इव, अपरिगृहीताश्च वश्या इव, तत्र परिगृहीतानामितरासां च सौधर्मदेवीनामीशानदेवीनां च कमात्पल्योपममधिकं च जघन्या स्थितिः, तथाहि-सौधर्म परिगृहीतानां अपरिगृहीतानां च देवीनां पल्योपमं जघन्यमायुः, ईशाने तूभयानां तदे वाधिकमिति । इतश्चोर्ध्वमुत्कृष्टा स्थितिर्वक्तव्या अत आह-'पलिआई सत्त पन्नासेत्यादि' सौधर्मे परियनाहीतानां सप्त अपरिगृहीतानां च देवीनां पञ्चाशत्पल्योपमानि, तथा ईशाने परिगृहीतानां नव अपरिगृहीतानां REACTIONARY wain Education Intan For Privale & Personal use only jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ संग्रहणी- पञ्चपञ्चाशत्पल्योपमान्युत्कृष्टा स्थितिरिति ॥ 12 ॥ उक्ता वैमानिकदेवीनां स्थितिः, सम्प्रति देवीप्रस्तावादसुरादी न्द्रान्नाम्ग्र्म्हिस्सीस्ण्ख्यामाः॥10॥ पणछच्चउचउअट्ट य, कमेण प्त्तेअम्ग्ग्म्हिसीओ। असुरनागाइविंतरजोइसकप्पडुगिन्दाणं ॥ 13 ॥ 2 अग्रमहिण्यः पट्टराश्य इव सर्वान्तःपुरप्रधानभूता देव्यः, ता असुरेन्द्रादीनां यथासंख्यं पञ्चादिसंख्याः प्रत्येकमे कैकमिन्द्रं प्रति भवन्ति । तथाहि-असुराधिपतेश्चमरस्य वलेश्च प्रत्येकं पञ्च पञ्चाग्रमहिष्यः, एवं नागादिनवनिकाये6न्द्राणां धरणभूतानन्दप्रभृतीनां पट् षद्, व्यन्तरेन्द्राणां कालमहाकालादीनां चतस्रः चतस्रः, ज्योतिष्केन्द्राणां च चन्द्रार्काणां चतस्रः चतस्रः, सौधर्मेशानकल्पद्विकेन्द्रयोः shkreshaanyorssttaavssttaaviti| उपरितनकल्पेषु तु न देव्यः उत्पद्यन्ते, नापि परिगृहीता भवन्ति, केवलं तन्निवासीन्द्राणां प्रविचारणाभिप्राये सत्यधस्तनकल्पद्वयदेव्य एवापरिगृहीता उपभोगायोपतिष्ठन्त इति न तेस्साम्ग्र्म्हिस्सीस्म्भ्व्ः॥13॥ अधुना प्रतिप्रतरं स्थिति विवक्षुः सौधर्मादिषु प्रतरसंख्यां तावदाह दुसु तेरस दुसु बारस, छप्पण cau cau duge duge a caU / Jain Education Interational For Private Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ hai paMcamae ||4||cods ayara जहन्ना, पढमे पयरंमि ठी म्हासुक्के। ते चेव उ उक्कोसा, तिण्णि उ चउभाग अन्ने u॥5॥ एवं तिगवुड्डीए, बीआओ आरभेत्तु भाघिण्। करणं ता नेअचं, जा सतरयरा चउत्थंमि ॥ 6 ॥ सत्तरस जहन्नाई, पढमे पयरंमि ठी सहस्सारे । ताई चिअ उक्कोसा, चउत्थभागेण सहिआई ॥ 7 ॥ एगुत्तरवुड्डीए, नेअवं जा चउत्थयं । पापयरं । अट्ठारस अयराई, ठी उकोसा चउत्थंमि ॥ 8 ॥ चौचौपयरा उवरिं, कप्पा चत्तारि आन्न्याईआ। अत्त्त्तार्। जहन्नाई, एगुत्तरिआए~ बुद्दीए॥9॥जा बाबीसं अयरा, अंतिमपयरंमि अचुए क्प्पे। नवपयरा अयरुत्तर, बुड्डी जा उवरि हाविजा ॥ 10 ॥ 16 सम्प्रति सुराणां स्थितिद्वारमुपसंहरन् तेषामेव भवनद्वाराभिधित्सया सम्बन्धमारचयन्नाह सुरेसु ठीदारं समत्तं, एएसु चेव भवणदारं भ्न्न्न्नि। सुगम, तत्र प्रथमं भवनपतीनां भवनानि विवक्षु मतो भवनपतीनेव निकायरूपानाह असुरा नाग सुवण्णा; विजू अग्गी अ दीव उदही a। दिसि पवण थणिअ दसविह, भवणवई तेसु दुदुइंदा ॥ 17 ॥ व्याख्या-अवान्तरजातिभेदाद्दशविधा भवनपतयः, ते च कुमाराकारत्वात् कुमारवत्क्रीडाप्रियत्वाच्च कुमाराः, असुरादिविशेषणाश्च सन्तोऽसुरकुमाराइत्यादिनामभिर्व्यपदिश्यन्ते, तत्रासुरकुमारास्तथाविधनामकर्मोदयानिचित Jan Education in Page #38 -------------------------------------------------------------------------- ________________ संग्रहणी- ॥ 11 ॥ गुणिता च सती, किं भवति ? प्रतरेषत्कृष्टस्थितयः, तथाहि-सौधर्मे द्वे सागरोपमे उत्कृष्टा स्थितिरिति द्विको वृत्ति. प्रियते, तस्य खप्रतरत्रयोदशभिर्भागो हियते, स च भागं न प्रयच्छतीति लब्धौ सागरोपमस्य द्वौ त्रयोदशभागी, प्रथमप्रतरे च स्थितिआतुमिष्टेयकेन गुण्यते, एकेन च गुणितं तदेव भवतीत्यागता प्रथमे प्रतरे उत्कृष्टा स्थितिद्वौं सागरोपमस्य tryodshbhaagau। द्वितीयप्रतरजिज्ञासायां तु द्वौ भागौ द्वाभ्यां गुण्येते जाताश्चत्वारस्त्रयोदशभागाः सागरोपमस्य, एतावती द्वितीये प्रतरे उत्कृष्टा स्थितिः। एवं प्रतिप्रतरं भागद्वयवृद्ध्या तृतीये षट् यावत्सप्तमे चतुर्दश भागास्त्रयोदशभिश्च भागैः सागरोपमस्य करणे लब्धमेकं सागरोपममेकश्च त्रयोदशभागः सागरोपमस्य, एवं यावत्रयोदशे प्रतरे शुभशुभकान्तसौधर्मावतंसकादिषु विमानेषु द्वे सागरोपमे उत्कृष्टा स्थितिः। स्थापनाचेयं(1)एवं सौधर्मप्रतरेषत्कृष्टां स्थितिमभिधाय जघन्यां दर्शयति-'सर्वत्र' त्रयोदशखपि प्रतरेषु जघन्यतः पूर्णमेकमेव पल्योपमं भ्व्ति। एवं शेषकल्पेष्वपि या यत्र जपन्या स्थितिरभिहिता, सा तत्र कल्पे सर्वेष्वपि प्रतरेष्वेकैव वक्तव्या, न पुनर्यथा केचि-18 द्याख्यानयन्ति-या पूर्वपूर्वप्रतरे उत्कृष्टा सा उत्तरोत्तरप्रतरे जघन्येति, एवंविधविशेषस्य क्वचिदप्यनभिधानात् । किञ्च-सर्वस्यापि कल्पेन्द्रस्य लोकपालानां च खखकल्पान्तिमप्रतरे विमानानि भवन्ति, यदुक्तं देवेन्द्रकेपु-"कप्पस्स प्ता॥11॥ अन्तपयरे, नियकप्पवडिंसया विमान्नाओ। इंदनिवासा तेसिं, चौहिसिं लोगपालाणं ॥ 1 ॥ " ततः सौधर्मे लोकपालानां विमानानि त्रयोदशे प्रस्तरे, तेषां च स्वखविमानाधिपयेऽपि त्रिभागोनपल्योपमद्वयादिकैव स्थितिः। तथाच Jain Education in For Privale & Personal use only W w.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ भगवत्यां चतुर्थे शते-"आइदुग तिभागूणा, पलिआ धणयस्स होंति दो चेव्। दो सतिभागा वरुणे, पलिअमहावच्चदेवाणं ॥ 1 ॥ यदि च या पूर्वपूर्वप्रस्तटे उत्कृष्टा सा उत्तरोत्तरे जघन्या, तर्हि त्रयोदशे प्रस्तटे एकं सागरोपममेकादश च त्रयोदशभागाः सागरोपमस्य जघन्या स्याद् , एवं च व्यक्तः सिद्धान्तविरोधः, तस्मात् सर्वत्र सौधर्म जघन्या स्थितिः पल्योपम, लोकपालानां तूक्तरूपा madhyameti sarva susthN| आगमगाथे चात्र-"पलिओवमं जहन्ना, दो तेरसभाग उदहिनामस्स । उक्कोसठिई भणिआ, सोहम्मे पत्थडे पढमे ॥ 1 ॥ एवं दुगवुड्डीए, नेअचं जाव अंतिमं पयरं । भागेहिं तओ करणं, जा तेरसमे दुवे अयरा ॥ 2 ॥ " एवमीशानेऽपि, नवरं सर्वत्र जघन्यायामुत्कृष्टायां च स्थितौ किञ्चिदाधिक्यं वाच्यं ॥ 15 ॥ सम्प्रति शेषदेवलोकेषु प्रतिप्रतरं स्थितिपरिज्ञानाय करणमाह सुरकप्पठीविसेसो, sgpyrvihtticchsNgunnio| हिडिल्लठिईसहिओ, इच्छिअपयरंमि उक्कोसा ॥ 16 ॥ सुरकल्पयोरुपलक्षणात्कल्पकल्पातीतरूपदेवलोकयोः पूर्वोत्तरयोर्ये उत्कृष्ट स्थिती तयोविश्लेषः अन्तरं, पूर्वकल्पोत्कृष्टस्थितिरुत्तरकल्पोत्कृष्टस्थितेरपनीयत इत्यर्थः । विश्लेवे च सत्यवशिष्टं यल्लब्धं, तदपि सुरकल्पस्थितिविश्लेष 1 यथापत्यदेवानां लोकपालपुत्रस्थानीयानां पल्योपममायुः । 2 सागरोपमस्य । OCCASCOCCCCCCCESEX Jain Education Interie For Privale & Personal use only aw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ संग्रहणी उच्यते,स खकप्रतरैः स्वस्खकल्पगतैःप्रतरैर्विभक्तः सन्निष्टप्रतरसंख्यया गुण्यते, गुणितश्चाधस्तनकल्पोत्कृष्टस्थितिसहित वृत्तिः . ईप्सिते प्रतरे उत्कृष्टा स्थितिर्भवति । तथाहि-सौधर्मे उत्कृष्टा स्थिति सागरोपमे, सा सनत्कुमारसंस्थितेः । ॥ 12 ॥ इसप्तसागरोपमरूपाया अपनीयते, स्थितानि पञ्च सागरोपमाणि, तेषां खप्रतद्वादशभिर्भागो हियते, तत्राल्पत्वाद्राशि-12 हार्भागं न ददातीति लब्धाः पञ्च द्वादशभागाः, एकेन च गुणिताः पञ्चैव तेऽधस्तनसौधर्मसत्कसागरोपमद्वयरूपोत्कृष्टस्थितिसहिता क्रियते, आगतं सनत्कुमारे प्रथमे प्रस्तटे उत्कृष्टा स्थितिद्वै सागरोपमे पञ्च च द्वादशभागाः सागरोपमस्य, एवं द्वितीये द्वे सागरोपमे दश च द्वादशभागाः यावद् द्वादशे समप्रभवमहाप्रम(ब)सनत्कुमारावतंसकादिषु विमानेषु सप्त सागरोपमाण्युत्कृष्टा स्थितिः। जघन्या तु द्वादशस्वपि प्रतरेषु द्वे साग्रोप्मे। अत्राप्यागमगाथे-"दोअयराइ~ जहन्ना,13 पढमे पयरे सणकुमारस्स |दो अयरा उक्कोसा, वारसभागा य प्ण्च्न्ने॥1॥ पंचुत्तरिआ वुड्डी, नेअवा जाव अंतिमं pyrN। to बारसम्मि पयरे,संपुण्णासायरा स्त्त्॥2॥" एवं माहेन्द्रेऽपि प्रतिप्रस्तरमुत्कृष्टा जघन्या च स्थितिर्वाच्या, नवरं सर्वत्र । का किञ्चिदाधिक्यं वाच्यं, एवं ब्रह्मलोकादिष्वपि करणं भावनीयं । केवलमागतमभिधीयते-सत्तयराइ~ जहन्ना, पढमे पयामि भलोगस्स । उक्कोसा सत्तयरा, तिन्नि अछब्भागनिहिट्ठा ॥ 1 ॥ एवं तिगवुड्डीए, बीआओ आरभित्तु भागेहिं । करणं हा लता नेअबं, दस अयरा जाव छटुंमि ॥ 2 ॥ दस अपराइ~ जहन्ना, पढमे पयरंमि लंतगस्स ठिई । उक्कोसा दसायरा, चत्तारि अ पंचभागा उ ॥ 3 ॥ चौरुत्तरिआ बुड्डी, वीआओ आरभित्तु भागेहिण्। करणं ता नेअवं, चोइस अयराई lain Education International For Privale & Personal use only Page #41 -------------------------------------------------------------------------- ________________ पंचमए ॥ 4 ॥ चोदस अयर जहन्ना, पढमे पयरंमि ठी म्हासुक्के। ते चेव उ उक्कोसा, तिण्णि उ चउभाग अन्ने u॥5॥ एवं तिगवुड्डीए, बीआओ आरभेत्तु भागेहिं । करणं ता नेअवं, जा सतरयरा चउत्थंमि ॥ 6 ॥ सत्तरस जहन्नाई, हपढमे पयरंमि ठी सहस्सारे । ताई चिअ उक्कोसा, चउत्थभागेण सहिआई ॥ 7 ॥ एगुत्तरवुड्डीए, नेअचं जा चउत्थयं होपयरं । अटारस अयराई, ठी उक्कोसा चउत्थंमि ॥ 8 ॥ चौचौपयरा उवरिं, कप्पा चत्तारि आन्न्याईआ। अट्रार जहन्नाई, एगुत्तरिआए~ बुद्द्द्दीए॥9॥ जा बाबीसं अयरा, अंतिमपयरंमि अचुए कप्पे । नवपयरा अयरुत्तर, वुड्डी जा उवरि जागविजा ॥ 10 ॥ 16 सम्प्रति सुराणां स्थितिद्वारमुपसंहरन् तेषामेव भवनद्वाराभिधित्सया सम्बन्धमारचयन्नाह सुरेसु ठीदारं समत्तं, एएसु चेव भवणदारं भण्णइ । सुगम, तत्र प्रथमं भवनपतीनां भवनानि विवक्षु मतो भवनपतीनेव निकायरूपानाह ____असुरा नाग सुवण्णा; विजू अग्गी अ दीव उदही a। दिसि पवण थणिअ दसविह, भवणवई तेसु दुदुइंदा ॥ 17 ॥ व्याख्या-अवान्तरजातिभेदाइशविधा भवनपतयः, ते च कुमाराकारत्वात् कुमारवत्क्रीडाप्रियत्वाच्च कुमाराः, / डाअसुरादिविशेषणाश्च सन्तोऽसुरकुमाराइत्यादिनामभिर्व्यपदिश्यन्ते, तत्रासुरकुमारास्तथाविधनामकर्मोदयानिचित wain Education intamational For Privale & Personal use only Page #42 -------------------------------------------------------------------------- ________________ वृत्तिः , संग्रहणी- शरीरावयवाः सर्वाङ्गोपाङ्गेषु परमलावण्याः कृष्णरुचयो रत्नोत्कटमुकुटभाखराः म्हाकायाः1| नागकुमाराः शिरो मुखेष्वधिकरूपशोभाः श्वेतरुचयो ल्लित्ग्त्य्ः2॥ सुपर्णकुमाराः अधिकप्रतिरूपग्रीवोरस्काः कनकगौराः 3 / विद्यु॥13॥ पत्कुमाराः स्निग्धच्छवयो जिष्णुखभावाः उत्तप्तकनकवर्णाः 4 / अग्निकुमाराः सर्वाङ्गोपाङ्गेषु मानोन्मानप्रमाणोपपन्ना विविधाभरणभाखन्तस्तप्तवर्णवर्णाः 5 / द्वीपकुमाराः स्कन्धवक्षःस्थलबाह्वग्रहस्तेष्वधिकशोभा उत्तप्तहेमप्रभाः 6 उदधिकुमारा ऊरुकटीवधिकरूपा अवदातश्वेतवर्णाः 7 / दिक्कुमारा जङ्घाग्रपदेष्वत्यन्तरूपाः खर्णगौराः 8 / वायुकुमाराः स्थिरपीनसद्वृत्तगात्रा निम्नोदराः प्रियङ्गविमलश्यामवर्णाः 9 / स्तनितकुमाराः स्निग्धच्छवयः स्निग्धगम्भीरानुनादिमहाखना जात्यवर्णगौराः 10 / सर्वेऽपि चैते विविधवस्त्राभरणप्रहरणा इति । अयं च क्र्मोऽसुरादीनामुत्त्राध्य्य्न्प्र्ज्ञ्याप्नउप्पातिकानुयोग्द्वाराद्य्नुसार्त्ः। तेषां च दशानामप्यसुरादिनिकायानां दक्षिणोत्तरदिग्द्वयभेदेन द्वौ द्वाविन्द्रौ ॥ 17 ॥ तानेव गाथात्रयेणाह चमरे बली अ धरणे, भूआणंदे अ वेणुदेवे a। तत्तो अ वेणुदाली, हरिकंत हरिस्सहे चेव ॥ 18 ॥ अग्गिसिह अग्गिमाणव, पुण्ण वसिढे तहेव जलकंते । ECAAACOCCCCCC lain Education International For Privale & Personal use only Page #43 -------------------------------------------------------------------------- ________________ jalapaha taha अमिअगई, मिअवाहण दाहिणुत्तरओ ॥ 19 ॥ वेलंबे अ पहंजण, घोस माहाघोस एसिमन्नयरो । जंबुद्दीवं छत्तं, मेरुं दंडं पहू काउं ॥ 20 ॥ व्याख्या-'दाहिणुत्तरौत्ति' मध्यवर्त्यपि सर्वत्र सम्बध्यते । ततो दशखपि युगलेष्वाद्या दक्षिणस्यां द्वितीया उत्तरस्यां दिशि इन्द्रास्तथाहि-दक्षिणदिग्वर्तिनामुत्तरदिग्वर्तिनां चासुरकुमाराणां क्रमाचमरो वलिश्चेन्द्रः 1 / नाग-1 कुमाराणां धरणो भूतानन्दः 2 / सुपर्ण (सुवर्ण) कुमाराणां वेणुदेवो वेणुदालिः 3 / विद्युत्कुमाराणां हरिकान्तो hrisshH। अग्निकुमाराणामग्निशिखोऽग्निमाणवः 5 / द्वीपकुमाराणां पुण्यो वशिष्ठः 6 / उदधिकुमाराणां जलकान्तो जलप्रमः 7 / दिक्कुमाराणाममितगतिरमितवाहनः 8 वायुकुमाराणां वेलम्बः प्रभञ्जनः 9 / स्तनितकु-हा माराणां घोषो महाघोष इति 10 / एषां च विंशतेरिन्द्राणामन्यतरः कोऽपि जम्बूद्वीपं छत्रं मेरं च दण्डं कर्तुं प्रभुः-समर्थः, कृत्वा च धारयेद्वामहस्तेन, नच कश्चित्तस्य शरीरायासः । एषां च सर्वेषामपीन्द्राणां साधारणा शक्तिः संक्षेपात् सूत्रकृतोक्ता व्यासात्तु देवेन्द्रस्तवादवसेया-यथा, "जाव य जम्बुद्दीवो, जाव य चमरस्स चमरचञ्चा उ । असुरेहिं असुरकन्नाहि, अस्थि विसओ भरेउं जे ॥ 1 ॥ तं चेव समैरेगं, बलिस्स वैरोअणस्स बोद्धछ । असुरेहिं। SA lain Education inte For Privale & Personal use only D w .jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ AAMANG // 14 // असुरकन्नाहि, अस्थि विसओ भरे जे ॥ 2 ॥ धरणोऽवि नागराया, जंबुद्दीवं फडाइ छाइजा । तं चेव समैरेग, भूआणंदेऽवि बोद्धवं ॥ 3 ॥ गरुडोऽवि वेणुदेवो, जंबुद्दीवं वैज पक्खेणं, / तं चेव समैरेगं, वेणुदालिंमि बोद्धवं ॥ 4 ॥ एक्काए विजुआए, जंबुद्दीवं हरी प्गासेजा। तं चेव समैरेगं, हरिस्सहे होइ वोद्धवं ॥ 5 ॥ इकाइ अग्गिजालाए, जंबुद्दीवं डहेज अग्गिसिहो। तं चेव समैरेगं, माणवगे होइ बोद्धवं ॥ 6 ॥ पुण्णोऽवि जंबुदीवं, पाणितलेणं टएज एकेणं । तं चेव समैरेगं, हवै वसिष्टेवि बोद्धवं ॥ 7 ॥ एकाए जलुम्मीए, जंबुद्दीवं bhareja: jlkNto| तं चेव समैरेगं, जलप्पभे होइ बोद्धधं ॥ 8 ॥ अमिअगैस्सवि विसओ, जबुद्दीवं तु पाय्प्न्न्हीए। कंपेज निरवसेसं, इअरो पुण तं समैरेगं ॥ 9 ॥ एकाए वायगुंजाए, जंबुद्दीयं भरेज वेलंबो । तं चेव समैरेगं, पभंजणे । होइ बोद्धधं ॥ 10 ॥ घोसोऽवि जंबुदीवं, सुंदरि! एकेण थणिअसद्देणं । बहिरीकरिज सबं, इअरो पुण तं समैरेग ॥ 11 ॥ तिरिअं तु असंखेजा, दीवसमुद्दा सएहिं रूबेहिं । अवगाढा उ करिजा, सुंदरि! एएसिमेगयरो ॥ 12 ॥ जंबुद्दीवं काऊण, छत्तयं मंदरं च से दंडं । पहु अन्नयरो इंदो, एसो तेसिं बलविसेसो ॥ 13 ॥ " ॥ 18-19-20 // है अधुना दक्षिणोत्तरदिग्विभागेन प्रतिनिकायं भवनसङ्ख्यां दर्शयन् सर्वभवनसङ्ख्यामाह-- चौतीसा चौचत्ता, अट्टत्तीसा य चत्त पंचण्हं । GARCANCARRAOCCAS // 14 // Jain Education international For Private Personal use only Page #45 -------------------------------------------------------------------------- ________________ CACANCCCRACADACK पण्णा चत्ता कमसो, लक्खा भवणाण दाहिणओ ॥ 21 ॥ चौचौलक्खविहणा, तावइआ चेव उत्तरदिसाए । सवेवि सत्त कोडी, बावत्तरि हुंति लक्खा य ॥ 22 ॥ व्याख्या-'दक्षिणतो' दक्षिणस्यां दिशि असुरकुमाराणां चतुस्त्रिंशद्भवनानां लक्षा भवन्ति, एवं नागानां चतुश्चत्वारिंशल्लक्षाः,सुपर्णानामष्टत्रिंशलक्षाः, विद्युदग्निद्वीपौदधिदिकुमाराणां पञ्चानामपि प्रत्येकं चत्वारिंशल्लक्षाः, वायूनां पञ्चाशल्लक्षाः, स्तनितानां ctvaariNshllkssaaH| तथा यावत्य एव दक्षिणस्यां दिशि भवनलक्षा उक्तास्तावत्य एव चतुर्भिश्चतुमिर्लक्षविहीनाः-ऊना उत्तरस्यां दिशि भवन्ति, तथाहि-असुराणां त्रिंशत् नागानां चत्वारिंशत् सुपर्णानां चतुस्त्रिंशत् विद्युदग्निद्वीपौदधिदिक्कुमाराणां पञ्चानामपि प्रत्येकं पट्त्रिंशत् वायूनां षट्चत्वारिंशत् स्तनितानां ptriNshtlkssaaH| दिग्द्वयभवनसङ्ख्यामीलने त्वसुराणां निकाय चतुःपष्टिरेवं नागानां चतुरशीतिः सुपर्णानां द्विससतिः विद्युदग्निद्वीपौदधिदिक्कुमाराणां पञ्चानामपि प्रत्येकं षट्सप्ततिः वायूनां पण्णवतिः स्तनितानां प्त्त्स्प्त्तिर्भ्व्न्ल्क्स्साः। एवं दशखपि निकायेषु सम्पिण्ड्य चिन्त्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च लक्षा भवन्ति 772000.0 ॥ 21-22 // सम्प्रति भवनानां स्थानं प्रमाणं चाह Jain Education a l For Private & Personal use only IAPT Page #46 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ॥ 15 ॥ रयणाए हिटुवरिं, जोअणसहसं विमोत्तु ते भवणा । जंबुद्दीवसमा तह, संखमसंखेज्जवित्थारा ॥ 23 ॥ व्याख्या-अशीतिसहस्राधिकलक्षयोजनबाहल्यायाः रत्नप्रभायाः पृथिव्याः अधःउपरि च प्रत्येक योजनसहरमेकं विमुच्य शेषे अष्टसप्ततिसहस्राधिकलक्षयोजनपिण्डे ते-संख्याभिधानद्वारेण पूर्वप्रक्रान्ता भवनपतीनां भवना भवन्ति, भवनशब्दस्य पुनपुंसकत्वात् सूत्रे पुंस्त्वनिर्देशः, अन्ये त्याहुः-नवतियोजनसहस्राणामधस्तात् भवनानि, अन्यत्र चोपरितनमधस्तनं च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति, आवासा नाम कायमानसन्निभा महामण्डपाः, भवनानि वक्ष्यमाणव्यन्तरनगराणि च वहिवृत्तान्यन्तः समचतुरश्राण्यधः पुष्करकर्णिकासंस्थानानि । उक्तञ्च-"बाहिं वट्टा अंतो चौरंस अहो अक्न्न्न्निआयारा|भ्व्न्न्वीन्न्ण् तह वंतराण भवणा उ नायवा ॥ 1 ॥ " ते च भवनाः सर्वलघवोऽपि जम्बूद्वीपसमाः, वृत्तत्त्वादायामविष्कम्भाभ्यां लक्षणयोजनप्रमाणा इत्य्र्थ्ः। एवं मध्यमाः संख्यातयोजनकोटीकोटीविस्ताराः, मकारोऽलाक्षणिकः, उत्कृष्टास्त्वसंख्यातयोजनकोटीकोटीविस्तारा इति ॥ 23 ॥ अधुना दशानामप्यसुरादिनिकायानां चिहान्याह चूडामणि फणि गरुडे, वजे तह कलस सीह asse a। ॥ 15 ॥ Jain Education inRinal For Privale & Personal use only rww.jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ Jain Education Inte * yamaya वद्धमाणे, असुराईणं मुणसु चिंधे ॥ 24 ॥ सुगमा, नवरमसुराः शिरोमुकुटेषु चूडामणिचिह्नाः, नागा भूषणेषु सर्पस्फटाचिह्नाः, एवं सर्वत्र भूषणेष्विति वाच्यं । तथा वज्रम्-इन्द्रायुधं कलशः - पूर्णकलशः वर्धमानं - शरावसम्पुटं, चिह्नक्रमे चात्र प्रज्ञापना - "असुरा नाग सुवण्णा, | विज्जू अग्गी अदीव उदही अ । दिसि पवण थणिअ नामा, दसहा एए भवणवासी ॥ 1 ॥ चूडामणिमौडरयण (या) भूसणनागफडगरुडवैरपुण्णकलसं कि उप्फेसा सीहहयवरगयंकम गरवद्धमाणनिजुत्तचित्तचिन्धगया ॥ 1 ॥ इति । अत्र उप्फेसो-मुकुटः, औपपातिकादिग्रन्थस्तु गौरवभयान्न दर्श्यते । अत एव - 'चूडामणिफणिवजे, गरुडे घडास्सबद्धमाणे अ । मयरे सीहे हत्थी' इति मूलसंग्रहणीगतां प्रक्षेपगाथां सिद्धान्तविरोधभीरवो बहुश्रुता इत्थं पठन्ति यथा - चूडाम - णिफणिवजे, गरुडे घडमयरवद्धमाणे अ । अस्से सीहे हत्थी इत्यादि ॥ 24 ॥ असुरादीनां वर्णमाह असुरा काला नागुदहिपंडुरा तह सुवण्णदिसिथणिआ । कणगाभ विज्जुसिहिदीव, अरुण वाऊ पिअंगुनिभा ॥ 25 ॥ व्याख्या - असुराः कृष्णरुचयः नागा उदधयश्चात्यन्तश्वेतप्रभाः सुपर्णा दिशः स्तनिताश्च कपपट्टके कनकरेखावगौराः विद्युतः शिखिनो द्वीपाच उत्तप्तखर्णवत्किञ्चिद्रक्ताः वायवः प्रियङ्गुवत् श्यामाः ॥ 25 ॥ असुरादीनामेव वस्त्रगतवर्णमाह Xxx Xxx Y w.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्ति ॥ 16 ॥ असुराण वत्थ रत्ता, नागोदहिविजदीवसिहि नीला। दिसिथणिअसुवण्णाणं, धवला वाऊण संझरुई ॥ 26 ॥ व्याख्या-असुरकुमाराणां रक्तानि वस्त्राणि, बाहुल्येन रक्तवस्त्रपरिधानप्रियत्वात् , एवं नागोदधिविधुवीपाग्निकुमाराणां नीलानि दिकस्तनितसुपर्णकुमाराणां धवलानि वायुकुमाराणां सन्ध्यारागरुचीनि ॥ 26 ॥ सम्प्रति भवनपतीन्द्राणां सामानिकात्मरक्षसंख्यामाह ___चउसट्टिसट्ठिअसुरे, छच्चसहस्साई धरणमाईणं । सामाणिआ इमेसि, चउग्गुणा आयरक्खा उ ॥ 27 ॥ व्याख्या-असुरनिकाये चमरेन्द्रस्य सामानिका देवाश्चतुःषष्टिसहस्राणि 64000 वलीन्द्रस्य षष्टिसहस्राणि 60000 शेषेषु नवसु निकायेषु अष्टादशानामपि धरणभूतानन्दप्रभृतीन्द्राणां प्रत्येकं षट् saamaanikshsraaH6000| आत्मरक्षास्तु विंशतेरपीन्द्राणामेभ्यश्चतुःपष्टिसहस्रादिसंख्येभ्यः सामानिकेभ्यश्चतुर्गुणाः, यथाऽसुराधिपतेश्चमरस्य द्वे लक्षे षट्रपञ्चाशत्सहस्राः 256000 बलेढे लक्षे चत्वारिंशत्सहस्राः 240000 शेषाणां तु प्रत्येकं चतुर्विंशतिसहस्राः |24000 ॥ 27 ॥ उक्ता सप्रसङ्गं भवनपतीनां भवनवक्तव्यता, सम्प्रति व्यन्तरनगरवक्तव्यतामाह ॥ 16 ॥ wain Education intamational For Privale & Personal use only Page #49 -------------------------------------------------------------------------- ________________ रयणाए~ पढमजोअण,सहसे हिटुवरि सयसयविहणे । वंतरयाणं रम्मा, भोम्मा नगरा असंखेज्जा ॥ 28 ॥ व्याख्या-रत्नप्रभायाः प्रथमे-उपरितने योजनसहने रत्नकाण्डरूपेऽध उपरिच प्रत्येकं योजनशतविहीने व्यन्तराणां दरम्याणि-रमणीयानि भूमौ भवानि भौमानि-भूम्यन्तर्वतीनि नगराण्यसंख्यातानि भवन्ति । यास्तु manuSyakSetrAhidvIpaha~samudrepuvyantarANAM नगर्यस्ता जीवाभिगमादिशास्त्रेभ्यो बोद्ध्व्याः|र्म्य्ता चैतेषु nityamuditaiya'ntarairgatasyApi कालस्यावेदनात् , यदाह-"तहिं देवा वंतरया, वरतरुणीगीअवाइअरवेणं । निचंसुहिआपमुइआ,गयंपिकालं न यान्न्ण्ति॥1"28 साम्प्रतं व्यन्तराणां नगरपरिमाणं निकायनामानि च गाथाद्वयेनाह ते ज्ण्बुदीव्भार्ह्विदेह्स्म्गुरुझ्न्न्म्ज्झिम्गा। वंतर पुण अट्टविहा, पिसायभूआ तहा जक्खा ॥ 29 ॥ रक्खसकिन्नरकिंपुरिस, महोरगा अट्टमा य गंधव्वा । दाहिणउत्तरभेआ, सोलस तेसिं इमे इंदा ॥ 30 ॥ lain Education in For Private & Personal use only HOMw.dainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 17 ॥ व्याख्या - तानि - पूर्वप्रक्रान्तानि व्यन्तरनगराणि यथासंख्यं सम्बन्धाद्गुरूणि - उत्कृष्टानि जम्बूद्वीपसमानि वृत्तत्वादायामविष्कम्भाभ्यां लक्षयोजनप्रमाणानीत्यर्थः । जघन्यानि तु भरतस्येदं भारतं - भरतक्षेत्रं तत्तुल्यानि पडिश - |त्यधिकपञ्च योजनशतानि षट् चैकोनविंशतिभागा योजनस्य 52616 इत्येवंप्रमाणानीत्यर्थः । मध्यमानि पुनर्महावि। देहसमानानि त्रयस्त्रिंशत्सहस्राः पट् शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्य 33684 इत्येवंप्रमाणानीत्यर्थः । एतन्नगरवासिनः पुनर्व्यन्तरा अष्टविधाः अष्टप्रकारास्तद्यथा - पिशाचाः भूताः यक्षाः राक्षसाः । किन्नराः किंपुरुषाः महोरगाः गन्धर्वाश्च । तत्र पिशाचाः स्वभावतः प्राचुर्येण सुरूपाः सौम्यदर्शना हस्तग्रीवासु रत्न। मयविभूषणाः पञ्चदशविधास्तद्यथा - कूष्माण्डाः पटकः जोषाः आह्निकाः कालाः महाकालः चोक्षः अचोक्षाः । तालपिशाचाः मुखरपिशाचाः अधस्तारकीः देहीं महादेहीः तूष्णीकः वनपिशाचाः इति । भूताः सुरूपाः सौम्या नानाभक्तिविलेपना नवविधास्तद्यथा-सुरूपः प्रतिरूपः अतिरूपाः भूतोत्तमाः स्कन्दिकाः महास्कन्दिकः महावेगाः प्रतिच्छन्नः आकाशगां इति । यक्षा गम्भीराः प्रियदर्शना विशेषतो मानोन्मानप्रमाणोपपन्ना रक्तपाणिपादत। लनखतालुजिह्वोष्ठा भाखरकिरीटधारिणो नानारत्नात्मकविभूषणास्त्रयोदशविधास्तद्यथा - पूर्णभद्राः माणिभद्राः श्वेतभद्राः हरिभद्राः सुमनोभद्राः व्यतिपाकभद्रः सुभद्राः सर्वतोभद्राः मनुष्यपक्षाः धनाधिपतयः नाहारीः रूपयक्षः यक्षोत्तम इति । राक्षसा भीमा भीमदर्शनाः करालरक्तलम्बोष्ठास्तपनीय विभूषणा नानाभक्तिविलेपनाः सप्तविधास्त 24 वृत्ति. ॥ 17 ॥ . Page #51 -------------------------------------------------------------------------- ________________ द्यथा-भीमाः महाभीमाः विघ्नाः विनायकाः जलराक्षसाः राक्षसराक्षसाः ब्रह्मराक्षसा~ इति । किन्नराः सौम्यदर्शना मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा दशविधास्तद्यथा-किन्नराः किंपुरुषाः किंपुरुषोत्तमाः हृदयङ्गमाः रूपशालिनः अनिन्दिताः किन्नरोत्तमाः मनोरः रतिप्रियाः रतिश्रेष्ठा इति । किंपुरुषाः ऊरुबाहुबधिकरूपशोभा मुखेष्वधिकभाखराः विविधाभरणविभूषणाश्चित्रनगनुलेपना दशविधास्तद्यथा-पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभोः । पुरुषोत्तमाः अतिपुरुषाः महादेवाः मरुतः मेरुप्रभाः यशवन्त इति । महोरगाः महावेगाः सौम्याः सौम्यदर्शना महा-॥ कायाः पृथुपीनस्कन्धग्रीवा विविधानुलेपना विचित्राभरणभूषणा दशविधास्तद्यथा-भुजगाःभोगालिनः mahAkAyA~H अतिकायाः स्कन्धशालिनः मनोराः महावेगाः महेष्वाः मेरुकान्ताः भावन्तः इति । गन्धर्वाः प्रियदर्शनाः सुरूपाः सुमुखाकाराः सुखरा मौलिमुकुटधरा हारविभूषणा द्वादशविधास्तद्यथा-हाहाः हेहूः तुम्बुरवः नारदाः ऋषिवादिकाः भूतवादिकाः कादम्बाः महाकादम्बाः रैवताः विश्वावसवः गीतरतयः गीतयशसः इति । एकैकस्मिंश्च निकाये दक्षिणोत्तरदिग्द्वयभेदतः क्रमेण द्वयोयोरिन्द्रयोर्भावात् तेषां पिशाचादीनामष्टानामपि निकायानामिमे । वक्ष्यमाणाः षोडश इन्द्रा भवन्ति ॥ 29-30 ॥ तानेव गाथाद्वयेनाह काले अ महाकाले, सुरूवपडिरूवपुण्णभद्दे a । SACAASCUSESCORK Main Education inte For Private Personal Use Only W w.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ स्ण्ग्र्ह्न्नी॥18॥ तह चेव माणिभदे, भीमे अ तहा महाभीमे ॥ 31 ॥ किन्नरकिंपुरिसे सप्पुरिसा महापुरिस तहय ऐकाए । महकाए गीअरई, गीयजसे दोषिण दोणि कमा ॥ 32 ॥ व्याख्या-पिशाचानां निकाये दक्षिणयां कालः उत्तरस्यां महाकाल इन्द्रः, एबमनेन क्रमेण भूतानां सुरूपःप्रतिरूपः! यक्षाणां पूर्णभद्रो माणिभद्रः राक्षसानां भीमो महाभीमः किन्नराणां किन्नरः किंपुरुषः किंपुरुषाणां सत्पुरुषो महापुरुषः महोरगाणामतिकायो महाकायः गन्धर्वाणां गीतरतिः गीतयशा इति ॥ 31-32 ॥ पिशाचादीनां चिह्नान्याह चिंधं कलंबसुलसे, वडखदंगे असोग्च्ण्प्ये। नागे तुंबुरु अ झए, खटुंगविवजिआ रुक्खा ॥ 33 ॥ व्याख्या-प्राकृतत्वात् कचित् विभक्तिलोपः क्वचित् प्रथमाया एत्वं, ततः पिशाचादीनामष्टानां ध्वजे क्रमेण है चिह्न कदम्बः सुलसो वटः खट्वाङ्गमशोकश्चम्पको नागः तुम्बुरुश्चेति, एते च कदम्बादयः खट्वाङ्गरहिताः सर्वेऽपि वृक्षाः, खट्राझं तु तापसविशेषाणां महातिनामुपकरणम् ॥ 33 ॥ अधुना पिशाचादीनां वर्णमाह ॥ lain Education International For Privale & Personal use only Page #53 -------------------------------------------------------------------------- ________________ - MASSACREACOCCAG जक्खपिसायमहोरगगंधवा साम किन्नरा नीला। रक्खसकिंपुरिसाविअ, धवला भूआ पुणो काला ॥ 34 ॥ व्याख्या-यक्षपिशाचमहोरगगन्धाः श्यामाः किञ्चित्कृष्णाः, किन्नराः श्यामा अपि किश्चिन्नीलाः, राक्षसाः किंपुरुषाश्च धवलाः, भूताः पुनः कालाः ॥ 34 ॥ इहान्येऽपि रत्नप्रभाया उपरितने योजनशतेऽष्टौ व्यन्तरविशेषाणां निकायाः सन्ति, अतस्तान्गाथाद्वयेनाह अणपन्नी पणपन्नी, इसिवाइअ भूअवाइए चेव । कंदी अ महाकंदी, कोहंडे चेव पयए a॥35॥ इअ पढमजोअणसए, रयणाए अह वंतरा अव्रे। तेसु इह सोलसिंदा, रुअग अहो दाहिणुत्तरओ ॥ 36 ॥ सुगम, नवरं रुचको-मेरुमध्यस्थितोऽष्टप्रदेशात्मको गोस्तनाकारः, एकैकस्मिंश्च निकाये द्वयोयोरिन्द्रयोर्भावादत्र षोडश इन्द्रा भवन्ति । तथाच स्थानाङ्गसूत्रम्-"दो अणपन्निंदा पन्नत्ता, तंजहा-सन्निहिए चेव सामाणे चेव, दो है पणपनिंदा paM020-धाए चेव विहाए चेव, दो इसिवाइंदापं020-इसी चेव इसिवालिए चेव,दो भूयवाइंदा paM0 taM0 Jain Education For Privale & Personal use only N w .jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ saMgrahaNI // 19 // Jain Education Int OM** Issare caiva mahi-ssare ceva, do कंदिदा paM0 taM0-सुवत्थे चैव विसाले चेव, दो महाकंदिदा पन्नत्ता, taM0-हस्से चैव हस्सरई चेव, दो कुम्भं (कोहं ) डिंदा paM0 taM0-सेए चैव महासेए चेव, दो पयइंदा paM0 taM0 पयए चैव पयगवए (I) चेव । " एवमेतेऽपि सर्वे षोडश, अत एव च विंशतेर्भवन पतीन्द्राणां द्वात्रिंशतो व्यन्तरेन्द्राणां असंख्यातत्वेऽपि चन्द्रार्काणां जातिमा। त्राश्रयणात् द्वयोश्चन्द्रसूर्ययोज्यतिष्केन्द्रयोर्दशानां च सौधर्म्मादिकल्पेन्द्राणां मीलने चतुःषष्टिरिन्द्राः 64 ॥ 35-36 ॥ | सम्प्रति व्यन्तरेन्द्राणां तत्तुल्यवक्तव्यत्वाचन्द्रार्काणां च सामानिकानात्मरक्षकांचाह सामाणिआण चौरो, सहस्स सोलस य आयरक्खाणं । पत्ते सवेसिं, वंतरवै ससिरवीणं च ॥ 37 ॥ सुगमा ॥ 37 ॥ उक्ता सप्रसङ्गं व्यन्तरनगरवक्तव्यता, सम्प्रति ज्योतिष्क विमानवक्तव्यताऽवसरः, ते च ज्योतिष्का। स्तिर्यग्लोके स चाष्टादशयोजनशतोच्छ्रितः, तत्र कियद्दूरे चन्द्रादिविमानानि भवन्तीत्यत आह समभूतलाउ अहिं, दसूणजोअणसएहिं आरम्भ । उवरि दसुत्तरजोअणसयंमि चिति जोइसिआ ॥ 38 ॥ वृत्तिः. ॥ 19 ॥ ww.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Jain Education %%%%% व्याख्या - समान्मेरुमध्यस्थिताष्टप्रदेशात्मकरुचकसमानाद्भूतलादष्टाभ्यो दशोनेभ्यो योजनशतेभ्य आरभ्य उपरि - दशोत्तरे योजनशते ज्योतिष्कास्तिष्ठन्ति ॥ 38 ॥ एषामेवावस्थानविभागमाह - तत्थ रवी दसजोअण, असीइ तदुवरि ससी उ रिक्खे । अह भरण साइ उवरि, वहि मूलोऽभिंतरे अभिई ॥ 39 ॥ व्याख्या-'तत्र' तस्मिन् दशोत्तरे योजनशते ज्योतिश्चक्रस्य सर्वाधस्तनतलादूर्ध्वं दशभिर्योजनैः समभूतलापेक्षयाऽष्ट- | भिर्योजनशतैरित्यर्थः । तथा 'rikkhesu'tti सर्वेषामपि नक्षत्राणामधो भरणी नक्षत्रं चारं चरति । एवं स्वातिः सर्वेषा - मुपरि, मूलं सर्वेषां वहिः, अभिजित् सर्वेषामभ्यन्तर इति । अन्यत्र तु यद्यपि सामान्येन 'सवभितर भीई' इत्याद्युक्तं, तथापि तदपि नक्षत्रमण्डलापेक्षया द्रष्टव्यं । तथाच जम्बूद्वीपप्रज्ञप्तिः - "जंबूद्दीवेणं भंते ! दीवे अट्ठावीसाए नक्खत्ताणं । कयरे नक्खत्ते सवभितरं चारं चरै ? कयरे नक्खत्ते सववाहिरं चारं चरै ? कयरे नक्खत्ते सङ्घहेट्ठिलं चारं चरै ? कयरे नक्खत्ते सव्युवरिलं चारं चरै ? गोयमा ! अभीई नक्खत्ते सवभितरं चारं चरै, मूलो सङ्घवाहिरं चारं चरै, भरणी सबहेट्ठिलं चारं चरै, साई सव्युवरिल्लं चारं चरै " इति । अत्र केचिदाहुः - " शतानि सप्त गत्योर्ध्व, योजनानां । | भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ 1 ॥ तारकापटलाद्गत्वा योजनानि दशोपरि । सूर्याणां । पटलं तस्मादशीतिं शीतरोचिषाम् ॥ 2 ॥ चत्वारि तु ततो गत्वा, नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि, Page #56 -------------------------------------------------------------------------- ________________ saMgrahaNI // 20 // Jain Education Int बुधानां पटलं भवेत् ॥ 3 ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्ध्व, क्रमेण पटलं स्थितम् ॥ 4 ॥ अमीषां मीलने जातं दशोत्तरं शतं योजनानां 110 इत्यादि " गंधहस्ती त्वाह - " सूर्याणामधस्तान्मङ्गलाश्चरन्तीति" हरिभद्रसूरिः पुनरधस्तने ज्योतिस्तले भरण्यादिकं नक्षत्रमुपरितने च खात्यादिकमस्तीत्याह तथा च । तट्टीका- "सत्तहिं नउएहिं उपिं हेडिलो जोइतलोत्ति, भरणिमाई जोइसपयरो भवतीत्यर्थः, तथा उपरितनः खात्युत्तरो ज्योतिषां प्रतर इति " तत्त्वं पुनः केवलिनो विदन्तीति ॥ 39 ॥ सम्प्रति मनुष्यलोके चलं ज्योतिश्चक्रं यावत्या मेरोरवाधया चरति यावत्या च स्थिरं ज्योतिश्चक्रं मनुष्यलोकाद्वहिरलोकाकाशस्याबाधया तिष्ठति, तदेतदाहएक्कारस जोअणसय, इगवी सिक्कारसाहिआ कमसो । मेरुलोगाबाहं, जोइसचक्कं चरै ठाइ ॥ 40 ॥ व्याख्या - एकादश योजनशतानि क्रमश एकविंशत्या एकादशभिश्चाधिकानीति सम्बन्धादयमर्थः- एकादशयो। जनशतान्येकविंशत्यधिकानि मेरोरबाधाम्-अन्तरं कृत्वा एतावद्भिर्योजनैर्मेरुं विमुच्येत्यर्थः । किमित्याह - ज्योतिश्चक्रं मनुष्यलोकवर्त्ति 'चरति' भ्रमति । तथैकादशयोजनशतान्येकादशाधिकान्यलो का काशस्यावाधां विधायाचलं ज्योति। चक्रं तिष्ठति ॥ 40 ॥ ज्योतिश्चक्रमभिधाय तद्गतचन्द्रादिविमानानां संस्थानस्वरूपमियत्तां चाह वृत्तिः ॥ 20 ॥ w.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ अद्धकविट्ठागारा, फलिहमया र्म्म्जोइस्विमान्ना। वंतरनगरेहितो, संखिजगुणा इमे हुंति ॥ 41 ॥ B व्याख्या-सर्वेषामपि चन्द्रादिज्योतिष्काणां विमाना 'अर्द्धकपित्थाकाराः' अर्कीकृतकपित्थफलसंस्थानाः, विमानश ब्दः पुनपुंसकः, आह-यदि सर्वाण्यपिज्योतिष्कविमानान्यर्द्धकपित्थाकाराणि, ततश्चन्द्रसूर्यविमानान्यतिस्थूलत्वादुदयास्तसमयतिर्यपरिभ्रमणकालेषु तथा कि नोपलभ्यन्ते ? कामं शिरस उपरि वर्तमानानि वर्तुलान्युपलभ्यन्तां, अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया प्रतिभासनात् , उच्यते, इहाईकपित्थाकाराणि न सामस्त्येन विमानानि प्रतिपत्तव्यानि, किन्तु विमानानां पीठानि, तेषां चोपरि चन्द्रादीनां प्रासादाः, ते च तथा कथञ्चियवस्थिता यथा pIr3हः सह प्रायो वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभातीति न कश्चिद्दोषः, यदाह विशेषणवत्यां साक्षेपं क्षमाश्रमणः "अद्धकविठ्ठागारा, उदयत्थमणमि किह न दीसंति ? ससिसूराण विमाणा, तिरियक्खित्ते ठिआई च ॥ 1 ॥ उत्ताणद्धकविठ्ठागारं पीढं तदुवरि पासाओ । बट्टालेखेण तओ, समवर्ट दूर्भावाओ॥2॥ तथा 'स्फटिकमयाः' सामान्येन स्फाटिकाः, लवणे तु तथाजगत्वाभाव्यादुदकस्फाटकस्फटिकमयाः, यत्सूर्यप्रज्ञप्तिनियुक्तिः "जोइसिअविमाणाई, सवाई हवन्ति फालिहमयाई । दगफालिआ 50505455555 wain Education in For Privale & Personal use only Maw.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ॥ 21 ॥ मया पुण, लवणे जे जोइसविमाणा ॥ 1 ॥ " ततो न तत्र शिखान्तश्चरतां ज्योतिष्कविमानानामुदकेन व्याघात्ः। शिखाविभागस्त्वेवम्-"पंचाणौइसहस्से,गोतित्थं उभयओवि ल्व्न्न्स्स्। जोयणसयाणि सत्त u, उदगबुड्डी उभयओवि ॥ 1 ॥ दसजोअणसाहस्सा, लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा, सहस्समेगं च ओगाढा ॥ 2 ॥ देसूणमद्धजोअण, लवणसिहोवरि दगं दुवे काले । ऐरेगं ऐरेगं, परिवड्डइ हायए वावि ॥ 3 ॥ अत्रायं भावार्थो-नद्यादि प्रवेशमार्गरूपो नीचरतरो भूप्रदेशो गोतीर्थमिव गोतीर्थ, तच्च लवणे उभयतः प्रत्येकं pnycnvtiyojnshsraaH, तत्रादौ जम्बूद्वीपधातकीखण्डवेदिकयोः समीपे समभूभागापेक्षया उण्डत्वं तदुपरि जलवृद्धिश्च प्रत्येकमङ्गुलसङ्ख्यभागः, ततः परं क्रमादध ऊध्वं च तथा कथञ्चित्प्रदेशानां हानिवृद्धिश्च यथा पञ्चनवतिसहस्रान्ते समभूतलापेक्षयाऽधोऽवगाहो योजनसहस्रं तदुपरि जलवृद्धिश्च सप्तयोजनशतानि, ततः परं मध्यभागे दशयोजनानां सहस्राणि रथचक्रवद्विस्तीर्णा भूतलसमजलपट्टादूचं षोडशसहस्राण्युच्चा सहस्रमेकमधोऽवगाढा लवणशिखा भवति, तस्याश्चोपर्यहोरात्रमध्ये द्वौ वारौ किञ्चिन्यूने द्वे गव्यूते जलमधिकमधिकं पातालकलशगतवायोः क्षोभादुपशमाच वर्द्धते । हीयते वेति । तथा 'रम्याः' रमणीयाश्चक्षुर्मनःप्रह्लादकत्वात् व्यन्तरसत्कनगरेभ्यश्चासंख्यातेभ्योऽपि सकाशात् संख्ययगुणाः, 'इमे' प्रत्यक्षोपलभ्या ज्योतिष्कविमाना भवन्ति ॥ 41 ॥ सम्प्रति चन्द्रादिविमानानां प्रमाणमाह COCOMRAKOCROCCORROCES // 2 Jain Education inter For Privale & Personal use only Niw.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ जोअणैगसहिभागा, छपन्नडयाल गाउदुइगद्धं । चंदाइविमाणायामवित्थडा अद्वमुच्चत्तं ॥ 42 ॥ व्याख्या-इह प्रमाणाङ्गुलेन योजनमेकमेकपष्टिभागैय्या विधीयते, ततश्चन्द्रादिविमानानां यथासंख्यं षट्पञ्चाशद्भागादिप्रमाणावायामविस्तारौ भवतः, इदमुक्तं भवति-समवृत्तत्वाचन्द्रविमानानामायामो विस्तारश्च षट्पञ्चाशदेकषभागा योजनस्य, एवं सूर्यविमानानामष्टचत्वारिंशदेकषष्टिभागाः, ग्रह विमानानां द्वे गव्यूते, क्रोशद्वयमित्यर्थः, नक्षत्रविमानानामेकं गव्यूतं, ताराविमानानामर्दू गव्यूतं । सर्वेषां च चन्द्रादिविमानानामुच्चत्वं स्वखायामविष्कम्भाई, तथाहि-चन्द्रमसां विमानान्युच्चैस्त्वेनाष्टाविंशतिरेकपष्टिभागा योजनस्य, सूर्याणां चतुर्विंशतिः, ग्रहाणां गव्यूतं, नक्षत्राणामद्धं गव्यूतं, धनुःसहस्रमित्यर्थः, ताराणां क्रोशचतुर्भागः, पञ्चधनुःशतानीत्यर्थः, इदं चेह ताराणां विमानेष्यायामविष्कम्भोचत्वमानमुत्कृष्टस्थितीनामवसेयं, जघन्यस्थितीनां त्वायामविष्कम्भमानं पञ्च धनुःशतानि, उचत्वं त्वर्द्धतृतीयानि धनुःशतानि, तथाच तत्त्वार्थ भाष्यम्-"सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशः जघन्यायाः पञ्च धनुःशतानि, 4आविष्कम्भार्द्धवाहल्याश्च भवन्ति सर्वे सूर्यादयो नृलोके इति" ॥ 42 ॥ अधुना मनुष्यक्षेत्रस्य प्रमाणमुपदर्शयन् तद्गतानां 3 मनुष्यक्षेत्रबहिर्वतिनां च चन्द्रादिविमानानां खरूपमाह GANGACACALCCACCASEX wain Education inte For Privale & Personal use only W w.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्ति ॥ 22 ॥ पणयाललक्खजोअण, नरखेत्तं तत्थिमे सया भमिरा । नरखित्ताउ बहिं पुण, अद्धपमाणा ठिआ निच्चं ॥ 43 ॥ व्याख्या-जम्बूद्वीपो धातकीखण्डः पुष्करवरद्वीपार्द्ध चेत्यर्द्धतृतीया द्वीपाः, लवणः कालोदश्चेति द्वौ समुद्रौ, समुदिता हेममयमानुपोत्तराचलपरिक्षिप्तं नरक्षेत्रं, अत्र मनुष्याणां जन्मनो मरणस्य च सम्भवात् , तत्र पञ्चचत्वारिंशत्संख्येषु भरतादिषु क्षेत्रेषु षट्पञ्चाशत्संख्येषु चान्तरद्वीपेषु मनुष्याणां जन्म मरणं च प्रतीतं, समुद्रवर्षधरपर्वतादिषु तु प्रायो जन्म न घटते, मरणं तु संहरणतो विद्यालब्धितो वा तत्र गतानां सम्भवति, नरक्षेत्रात्तु बहिर्जन्ममरणभाजो मनुप्या न भूता न भवन्ति नापि भविष्यन्ति । यद्यपि कश्चिद्देवो दानवो विद्याधरो वा वैरनिर्यातनार्थ बुद्धिमेवं विधत्ते -यथाऽस्मात् स्थानादुत्पाट्य मनुष्यमेनं नरक्षेत्राद्वहिःप्रक्षिपामि, येनायमूर्ध्वशोषं शुष्यन् म्रियतेति, तथापि लोकानभावादेव सा काचिद्बुद्धिर्भूयोऽपि जायते, तथा (तया) संहरत्येव न, संहृत्य वा पुनरानयति, येऽपि जवाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति, तेऽपि तेभ्यो मनुष्यक्षेत्रमागत्यैव म्रियन्ते, तेनार्द्धतृतीयद्वीपसमुद्रपरिमाणमेव नरक्षेत्रं न shessmiti। तच्चायामविष्कम्भाभ्यां पञ्चचत्वारिंशलक्षा योजनानां 4500000, तथाहि-लक्षमेकं समवृत्तो जम्बूद्वीपस्तस्य चैकस्यां दिशि लवणसमुद्रो द्वे, धातकीखण्डश्चत्वारि, कालोदोऽष्टी, पुष्करवरद्वीपार्द्धमप्यष्टौ, ॥ 22 ॥ wain Education intamational For Privale & Personal use only Page #61 -------------------------------------------------------------------------- ________________ एवमेकस्यां दिशि द्वाविंशतिर्लक्षाण्येवमेवापरस्यामपि द्वाविंशतिः, सर्वमीलने च पञ्चचत्वारिंशलक्षयोजनमानं न्र्क्स्सेत्र्। तत्र नरक्षेत्रे वर्तमाना इमे चन्द्रादिविमाना मेरोः प्रादक्षिण्येन सर्वकालं भ्रमणशीलाः, नरक्षेत्रावहिः पुनश्चन्द्रादिविमाना अर्धप्रमाणाः, इदमुक्तं भवति-नरक्षेत्रान्तर्वर्तिचन्द्रादिविमानानां यद्विष्कम्भायामोचत्वमानं प्रागभिहितं, तदर्द्धविष्कम्भायामोचत्वमानानि नरक्षेत्राहिश्चन्द्रादिविमानानि, तथाहि-चन्द्रमसां विमानान्यायामविष्कम्भाभ्यामुच्चत्वेन च क्रमादष्टाविंशतिश्चतुर्दश चैकपष्टिभागा योजनस्य, एवं सूर्याणां चतुर्विंशतिर्दादश च, ग्रहाणां गव्यूतं गन्यूताध च, नक्षत्राणां गव्यूतस्याद्ध चतुर्थी शश्च, उत्कृष्टस्थितीनां ताराणां पञ्च अर्द्धतृतीयानि च धनुःशतानि, जघन्यस्थितीनामर्द्धतृतीयानि धनुःशतानि पञ्चविंशत्यधिकं धनुःशतं च । तथैते नरक्षेत्रबहिर्वर्त्तिनश्चन्द्रादिविमाना नित्यस्थिताः-सदावस्थानखभावा निश्चला इत्य्र्थ्ः॥43॥ अधुना मेरोः प्रादक्षिण्येन भ्रमतां चन्द्रादीनां गतितारतम्य सामान्येन सर्वेपामेव चन्द्रादीनां समृद्धितारतम्यं मनुष्यलोकगतचलचन्द्रादिविमानवाहकांश्च गाथाद्वयेनाह ससिरविगहनक्खत्ता, तारा हृति हु जहत्तरं सिग्धा । विवरीआ उ महिड्डीअ, विमाणवहगा कमेणेसिं ॥ 44 ॥ सोलस सोलस अड चौ दो सुरसहसा पुरो य दाहिन्नो। पच्छिम उत्तर सीहा, हत्थी वसहा हया kamaso ॥ 45 ॥ wain Education intamational For Privale & Personal use only Page #62 -------------------------------------------------------------------------- ________________ स्ण्ग्र्ह्न्नी॥ 23 ॥ ORELERSCRICA व्याख्या-शशी चन्द्रस्तत्प्रभृतयो यथोत्तरं शीघ्रा भवन्ति, यो यस्मादुत्तरः स तस्माच्छीघ्र इत्यर्थः, हुशब्दः प्रस्तु वृत्ति तार्थसमर्थने, तथाहि-सर्वमन्दगतयश्चन्द्रास्तेभ्यो रवयः शीघ्राः ततो ग्रहाः तेभ्यो नक्षत्राणि ततोऽपि ताराः शीघ्रतराः, हुशब्दोऽव्ययत्वेनानेकार्थत्वादनुक्तसमुच्चयेऽपि, तेन बुधात् शुक्रः शुक्रात्मङ्गलो मङ्गलाद् बृहस्पतिवृहस्पतेश्च । शनैश्चरः शीघ्र इत्यपि वोद्धव्यं, विपरीताःपुर्नमहर्द्धिकास्तथाहि-सर्वाल्पर्द्धयस्तारास्तेभ्यो नक्षत्राणि महर्धिकानि ततो ग्रहास्तेभ्यः सूर्यास्ततोऽपि चन्द्रा महर्द्धिकाः, एतेषु च तारकाः पञ्चवर्णाः शेषाः पुनरुत्तप्तकनकवर्णाः, सर्वेऽपि चैते विशिष्टवस्त्राभरणभूषणा मुकुटमण्डितमौलयः, केवलं चन्द्राणां मुकुटाग्रभागे प्रभामण्डलस्थानीयं चन्द्रमण्डलाकारं चिह्न, एवं सूर्यग्रहनक्षत्रताराणामपि खस्खमण्डलाकारं चिरं वाच्यं, तथाच तत्त्वार्थभाष्यम्-"मुकुटेषु शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैरुज्ज्वलैश्चन्द्रसूर्यग्रहनक्षत्रतारामण्डलैर्यथाखं चिह्नर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति," अत्र 'शिरोमुकुटोपगृहिभिरिति-' मुकुत्ताग्र्भाग्व्र्तिभिः। तथा वहन्तीति पचादित्वादचि वहास्ते एव स्वार्थ कप्रत्ययावहकाः, विमानानां वहका विमानवहकाः, वुणप्रत्यये वा प्राकृतत्वात् हखः, ते च 'क्रमाद' यथासंख्यमेपांपञ्चानामपि चन्द्रआदित्यग्रहनक्षत्रताराणां षोडश षोडश अष्टौ चत्वारः द्वौ च सुरसहस्रा भवन्ति, तथाहि-चन्द्रमसां ॥ 23 ॥ विमानान्याभियोगिकसुरसहस्राः षोडश वहन्ति, एवं सूर्याणामपि पोडश, ग्रहाणामष्टौ, नक्षत्राणां चत्वारः, तारकाणां च द्वाविति । इहायं भावार्थः-तथाविधजगत्खाभाव्यान्निरालम्बनान्यपि चन्द्रादिविमानानि स्वयमेव वहनशीलानि COLORSC R Jain Education in For Privale & Personal use only w ww.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ Msanti, केवलमाभियोगिकसुरास्तथाविधाभियोग्यनामकर्मोदयात् समानजातीयानां हीनजातीयानां वा अन्येषां निज स्फातिप्रकटनेनात्यन्तप्रमोदाच सततवहनशीलान्यपि विमानान्यधःस्थित्वा स्थित्वा सिंहादिरूपधारिणो वहन्ति, नचैतन्नोपपद्यते, यतो यह मनुष्यलोके कश्चित्तथाविधाभियोग्यनामकम्मोदयाद्दासत्वमनुभवन्नपि सजातीयेतराणां परिचितापरिचितानामन्येषामेवमहमस्य विख्यातनायकस्य सम्मत इति निजसमृद्धिदर्शनार्थं समस्तमपि खोचितं कर्म प्रमुदितः करोति, एवमेतेऽप्याभियोगिकसुराश्चन्द्रादिविमानानि वहन्तीति । तथा च तत्त्वार्थभाष्यम्-"अमूनि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि ऋद्धिविशेषदर्शनार्थमाभियोग्यनामकम्मोदयाच नित्यं गतिरतयो देवा वहन्तीति" तथा विमानानामधः क स्थिताः किंरूपधारिणश्चैते देवा वहन्तीति दर्शयति-'पुरो येत्यादि चशब्द उक्तसंख्यापेक्षया वक्तव्यान्तरसमुच्चये, पश्चिम उत्तर इत्यत्र प्राकृतत्वात् प्रत्ययलोपः, 'कमसोत्ति' क्रमेण यथासंख्यं, ततोऽयमर्थः-पुरोऽग्रभागेऽधःस्थिताः सिंहरूपधारिणो देवाश्चन्द्रादिविमानानि वहन्ति, एवं दक्षिणतः कुञ्जररूपधारिणः, पश्चिमतो वृषभरूपा, उत्तरतो हयाः- अश्वास्तद्रूपभृतः, तत्र चन्द्रविमानं सिंहादिरूपधारिणः प्रत्येकं । चतुश्चतुःसहस्रसंख्याः सुरा वहन्तीति सर्वेऽपि षोडश सहस्राः, एवं सूर्यविमानमपि, ग्रहविमानं सिंहादिरूपधारिणः प्रत्येकं द्विद्विसहस्रसंख्याः, नक्षत्रविमानमेकैकसहस्रसंख्याः, ताराविमानं पञ्चपञ्चशतसंख्याः सुरा वहन्तीति । na ca lain Education in For Privale & Personal use only M w.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 24 ॥ तैस्तथा चन्द्रादिविमानानां वहनेऽपि भारो मन्यते, मत्तकामिनीभिरिव विशिष्टाभरणानामिति ॥ 44-45 ॥ सम्प्रति लावृषि चन्द्राणां ज्योतिश्चक्राधिपत्वात्परिवारसंख्यामाह गहाट्टासी नक्खत्त, अडवीसं तारकोडिकोडीणं । छासहिसहस्स नवसय, पणहत्तरि एगससिसिन्नं ॥ 46 ॥ व्याख्या-ग्रहाः-मङ्गलादयोऽष्टाशीतिः, नक्षत्राणि-अभिजिदादीन्यष्टाविंशतिः, ताराः-कोटीकोटीनां पट्पष्टिः सहस्रा नवशतानि पञ्चसप्तत्यधिकानि, एतावदेकस्य शशिनः सैन्यं प्रिवार्ः॥46॥ नन्वेकस्य शशिन एतावत्तारक-| परिवारत्वे मनुष्यक्षेत्रे सर्वसंख्यया द्वात्रिंशदधिकशतसंख्यानां चन्द्रमसां तारागणः परिभाव्यमानोऽतिभूयान् भवेत् , ततः कथं क्षेत्रस्य स्तोकत्वादेतावतस्ताराणां गणस्य मनुष्यलोकेऽवस्थानमित्येतचेतस्याशङ्कयाह ___ कोडाकोडी सन्नंतरंति मन्नंति खेत्त्थोव्त्या। केई अन्ने उस्सेहंगुलमाणेण ताराणं ॥ 47 ॥ ॥ 24 // व्याख्या-इह द्वे मते, तत्र केचित्कोटीनामेव कोटाकोटीति संज्ञान्तरं-नामान्तरं मन्यन्ते, क्षेत्रस्य stokatvena, in Education Intematona For Privale & Personal use only ww.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ Jain Education Intern तथा पूर्वाचार्यप्रसिद्धेः, तेन पट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि ताराकोटीनां बोद्धव्यानि, नतु कोटाकोटीनां । अन्ये त्वाहुः - 'नगपुढविविमाणाई, भिणसु पमाणंगुलेणं तु' इति वचनात्ताराविमानानां खरूपेण कोट्य एव सत्यो यदोत्सेधाङ्गुलेन सर्वतो मीयन्ते तदा कोटीकोट्यो जायन्त इति । तथा च विशेषणवत्यां क्षमाश्रमणः । - ' कोडाकोडी सन्नन्तरन्ति मन्नन्ति केइ ( खित्त ) थोवतया । अन्ने उस्सेहङ्गुलमाणं काऊण ताराण ॥ 1 ॥ ' मिति ॥ 47 ॥ | अधुना चन्द्रपरिवारवक्तव्यताप्रस्तावात् तत्परिवारभूतग्रहान्तर्गतस्य राहोर्वक्तव्यतामाह कि राहुविमाणं, निच्चं चंदेण होइ अविरहियं । चौरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरै ॥ 48 ॥ व्याख्या - इह द्विधा राहुः - नित्यराहुः पर्वराहुश्च । तत्र पर्वराहुः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वा तिरोधत्ते; तिरोहिते च तस्मिन् ग्रहणमिति लोकानां प्रतीतिः । स च पर्वराहुर्जघन्यतः षट्सु मासेव्वितिक्रान्तेषु चन्द्रस्य सूर्यस्य वा उपरागं करोति, उत्कर्षतश्चन्द्रस्य द्विचत्वारिंशति मासेपु, सूर्यस्य त्वष्टाचत्वारिंशति संवत्सरेष्विति । यस्तु नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथाजगत्स्वाभाव्यान्नित्यमाकालं चन्द्रेण सार्द्ध भवत्यविरहि। तं; तथा चतुरङ्गुलेन चतुर्भिरङ्गुलैरप्राप्तं सच्चन्द्रस्य - चन्द्रविमानस्याधस्तात्तच्चरति, तच्च कृष्णपक्षे pratipada Arabhya prati lainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ saMgrahaNI // 25 // Jain Education In वृत्तिः. | दिवस मेकैकां चन्द्रमण्डलस्य कलामात्मीयेन पञ्चदशेन भागेनावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तथैव मुञ्चति । इहायं सम्प्रदायो- द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागौ सदा अनावार्यौ, शेषस्य पञ्चदशभिर्भागैर्लब्धाश्चत्वारो । | भागास्ते उक्तरीत्याऽऽत्रियन्ते मुच्यन्ते चेति । एवं च जगति चन्द्रमण्डलस्य हानिर्वृद्धिश्च प्रतिभासते, यावता खरूपे|णावस्थितमेव तचन्द्रमण्डलम् । आह-चन्द्रविमानस्य पञ्चैकषष्टिभागोनयोजन मानत्वात् राहुविमानस्य च ग्रहविमा - | नत्वेनार्द्धयोजन मानत्वात् कथं राहुविमानेन सर्वात्मना चन्द्रविमानावरणस्य सम्भवः ? / उच्यते - ग्रहविमानाना। मुक्तप्रमाणस्य प्रायिकत्वात् राहुविमानमधिकप्रमाणमपि सम्भाव्यत इत्यदोषः । अन्ये त्वाहुः - लघीय सोऽपि राहुविमानस्यात्यन्तवहलेन प्रसर्पता तामिस्ररश्मिजालेन महदपि चन्द्रविमानमात्रियत इति ॥ 48 ॥ साम्प्रतं जम्बूद्वीपे - ताराविमानानां व्याघाते निर्व्याघाते च प्रत्येकमुत्कृष्टं जघन्यं चान्तरालप्रमाणं गाथाद्वयेनाह - तारस्स य तारस्स य, जंबुद्दीवंमि अंतरं गुरुअं । वारस जोअणसहसा, दोन्नि सया चैव बायाला ॥ 49 ॥ छावा दो असया, जहन्नमेअं तु होइ वाघाए । निवाघाए गुरुलहु, दो गाउअ धणुसया पंच ॥ 50 ॥ ॥ 25 // Page #67 -------------------------------------------------------------------------- ________________ गाथाद्वयमपि सुगम । नवरं व्याघाते-पर्वतादिस्खलने उत्कृष्टमन्तरं मेरुमपेक्ष्य भावनीयं । तथाहि-मेरुद्देश योजनसहस्राणि, तस्य चोभयतोऽवाधा प्रत्येकमेकविंशत्यधिकान्येकादश योजनशतानि, ततः सर्वमीलनेन भवन्ति योजनानां द्वादशसहस्रा द्वे च शते द्विचत्वारिंशदधिके । जघन्यं तु निषधकूटाद्यपेक्षं, तथाहि-निषधपर्वतः खतोऽप्युच्चैश्चत्वारियोजनशतानि, तस्य चोपरि पञ्चयोजनशतोचानि कूटानि, तानि चायामविष्कम्भाभ्यां मूले पञ्च योजनशतानि, मध्ये त्रीणि शतानि पञ्चसप्तत्यधिकानि, उपरि चार्द्धतृतीयानि योजनशतानि, तेषां च कूटानामुपरितनभागस्य समश्रेणिप्रदेशे तथा जगत्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽवाधया कृत्वा ताराविमानानि परिभ्रमन्तीति भवति जघन्यतो व्याघातिममन्तरं द्वे योजनशते षषष्ट्यधिक इति। निर्व्याघातान्तरभावना तु सुगमैव । न चाग्रेतनसंग्रहणीषु जम्बूद्वीपे इति विशेषणस्य व्याघातान्तरस्य चानभिधानात्कथमिदमवसीयत इति वाच्यं । सूर्यप्रज्ञप्ती जीवाभिगमे च तथाभिधानात् , तथा च तद्न्थः -'जम्बुद्दीवेणं भंते ! दीवे तारारुवस्स तारारूवस्स य अबाहाए केवइए अंतरे पन्नत्ते ? गोअमा! दुविहे अंतरे पन्नत्ते, तंजहा-वाघाइमे अनिवाघाइमे a, तत्थ णं जे से वाघाइमे से णं जहन्नेणं दोन्नि छावटे जोअणसए, उक्कोसेणं बारस जोअणसहस्साइ दोन्नि बायाले जोअणसए" इत्यादि ॥ 49 ॥ 50 ॥ साम्प्रतं मनुष्यक्षेत्रान्तर्वर्तिनां चन्द्रार्काणां प्रतिदिनमपरापरमण्डलेषु परिभ्रमणतोऽनयस्थितान्तरत्वात् मनुष्यक्षेत्राद्धहिर्घण्टाकारावस्थितानां तेषामन्तरालप्रमाणमाह XARA******KARAXXARAS wain Education in For Privale & Personal use only w.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ संग्रहणी माणुसनगाउ बाहि, चंदा सूरस्स सूर चंदस्स । जोअणसहसा पन्नासणूणगा अंतरं दिहें ॥ 51 ॥ व्याख्या-मनुष्यक्षेत्रसीमाविधायिनो मानुषोत्तराभिधानपर्वताहिश्चन्द्रात् सूर्यस्य, सूर्याच चन्द्रस्य पञ्चाशत् योजन-1 सहस्रा अनूना अन्तरं दृष्टं, तीर्थ्कृद्ग्न्न्ध्रादिभिः। तथा च सूर्यप्रज्ञप्तिः-"चंदाओ सूरस्स य, सूरा चंदस्स अंतरं होइ । ॥ पन्नास सहस्साइं, जोअणाणं अणूणाई ॥ 1 ॥ " ति ॥ 51 ॥ इदानी चन्द्राचन्द्रस्य सूर्यात् सूर्यस्य च परस्परहामन्तरं गाथार्द्धनाह ससि ससि रवि रवि साहिअ-जोअणलक्खेण अंतरं होइ । व्याख्या-इह प्राकृतत्वेन विभक्तिलोपात् शशिनः शशिनो रखे रवेश्च साधिकयोजनलक्षेण परस्परमन्तरं भवति । साधिकत्वं च पूर्वगाथोक्तयोयोरन्तरयोर्मीलने तन्मध्ये (ध्य) वर्तिनो भानोश्चन्द्रस्य वा सम्बन्धिनो विष्कम्भस्य च प्रक्षेपे समवसेयं ॥ मनुष्यलोकादहिश्चन्द्रार्काणां पटाववस्थानं गाथापश्चिमार्द्धनाह रविअंतरिआ ससिणो, ससिअंतरिआ रवी दित्ता ॥ 52 ॥ wain Education intamational For Privale & Personal use only Page #69 -------------------------------------------------------------------------- ________________ OMMOCRACCESSOCALCCASSAGES / सुगमं । नवरं 'ditta'tti दीप्ताः-भाखराः, पशिखरूपं चाग्रे भावयिष्यते ॥ 52 ॥ अधुना द्वीपसमुद्रेषु चन्द्रा-1 दिसंख्यामभिधित्सुस्तावत्तेषामेवयत्तामाह उद्धारसागरदुगे, सड्ढे समएहि~ तुल्ल दीवुधी। दुगुणादुगुणपवित्थर, वलयागारा पढमवजं ॥ 53 ॥ व्याख्या-उद्धारसागरोपमयोः-प्रागुक्तखरूपयोईइके साढे यावन्तः समयास्तैस्तुल्याः-तावत्संख्या द्वीपोदधयो । भवन्ति । कथंभूता ? द्विगुणद्विगुणप्रविस्ताराः-पूर्वस्मात् पूर्वस्माद् द्विगुणो द्विगुणश्च क्रमेण वर्द्धनात् प्रकृष्टो विस्तारो विष्कम्भो येषां ते तथा । तथाहि-जम्बूद्वीपो विस्तारतः प्रमाणाङ्गुलेन योजनानां लक्षं, लवणसमुद्रो द्वे, धातकीखण्डश्चत्वारि, कालोदोऽष्टौ, पुष्करवरः षोडश, पुष्करवरोदो द्वात्रिंशदेवं यावदसंख्ययोजनकोटीकोटीप्रमाणात् स्वयम्भूरमणद्वीपात् खयम्भूरमणः समुद्रो द्विगुणविष्कम्भ इति । प्रथमं च जम्बूद्वीपं वर्जयित्वा शेषा लवणादयो जलधिद्वीपा वलयाकाराः ॥ 53 ॥ द्वीपोदधीनामेव खरूपमाह पढमो जोअणलक्खं, वट्टो तं वेढिउं ठिआ सेसा । पढमो जंबूद्दीवो, सयंभुरमणोदही caramo ॥ 54 ॥ wain Education inte For Privale & Personal use only jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 27 ॥ सुगमा । नवरं 'वहोत्ति तैलापूपसंस्थानः ॥ 54 ॥ कियतामपि द्वीपानां साक्षान्नामान्याह जंबु धायै पुक्खर, वारुणि खीर घय खोअ नंदिसरा । अरुणरुणुवाय कुंडल, संख रुअग भुअग कुस कुंचा ॥ 55 ॥ व्याख्या-प्रथमो द्वीपो जम्बूद्वीपो, द्वितीयो धातकीखण्डस्तृतीयः पुष्करवरश्चतुर्थो वारुणीवरः, पञ्चमः क्षीरवरः पष्ठो घृतवरः, सप्तम इक्षुवरोऽष्टमो नन्दीश्वरो, नवमोऽरुणः, ततोऽरुणुवायत्ति-प्राकृतत्वादरुणोपपातः, अरुणशब्दस्य उप-सामीप्येन प्राक्पातः-पतनं नाम्नि यस्येति कृत्वा यथा दशमोऽरुणवरः, एकादशोऽरुणवरावभासः, एतानि च जम्बूद्वीपादारभ्य क्रमेण द्वीपानां नामानि । अत ऊवं तु शङ्खादिनामानि यथा कथञ्चित् , परं तान्यपि त्रिप्रत्यवताराणि, यथा-शङ्खः, शङ्खवरः, शङ्खवरावभासः, रुचको, रुचकवरो, रुच्क्व्राव्भास्ः। एवं कुण्डलादिष्वपि त्रिप्रत्यवतारता वाच्या, सूचकत्वात् सूत्रस्य । ततो द्वादशः कुण्डलस्त्रयोदशः कुण्डलवरश्चतुर्दशः कुण्डलवरावभासः, भुजगो, भुजगवरो, भुज (ग) वरावभासः (कुशः) कुशवरः, कुशवरावभासः, क्रौञ्चः, (क्रौञ्चवरः) क्रौञ्चवरावभास इति ॥ 55 ॥ एते च सर्वेऽपि प्रत्येकमेकैकेन समुद्रेण वेष्टिताः, अतः साक्षादतिदेशाच तन्नामान्याह पढमे लवणो जलही, बीए कालौ पुक्खराईसु । ॥ 27 ॥ Jain Education international For Privale & Personal use only www.jainelibrary.orl Page #71 -------------------------------------------------------------------------- ________________ dIvesu hu~ti जलही, दीवसमाणेहिं नामेहिं ॥ 56 ॥ सुगमा । केवलं पाश्चिदुक्तद्वीपोदधीनामन्वर्थो दर्श्यते-तत्र जम्बूद्वीपे तत्र तत्र देशे बहवो जम्बूवृक्षा जम्बूवनानि जम्बूखण्डा नित्यकुसुमिता यावत्सश्रीकाः सन्ति । अत्रैकजातीयवृक्षौघो वनं, नानाजातीयवृक्षौघः खण्डः, परं प्रधानेन व्यपदेशात् जम्बूखण्ड इति जम्ब्बा व्यपदेशः । तथा पार्थिवो रत्नहेमरजतमयोऽनाहताभिधा-3 नस्य द्वीपाधिपदेवस्यावासभूत उत्तरकुरुवर्ती जम्बूवृक्षोऽस्तीति जम्बूपलक्षितो द्वीपो जम्बूद्वीपः । शाश्वतं चेदंद्र &ईनाम, नतु कालत्रयेऽप्यन्यथाभावः 1 ॥ एवमग्रतनान्यपि नामानि शाश्वतानि बोद्धव्यानि । लवणं-क्षारमुप लक्षणात्तीक्ष्णं कटुकं वृद्धिहानिभ्यां पङ्कबहुलं, तद्योनिकान् विमुच्य शेषसत्त्वानामपेयं च जलमस्येति लवणसमुद्रः । सुस्थितोऽत्राधिपः 2 ॥ धातकीखण्डे तत्र तत्र बहवो धातकीनां वृक्षाणां वनानि खण्डा नित्यपुष्पितत्वादिगुणाः सन्ति । तथा च पूर्वापरार्द्धयोः सुदर्शन प्रियदर्शनदेवावासौ धातकीमहाधातकीवृक्षौ स्तः । ततो धातकीखण्डोपलक्षितो द्वीपो धातकीखण्डः 3 ॥ कालं-माषराशिवर्णाभ, पूर्वापरार्द्धाधिष्ठात्रोः कालमहाकालदेवयोर्वा सम्बन्धि च उदकं यत्रेति कालोदो । 'नाम्युत्तरपदस्य चे(3-2-17)त्युदादेशः 4 ॥ पुष्करवरे तत्र तत्र पद्मान्यतिविशालतया वृक्षा इव पद्मवृक्षाः, पद्मवनानि, पद्मखण्डाः , तथा पूर्वापरार्द्धयोः पद्मपुण्डरीकदेवावासौ पद्ममहापद्मवृक्षौ, पद्मं च पुष्करमिति: Main Education Intematona For Privale & Personal use only Page #72 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 28 ॥ पुष्करवरोपलक्षितो द्वीपः पुष्करवरः 5 ॥ पुष्करवरोदे जलं स्वच्छं पथ्यं जावं लघुस्फटिकाभमुदकरसं, श्रीधरश्रीप्रभदेवाभ्यां च (स) परिवाराभ्यां गगनमिव चन्द्रार्काभ्यां सनक्षत्रताराभ्यां तदुदकं भातीति, पुष्करमिव वरमुदकं यस्थासौ पुस्स्क्र्व्रोद्ः6॥व्र्वारुन्नीव् वाप्यादिषूदकं यस्येति वारुणीवरः, वरुणवर इत्यप्यागमे दृश्यते, त्त्ःपृस्सोद्रा|दित्वादिस्स्त्त्रूप्सिद्धिः। तथा वरुणवर(रु)णप्रभौ चात्र देवी, ततो वरुणदेवप्रधानो द्वीपो वरुणवरः 7 ॥ वरवारुणीव, वारुणवारुणकान्तयोर्वा देवयोः सम्बन्धि उदकं यस्यासौ वारुणीवरोदः । प्राग्वदू वारुणवरोदो वरुणोदश्चेति 8 ॥ क्षीरोपमं वाप्यादिपूदकं, क्षीरप्रभौ पुण्डरीकपुष्पदन्तौ देवी चात्रेति क्षीरवरो द्वीपः 9 ॥ क्षीरमिय, यद्वा क्षीरोज्वलयोर्विमलविमलप्रभदेवयोः सम्बन्धि उदकं यस्येति क्षीरोदः 10 ॥ घृतोदकवाप्यादियोगात् घृतवर्णकनककनकप्रभदेवखामिकत्वाच घृतवरो द्वीपः 11 ॥ घृतमिवोदकं यस्यासौ घृतोद्ः। कान्तसुकान्तौ चात्र देवी 12 ॥ क्षोदः-क्षोदरस इक्षुरस इत्यर्थः, तद्रूपोदकवाप्यादियोगात् क्षोदवरो द्वीप्ः। सुप्रभमहाप्रभौ चात्र देवी 13 ॥ क्षोद इवोदकं यस्येति क्षोदोदः, पूर्णपूर्णप्रभौ चात्र देवौ 14 ॥ नन्दीश्वरे द्वीपे क्षोदोदकपूर्णेषु वाप्यादिजलस्थानेषु सर्ववज्रमयेषूत्पातपर्वतेषु 'वाणमन्तरा देवा देवीओ अ आसयन्ति सयन्ति जाव विहरन्ति' कैलासहरिवाहनौ च द्वौ म्ह्र्द्धिकाव्धिप्ती। तथा चतसृष्वपि दिक्षु मध्यभागे एकैकोऽअनरत्नमयोऽजनकपर्वतः, तचतुर्दिशं चतसश्चतस्रो वाप्यः, तासु च मध्यभागे एकैकः स्फटिकमयो दधिमुखपर्वतः, षोडशानामपि च वापीनामपान्तराले dvau RECECSECCCCRACCACASSAGAR wain Education intamational For Privale & Personal use only Page #73 -------------------------------------------------------------------------- ________________ SASGANGALORERAGRAMGARASINES dvau ratikaraparvato, तेषु च पर्वतेषु प्रत्येकमेकैकचैत्यभावाद् द्विपञ्चाशत् सिद्धायतनानि, तेषु च बहवश्चतुर्विधसुराश्चातुर्मासिकसांवत्सरिकजिनजन्मत्रतज्ञानमोक्षादिषु पर्वखष्टान्हिकामहिमाः कुर्वन्तः सुखेनासते । तत एवं नन्द्या समृया ईश्वरः-स्फातिमान् नतु नाम्नैवेति नन्दीश्वरः 15 ॥ सुमनःसुमनोभद्रयोः स्फीतत्वेन नन्दीश्वरयोः सम्बन्धि । 4 उदकं यत्र नन्दीश्वरद्वीपं परिवेष्टय स्थितत्वान्नन्दीश्वरे लग्नमुदकं यस्येति वा स नन्दीश्वरोदः 16 ॥ अशोकवीतशोद कदेवयोः प्रभया सर्ववज्ररत्नमयपर्वतादिप्रभया वाऽरुणत्वादरुणो द्वीपः 17 ॥ अरुणद्वीपपरिक्षेपि यदि वा सुभद्र सुमनोभद्रदेवाभरणप्रभया अरुणम्-आरक्तमुदकं यस्येत्यरुणोदः 18 ॥ सर्वेऽपि च प्रागुक्ता जम्बूद्वीपाधिपादयः पल्योपमस्थितयः । एवमन्येष्वपि द्वीपोदधिषु यथागमसम्प्रदायमन्वर्थो भावनीय इति ॥ 56 ॥ तदेवं नामतः कतिपयान् द्वीपोदधीनभिधाय शेषानतिदिशन्नपरमपि तद्विशेष गाथाचतुष्टयेनाह आभरणवत्थगंधे, उप्पलतिलए अ पउमनिहिरयणे । वासहरदहनईओ, विजया वक्खार कप्पिंदा ॥ 57 ॥ कुरुमंदरआवासा, कूडा नक्खत्तचंदसूरा y। अन्नेवि एवमाई, पसत्थ वत्थूण जे नामा ॥ 58 ॥ lain Education in For Privale & Personal use only yaw.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 29 ॥ BACKGRESCRIKCACANCERIC तन्नामा दीवुदही, तिपडोआयार हुंति अरुणाई । जंबूलवणाईआ, पत्तेअं ते असंखेज्जा ॥ 59 ॥ ताणंतिमसुरवरावभासजलही परं तु एक्कक्के । देवे नागे जक्खे, भूए अ सयंभुरमणे a॥ 6 ॥ व्याख्या-'आभरणवत्थगन्धे' इत्यादौ 'प्राकृते vibhaktivyatyayo'pI'ti षष्ठयर्थे प्रथमा, तत आभरणानां हारार्द्धहाररत्नावलीप्रभृतीनां यानि कानिचित् नामानि, तथा वस्त्राणां कौशेयादीनां, गन्धानां कोष्ठपुटादीनां, उत्पलादीनां (उत्पलानां) नीलोत्पलकुमुदादीनां, तिलकानां वृत्ततिलककलस(श)तिलकादीनां तिलकस्य वा वृक्षविशेषस्य उपलक्षणात् शेषवृक्षाणां च, पद्मानां शतपत्रपुण्डरीकादीनां, निधीनां नवानां, रत्नानां वजेन्द्रनीलादीनां चक्रवर्तिसम्ब-15 न्धिनां चक्रादीनां च, वर्षधराणां हिमवदादीनां, द्रहाणां पद्महदादीनां, नदीनां गङ्गादीनां, विजयानां कच्छादीनां, वक्षस्काराणां चित्रादीनां, कल्पानां सौधर्मादीनां, इन्द्राणां शक्रादीनां, कुरूणां देवकुरूत्तरकुरूणां, मन्दराणां मेरूणां, आवासानां तिर्यग्लोके शक्रादिसम्बन्धिनां, कूटानां हिमवदादिसम्बन्धिनां, नक्षत्राणां कृत्तिकादीनां, चन्द्राणां सूर्याणां च यानि नामानि, एवमन्यान्यप्येवमादीनि प्रशस्तानि शुभानि वस्तूनां पदार्थानां यानि नामानि तन्नामानो 8 For Private Personal use only W w .jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ द्वीपा उदधयश्च भवन्ति, सर्वेऽपि चैते अरुणमादिं कृत्वा त्रिप्रत्यवताराः, तत्रारुणादीनां क्रौञ्चान्तानां त्रिप्रत्यवतारता प्रागेव भाविता, आभरणादीनां तु भाव्यते-तद्यथा-हारो द्वीपो हारः समुद्रो, हारवरो द्वीपो हारवरः समुद्रो, हारवरावभासो द्वीपो हारवरावभासः समुद्रः, एवं तावत् त्रिप्रत्यवतारनामानो द्वीपाः समुद्राश्च वक्तव्या यावद्देवद्वीपादक सूर्यवरावभासः समुद्रः, तथाच जीवाभिगमः- एवं सचे तिपडोआरा जाव सूरवरावभासे दीवे स्मुद्दे'| इति । तथा चूर्णिश्चास्य 'अरुणाई दीवसमुद्दा तिपडोआरा यावत् सूर्यवरावभास' इति । तथा जम्बूद्वीपलवणादयस्ते द्वीपोदधयः प्रत्येकमसङ्ख्यया, इदमुक्तं भवति-देवादिद्वीपसमुद्राणां नामानि वर्जयित्वा शेषैर्जम्बूद्वीपादिनामभिलवणादिनामभिश्च द्वीपाः समुद्राश्च प्रत्येकमसंख्याता भवन्ति, तेषां च सर्वेषामप्यसंख्यातानां द्वीपसमुद्राणामन्तिमः-18 पर्यन्तवर्ती यः सूर्यवरावभासः समुद्रस्तस्मात्परं पुनः सर्वतिर्यग्लोकपर्यन्तवर्तिनो देवादयः पञ्च द्वीपाः पञ्च समुद्राश्च । प्रत्येकमेकैके न त्रिप्रत्यवतारा नापि प्रत्येकमसंख्याताः, देवादिनाम्ना द्वीपः समुद्रश्चान्यो नास्तीत्यर्थः, तथाच जीवा-2 18/भिगमः, 'देवे नागे जक्खे भूए अ सयंभुरमणे अ एक्कक्के चेव भाणिअन्वे, तिपडोआरया नस्थिति । तथा-केवै-131 आणं भंते ! जंबुद्दीवा दीवा पन्नत्ता ? गोअमा! असङ्ग्रेजा जम्बुद्दीवा दीवा पन्नत्ता, एवं जाव सूरवरावभासा समुद्दा । असङ्ग्रेज्जा । केवइआणं भन्ते ! देवदीवा ? गोयमा! एगे देवदीवे पन्नत्ते, दसवि एगागारा' इति । तथा सर्वेऽपि जम्बूद्वीपलवणादयो द्वीपसमुद्राः प्रत्येकमेकया प्राकारकल्पया विजयवैजयन्तजयन्तापराजिताख्य चतुरिया sarvaratna-15 SAAMASCULINCREASE lain Education in For Privale & Personal use only T w .jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ ||30||/bhumdhy संग्रहणी- मय्या जगत्या परिक्षिप्ताः, सा चोर्ध्वमष्टौ विष्कम्भतो मूले द्वादश मध्येऽष्टौ शिरसि चत्वारि योजनानि, तस्याश्योपरि बहुमध्यभागेऽईयोजनोचा पञ्चधनु शतविस्तारा सर्वरत्नमयी पद्मवरवेदिका, तस्या बहिरन्तश्च deshonyojndvyvisskmbh| 18|वनखण्डमिति ॥ 57 ॥ 58 ॥ 59 // 6 // सम्प्रति समुद्रपु जलस्य मत्स्यानां च स्वरूपं गाथाद्वयेनाह वारुणिवर खीरवरो, घयवरलवणो अहंति भिन्न्र्सा। कालोअ पुक्खरोअहि, सयंभुरमणो अ उदगरसा ॥ 61 ॥ इक्खुरस सेसजलही, लवणे कालोए~ चरिमि भुम्च्छा। पणसगदसजोअणसय-तणू कमा थोव सेसेसु ॥ 62 ॥ व्याख्या-यारुणीवरःक्षीरवरोघृतवरोलवणोदश्चेत्येते चत्वारोऽप्युदधयो भिन्नरसाः-पृथगरसास्तथाहि-वारुणीवरः सुजातपरमद्रव्यसम्मिश्रमदिरातोऽप्यत्यन्तरम्याखादजलः, क्षीरवरश्चतुर्विभागखण्डादिसम्मिश्रत्रिभागावर्तिताज(ज्य)खादनीयदीपनीयबृंहणीयसर्वेन्द्रियगात्राहादनीयगोक्षीरादप्यत्यन्तमनोज्ञाखादनीरः, घृतवरः सुक्कथितसद्योवि|स्पन्दितगोघृतादपि सुखादतोयः, लवणोदो लवणमयजलः, तथा कालोदः पुष्करोदधिः खयम्भूरमणश्चेत्येते trayo'pi CALCOHOOLOCACANCIEOSANSAR Main Education intamational For Privale & Personal use only Page #77 -------------------------------------------------------------------------- ________________ समुद्रा उदकरसाः, उदकस्येव मेघमुक्तस्य रस आखादो येषां ते त्था। शेषजलधयो-नन्दीश्वरसमुद्रादयो भूतसमुद्रान्ताः सर्वेऽपीचरसाः, इक्षुरसस्येव रस आखादो येषां ते तथा, उष्ट्रमुखादय(3-1-23)इति समासः, "त्वगेलाकेसरैस्तुल्यं, 4 त्रिसुगन्धि त्रिजात्क्म्। मरिचैश्च स्मायुक्त्ण्,च्तुर्जात्क्मुच्य्ते॥1॥" इत्येवंरूपचतुर्जातकसम्मिश्रविभागावर्तितेक्षुरसा दप्यत्यन्तमधुरतोया इत्यर्थः । तथा लवणे कालोदे चरमे च खयम्भूरमणे वहयो-भूयांसो मत्स्या-मत्स्यमकरकच्छपा॥दिका मत्स्यजातयः,कथम्भूताः? पञ्चससदशयोजनशततनवः, क्रमाद्-यथासंख्यं,ततोऽयमों-लवणोदधौ मत्स्यानामु-14 कर्पतः शरीरप्रमाणं पञ्च योजनशतानि, कालोदे सप्त योजनशतानि, स्वयम्भूरमणे योजनसहस्रं, योजनं चात्रोत्सेधालेन, शरीरमाने तस्यैवाधिकृतत्वात् । शेपेषु पुनः समुद्रेषु स्तोकाः-खल्पा एव मत्स्यादयो भवन्तीति । अपरश्चात्र विशेपो-लवणे मत्स्यानां योनिप्रभवाः जातिप्रधानाः सप्त कुलकोटिलक्षाः, कालोदे नव, स्वयम्भूरमणेऽर्द्धत्रयोदश, तथा च जीवाभिगमः-"लवणे णं भन्ते ! समुद्दे कै मच्छजाइकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता ? गोअमा!॥ लवणे सत्त, कालोए नव, सयम्भुरमणे addhatterasa"tti // 62 // तदेवं सप्रपञ्चं द्वीपोदधीनभिधाय प्रतिद्वीपं प्रतिसमुद्रं च चन्द्रादिसंख्याभिधानार्थमाह दो ससि दो रवि पढमे, दुगुणा लवणमि धायईसंडे । Jain Education in For Privale & Personal use only w.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः बारस ससि बारस रवि, तप्पभी निद्दिट्ट ससिरविणो ॥ 63 ॥ तिगुणा पुबिल्लजुआ, अणंतराणंतरम्मि खेत्तम्मि । ॥ 31 ॥ व्याख्या-प्रथम-जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यो, लवणे तो द्विगुणी, चत्वारश्चन्द्राः चत्वारःसूर्या इत्यर्थः, धातकीखण्डे द्वादश चन्द्राः द्वादश सूर्याः, अत ऊर्ध्वं कालोदादिषु चन्द्रादित्यसंख्यानयनाय करणमाह-तप्पभी इत्यादि, स धातकीखण्डः प्रभृतिरादिर्येषां ते तेषु धातकीखण्डप्रभृतिषु द्वीपसमुद्रेषु, ये निर्दिष्टा द्वादशादयश्चन्द्राः सूर्या वा, ते त्रिगुणा:-त्रिगुणीकृताः, 'pughillaju'tti निर्दिष्टचन्द्रयुक्ताद् द्वीपात् समुद्राद्वा प्राक् जम्बूद्वीपमादिं कृत्वा ये चन्द्राः सूर्या वा ते प्राक्तनास्तैर्युताः-सहिताः सन्तो यावन्तो भवन्ति तावत्संख्यास्तेऽनन्तरेऽनन्तरे क्षेत्रे-कालोदादौ 18 भवन्ति । तत्र धातकीखण्डे निर्दिष्टाश्चन्द्रा द्वादश त्रिगुणाः पत्रिंशत् , ततो जम्बूद्वीपलवणसम्बन्धिभिः पडिश्चन्द्रैः । सहिता जाता द्विचत्वारिंशत् , एतावन्तः कालोदे चन्द्राः, एवं सूर्या अप्यत्रैतावन्त एव । तथा कालोदे द्विचत्वारिशचन्द्रास्ते त्रिगुणाः जातं par3इशं शतं, ततो जम्बूद्वीपलवणधातकीखण्डसत्कैरष्टादशभिश्चन्द्रः सहिता जातं चतुश्चत्वारिंशं शतं, एतावन्तः पुष्करवरद्वीपे चन्द्राः एतावन्त एव च सूर्याः । एवं शेपेयपि द्वीपसमुद्रेष्विदमेव । करणं भावनीयं । तथा च मूलसंग्रहणीटीकायां हरिभद्रसूरिः-"एवं अणन्तराणंतरे खेत्ते पुक्खरवरदी चोआलं ॥ 31 ॥ lain Education intamational For Privale & Personal use only Page #79 -------------------------------------------------------------------------- ________________ चन्दसयं हवई" / एवं शेपेयपि द्वीपसमुद्रेप्यमुनोपायेन चन्द्रादिसंख्या विज्ञेयेति । युक्ता चेयं व्याख्या, चन्द्रप्रज्ञप्ती सूर्यप्रज्ञप्ती जीवाभिगमे च सकलं पुष्करवरद्वीपमाश्रित्येत्थमेव चन्द्रादिसंख्याभिधानात् , तथा च तद्वन्थः-"पुक्खरवरदीवे णं भन्ते ! दीवे केवइआ चंदा पभासिसु पभासंति पभासिस्संति वा ? गोअमा! चोआलं चंदसयं पभासिसु पभासंति पभासिस्संति वा,चोआलं सूरिआण सयं तविंसु तवंति तविस्संति वा" इत्यादि। तथाऽस्मिन्नेवार्थे सूर्यप्रज्ञप्ती संग्रहणोगाथाः-"चोआलं चंदसयं, चोआलं चेव सूरिआण सयं । पुक्खरवरम्मि दीवे, चरति एए पगासिंता ॥ 1 ॥ चत्तारि सहस्साइं, बत्तीसं चेव होति नक्खत्ता । छच्च सया बावत्तरि, म्हाघा। वारस सहस्सा ॥ 2 ॥ छन्नौइ सयसहस्सा, चोआलीसं भवे सहस्साई । चत्तारिं च सयाई, तारागणकोडिकोडीणं । ॥ 3 ॥ " ज्योति करण्डकसूत्रकृतोऽप्ययमेवाभिप्रायः, तथाच तद्वन्थः-"धायैसण्डपभिई, उद्दिट्टा तिगुणिआ भवे । चंदा । आइलचंदसहिआ, ते होंति अणंतरं परओ ॥ 1 ॥ आइचाणंपि भवे, एमेव विही अणेण काययो । दीवेसु। समुद्देसु a, एमेव परं परं जाण ॥ 2 ॥ " किञ्च-मूलसंग्रहण्यां क्षेत्रसमासे च सकलश्रुत जलधिना क्षमाश्रमणजिनभद्रगणिना सर्वद्वीपोदधिगतचन्द्राकाभिधायकमिदमेव करणमभिहितं, यदि पुनर्मनुष्यक्षेत्राद्वहिश्चन्द्रादित्यसंख्याऽन्यथा स्यात् , तत (तत् प्राक्) आचार्यान्तरैरिव तत्प्रतिपत्तये करणान्तरमप्यभिहितं स्यात् , न चाभिहितं, ततो निश्चीयते । 4सर्वद्वीपोदधिष्बिदमेव करणमनुसतव्यमिति- केवलं मनुष्यक्षेत्राद्वाहिश्चन्द्रार्काः कथं व्यवस्थिता इति चन्द्रप्रज्ञत्यादौ RSCICROCOCCOCOCOCCAL lain Education International For Privale & Personal use only Page #80 -------------------------------------------------------------------------- ________________ संग्रहणी CREACHECENGAGESCOMCHOREOG नोक्तम् ,एतावत्तूक्तं-"चंदाओ सूरस्सय, सूरा चंदस्स अंतरं होइ। पन्नास सहस्साई,जोअणाणं अन्नून्नाई॥1॥ सूरस्सयवृत्तिः, सूरस्स य, ससिषो ससिणो य अंतरं होइ। वहिआ य माणुसनगस्स जोअणाणं सयसहस्सं ॥ 2 ॥ सूरंतरिआ चंदा, चंदंतरिआय दियरा दित्ता। चित्तरलेसागा, सुहलेसा मंदलेसा य ॥ 3 ॥ अत्र "चित्तंतरलेसागति" चन्द्राणां सूर्यः सूर्याणां च चन्द्ररन्तरितत्वात् चित्रमन्तरं य(त)था चन्द्रसूर्ययोः क्रमेण शीतोष्णरश्मित्वाचित्रा च लेश्या-प्रकाश रूपा येषां ते तथा, लेश्यामेवाह-सुहलेसा मंदलेसा यत्ति, चन्द्राः सुखलेश्याः, न मनुष्यलोके शीतकाल इवैकातशीतरश्मयः,सूर्यास्तु मन्दलेश्याः,न मनुष्यक्षेत्रे निदाघसमय इवात्यन्तमुष्णरश्मयः । तथा च तत्त्वार्थटीकायां हरिभद्रसूरिः-"नात्यन्तशीताश्चन्द्रमसो नात्यन्तोष्णाः सूर्याः, (सूर्यस्य)किन्तु साधारणा द्वयोरपि लेश्या" इति। ततश्चन्द्रप्रजात्यायनुसारतः सम्भाव्यते-सूचीश्रेण्या व्यवस्थिता न परिरयश्रेण्येति । अन्यथा वा बहुश्रुतैर्यथागमं परिभावनीयमिति ॥ आगतफलस्यैव दिग्मात्रमाह 1 एकैकस्यां च सूचीश्रेण्या परस्परं अन्तरिताः कथितान्तरालाश्चन्द्राः सूर्याश्चाष्टलक्षमाने पुष्करा. पृथगष्टावेव सम्भवन्ति । तथाच सति द्विसप्ततेः सूर्याणां चन्द्राणां चावस्थानं न नबभिः श्रेणिभिः सङ्गच्छते इति नव (च) सूचीश्रेण्यो मनुष्यक्षेत्राद्वहिः पुष्कराद्ध सम्भाव्यन्ते । ॥ 32 ॥ ननु एवं सूचीश्रेण्योऽग्रेतनेषु समुद्रादिपु कथं घटन्ते? यतः पुष्करवरसमुद्रे 492 चन्द्राः सूर्याश्च सन्ति, द्वात्रिंशल्लक्षप्रमाणे च तस्मिन्नेकस्यांग श्रेण्यां द्वात्रिंशदेव चन्द्राः सूर्याश्च सम्भवन्ति, तथाच सति पञ्चदशभिः श्रेणिभिः 480 भवन्ति, उपरितनाश्च द्वादश कथं क्रियन्ते ? इत्यरुचौ पाह-अन्यथा veti । -NCREACOCOCCCCROCK OCOGRESS Jain Education For Private Personal use only Page #81 -------------------------------------------------------------------------- ________________ Jain Education In कालोए बायाला, विसत्तरी पुक्खरद्धम्मि ॥ 64 ॥ व्याख्या - भावितार्थ, नवरं मनुष्यक्षेत्रानुगुण्यतः पुष्करवरद्वीपार्द्धगतचन्द्रार्कसंख्योक्तेति । अत्र च मनुष्यक्षेत्राद्वहिश्चन्द्रार्कपङ्गिविषये बहूनि पक्षान्तराणि सन्ति, विनेयानुग्रहार्थं तु किञ्चित् प्रदश्यते, तत्रैके प्राहुः - मनुष्यक्षेत्रसीमा। विधायिनो मानुषोत्तरनगात्परतो लक्षार्द्धातिक्रमे वृत्तक्षेत्र विष्कम्भः पट्चत्वारिंशद्योजनलक्षाः 4600000, तस्य च परिधिरेका योजनानां कोटी पञ्चचत्वारिंशलक्षाः पचत्वारिंशत् सहस्राचत्वारि शतानि सप्तसप्तत्यधिकानि । 14546477, एकैकस्मिंश्च लक्षे एकैकस्य चन्द्रस्य एकैकस्य च सूर्यस्य भावादुद्धरितस्य च विभज्य सर्वान्तरालेषु प्रक्षेपात् प्रथमपङ्कौ साधिकयोजनलक्षार्द्धान्तरालानामेकान्तरस्थितचन्द्रार्काणां प्रत्येकं पञ्चचत्वारिंशं शतं भवति, ततः परं । सर्वा अपि पङ्कयो योजनलक्षान्तरालाः । एवं च यो द्वीपः समुद्रो वा यावलक्षप्रमाणस्तत्र तावत्यः पङ्कयो भवन्ति । ततश्च प्रथमपङ्केरनन्तरं द्वितीयस्यां पङ्की प्रत्येकं पण्णां चन्द्रार्काणां वृद्धिः, तृतीयस्यां सप्तानां तत ऊर्ध्वं द्वे द्वे पङ्की, षट्कड्या तृतीया सप्तकवृद्ध्येति । तथाहि पङ्कयोरन्तरालमेकपार्श्वे योजनानां लक्षं अपरपार्थेऽपि लक्षमिति । लक्षदयाधिके विष्कम्भे प्रतिपति परिधौ पद लक्षा द्वात्रिंशत् सहस्राञ्चत्वारि शतानि पञ्चपञ्चाशदधिकानि 632455 वर्द्धन्ते, एतेषां च पूर्वपरिधौ 14546477 प्रक्षेपे जातमेका योजनानां कोटी एकपञ्चाशलक्षा अष्टसप्ततिः सहस्रा Page #82 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 33 ॥ वृत्तिः: नव शतानि द्वात्रिंशदधिकानि 15178932, एवं च द्वितीयपङ्को सप्तमलक्षस्यासम्पूर्णत्वात् पण्णामेव लक्षाणां । पूर्वपरिधेः सकाशादृद्धौ प्रतिलक्षमेकैकचन्द्रार्कसद्भावात् प्रथमपङ्किसम्बन्धिनः पञ्चचत्वारिंशस्य शतस्य पङ्गिरा - | धिक्ये जातं चन्द्रार्काणां प्रत्येकमेकपञ्चाशं शतं, ततो द्वितीयपङ्किपरिधौ पूर्ववलक्षद्वयपरिधिप्रक्षेपे जातमेका कोटी अष्टपञ्चाशलक्षा एकादश सहस्राणि त्रीणि शतानि सप्ताशीत्यधिकानि 15811387, तथा च सति तृतीयपङ्कौ । सप्तभिराधिक्येऽष्टपञ्चाशं शतं, तदनन्तरं तु द्वयोः पङ्कयोः पडिरेकस्यां सप्तभिः पुनर्द्वयोः पडिरेकस्यां सप्तभिस्तावदाधिक्यं वाच्यं, यावलोकान्त इति । पुष्करवरद्वीपोत्तरार्द्ध चाष्टखपि पतिषु सर्वसंख्यया त्रयोदशशतानि सप्तत्रिंशदधिकानि 1337 प्रत्येकं चन्द्राः सूर्याश्च भवन्ति । एतदर्थसंग्राहिकाच पूज्यकृता एव गाथा इमा:- माणुसनगाउ परओ, लक्खद्धे होइ स्वेत्तविक्खंभो । छायालीसं लक्खा, परिही तस्सेगकोडीओ ॥ 1 ॥ पणवालीसं लक्खा, छावालीसं च जोअणसहस्सा । चौरो सवाई तह सत्तहत्तरी जोअणाणं तु ॥ 2 ॥ साहिअजोअणलक्खद्धेगंतर ठिअससीण सूराणं । पंतीए पढमाए, पणयालसयं तु पत्ते ॥ 3 ॥ तप्परओ पंतीओ, जोअणलक्वंतराउ सबाओ । जो जैलक्खो दीदहि तत्थ तावइअ पंतीओ ॥ 4 ॥ बुडि दुइअपंतीए, छण्हं तैआएं होइ सत्तण्हं । तप्परओ दुदु पंती, छगबुडी तइअ सगबुडी ॥ 5 ॥ " इदं च भतमाशाम्बरीयमवसेयं, तत्कर्मप्रकृतिप्राभृते एवास्य मतस्य दर्शनात् । तथा अन्यदपि मतान्तरं करण। विभावनायामभिहितं । यथा - " वाहिं माणुसुत्तराओ नगाओ पन्नासं जोअणाणं सहस्साई गन्तृणं तत्थ पढमेलुआ 1-96% ॥ 33 ॥ Page #83 -------------------------------------------------------------------------- ________________ चंदसूराणं पन्ती, वायत्तरि चन्दा,वायत्तरि सूरा" इति, मिलिताश्चैते प्रथमपौ चतुश्चत्वारिंशं शत,ततः परं शेषपङ्किआ चन्द्रार्कयोः समुदितयोश्चतुष्कस्य चतुष्कस्य वृद्धौ पुष्करवरद्वीपोत्तरार्धेऽष्टमपतो चन्द्रसूर्याणां समुदितानां जातं द्विसप्तत्यधिकं शतं 172, सर्वसंख्यया तु पुष्करवरद्वीपोत्तरार्धे चन्द्रार्काणां समुदितानां जातानि द्वादश शतानि । चतुःषष्ट्यधिकानि, 1264, अत्र च प्रथमपती पट्चत्वारिंशल्लक्षसम्बन्धिनः प्रागुक्तस्य परिधेः 14546477 चतुश्चत्वारिंशेन शतेन 144 भागे हृते लब्धं चन्द्रस्य सूर्यस्य च परस्परमन्तरमेकं लक्षमेकं सहस्रं सप्तदशोत्तरमेकोनत्रिंशच चतुश्चत्वारिंशशतभागाः योजनस्य 101017 11, एतस्य च द्विगुणने छेद्यछेदकराश्योभ्यामपवर्त्तने च चन्द्रस्य चन्द्रस्य, सूर्यस्य सूर्यस्य च परस्परमन्तरं 202034 33, एवं शेषपतिप्वपि परिधिमानं विभाव्य विवक्षितपतिगत-15 चन्द्रार्कसंख्यया भागं हृत्वा चन्द्रसूर्याणां, सूर्याणां चन्द्राणां च परस्परमन्तरं बोद्धव्यं, एतन्मतेन च प्रतिद्वीपं प्रतिसमुद्रं च चन्द्रार्कसंख्यानयनाय करणं ग्रन्थविस्तरभयादिह नाभिधीयते, तदर्थना तु करणविभावना मलयगिरिकृतपूर्वसंग्रहणीटीकातः परिभावनीया, एतन्मतप्रतिपादिके च गाथे इमे-"चोआलसयं पढमिल्लुआए पंतीइ |चंदसूराणं । तेण परं पंतीओ, चौरुत्तरिआए बुडीए ॥ 1 ॥ वायत्तरि चंदाणं, बावत्तरि सूरिआण पंतीए । पढमाए~ अंतरं पुण, चंदा चंदस्स लक्खदुगं ॥ 2 ॥ अत्र "lakkhadugaMti"lakSadvikaM विंशतिशतैश्चतुस्त्रिंशैर्योजनस्य ca dvisaptatitamere ACOCALCALCONCEROSASACSC lain Education intamational For Private Personal Use Only ___ Page #84 -------------------------------------------------------------------------- ________________ vatti : संग्रहणी कोनत्रिंशद्भागैरधिकं बोद्धव्यं ॥4॥त्देव्म्भिहिता सप्रपञ्च प्रतिद्वीपंप्रतिसमुद्रं च चन्द्रादिसंख्या, साम्प्रतं मनुष्यक्षेत्रे एव चन्द्रसूर्यपतीनां स्ण्ख्यादिरूप्माः॥34॥ दो दो ससिरविपंती, एगंतरिआ छसट्टिसंखा य । मेरु पयाहिणंती, माणुसखेत्ते प्रिअद्द्ण्ति॥65॥ व्याख्या-द्वे चन्द्रपली द्वे च सूर्यपङ्की यथाक्रममेकया सूर्यपङ्क्त्या चन्द्रपङ्क्त्या चान्तरिते, प्रत्येकं पट्पष्टिचन्द्रसंख्ये पट्पष्टिरविसंख्ये च, जम्बूद्वीपगतं मेरुं प्रदक्षिणयन्यौ परिसमन्तादटतो-भ्रमतः । इहायं भावार्थो-यदा जम्बूद्वीपे मेरोदक्षिणत एकः सूर्यश्चारं चरति,तदा द्वितीय उत्तरस्यां,तदैव दक्षिणदिग्भागे दक्षिणसूर्यसमश्रेण्या द्वौ सूयौं । हलवणे, पट्र धातकीखण्डे, एकविंशतिः कालोदे, पत्रिंशत् पुष्करवरद्वीपार्धे चारं चरन्ति । एवमुत्तरतोऽप्युत्तरसूर्यसम ण्या लवणादिपु सूर्याश्चारं चरन्ति । एवं च प्रत्येकं षट्पष्टिसूर्यसंख्ये द्वे सूर्यपती,एवमेव च द्वे चन्द्रपङ्की भ्व्त्ः। पतिद्वये तु समुदितानां मनुष्यक्षेत्रे सूर्याणां द्वात्रिंशं शतं, एवं चन्द्राणामपि ॥ 65 ॥ एवं चन्द्राआणां पतया भ्रमिमभिधाय ग्रहादीनामतिदेशेनाह ॥ 34 ॥ lain Education International For Privale & Personal use only Page #85 -------------------------------------------------------------------------- ________________ एवं गहाइणोऽवि हु, नवरं धुवपासवत्तिणो तारा। तं चिअ पयाहिणंता, तत्थेव सया परिभमंति ॥ 66 ॥ व्याख्या-नवरमत्र नक्षत्रग्रहपतिसंख्यागाथे-"छप्पन्नं पंतीओ, नक्खत्ताणं तु मणुअलोगम्मिआछाबद्री छावठी', होइ इक्किकिआ पंती ॥ 1 ॥ छावत्तरं गहाणं, पंतिसयं होइ म्न्नुअलोग्म्मि। छावठी छावठ्ठीएं, होइ एकेकिआ पंती ॥ 2 ॥ " तथा चन्द्रादित्यग्रहा नक्षत्रैः सहानवस्थितयोगयुता जम्बूद्वीपगतं मेरं प्रदक्षिणयन्तो भ्रमन्ति । यान्यपि नक्षत्रतारकाणि सदावस्थितप्रतिनियतमण्डलानि तान्यपि मेरोः प्रदक्षिणावर्तमेव भ्र्म्न्ति। तथा च सूर्यप्रज्ञप्तिः-ते मेरु परिअडता, पयाहिणावत्तमंडला सधे । अणवटिअजोगजुआ, चंदा सूरा गहगणा य ॥ 1 ॥ नक्खत्ततारगाणं, अवडिआ मंडला मुअबा|तेविज् पयाहिणावत्तमेव मेलं अन्नुच्र्ण्ति॥2॥"॥66॥च्न्द्रार्क्योरेव् मण्डलवक्तव्यतामाह 1 इह मेरोश्चतुर्दिशं चत्वारो ध्रुवतारा मन्तव्यास्तत्परिवारतारकास्तु तेषामेव ध्रुवतारकाणां चतुणी समन्तात् भ्रमन्ति, नतु मेरोः प्रादकाक्षिण्यनेति श्रीहरिभद्रसूरिकृतक्षेत्रसमासवृत्तौ । 'एकेन चाहोरात्रेण सर्वमपि नक्षत्रं स्वस्य स्वस्य मण्डलस्या भ्रमणेन पूरयति, सप्तभिः शतै-10 त्रिंशदधिकैः प्रविभक्तस्य अर्धमण्डलस्य सत्काभ्यां द्वाभ्यां भागाभ्यामधिकं,परिपूर्ण पुनरात्मीयमात्मीयं मण्डलमेकैकं नक्षत्रं भ्रमणेन पूरयति द्वाभ्यामहोरात्राभ्यां त्रिभिः सप्तषष्टयधिकैः शतैः प्रविभक्तस्याहोरात्रस्य सत्काभ्यां द्वाभ्यां भागाभ्यामूनाभ्याम् ' iti pratyantare'dhikamapi / * Jain Education interana For Privale & Personal use only Rpw.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिआ पनरस चुलसीइसयं, इह ससिरविमंडलाइं तक्खित्तं । जोअणपणसयदसहिअ, भागा अडयाल इगसट्टा ॥ 67 ॥ व्याख्या-इह जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च दक्षिणोत्तरायणे कुर्वतोः प्रतिदिनभ्रमिक्षेत्रलक्षणानि निजविम्बप्रमाणविष्कम्भाणि यथाक्रमं पञ्चदश चतुरशीत्यधिकशतं च मण्डलानि भवन्ति,तेषां चान्तरालसहितानां सामस्त्येन क्षेत्रविष्कम्भमानं योजनानां पञ्च शतानि दशाधिकानि अष्टचत्वारिंशच्चैकपष्टिभागा योजनस्य 51045, तथाहि-सूर्यस्य चतुरशीत्यधिकशतमण्डलानामन्तराणि त्र्यशीत्यधिकं शतं, एपां च विष्कम्भमानं द्वे द्वे योजने, अतस्ते त्र्यशीत्यधिकशतेन गुण्येते, जातानि त्रीणि योजनशतानि षषष्ट्यधिकानि 366, ये च सूर्यमण्डलविष्कम्भसम्बन्धिनोऽष्टाचत्वारिंशदेकपष्टिभागास्ते चतुरशीत्यधिकशतेन गुण्यन्ते, जातान्यष्टाशीतिशतानि द्वात्रिंशदधिकानि 8832, तेपां योजनानयनार्थमेकपष्टया भागे हृते लब्धं चतुश्चत्वारिंशं योजनशतमष्टचत्वारिंशच्चैकपष्टिभागा योजनस्य 144 16 एतत्पूर्वराशौ प्रक्षिप्यते । जातं यथोक्तं (पूर्वोक्तं ) क्षेत्रमानं । यदा तु सर्वाभ्यन्तरात् मण्डलात्परतो यावत्सर्ववाद्यमण्डलपर्यन्तः सर्ववाह्याद्वा मण्डलादर्वाक् यावत्सर्वाभ्यन्तरमण्डलान्त इत्ययं चारस्याध्या चिन्त्यते, तदा पूर्णानि पञ्च योजनशतानि दशोत्तराणि, तथाहि-यदि सूर्यस्यैकेनाहोरात्रेण dve yojane ekasya ca lain Education International For Privale & Personal use only Page #87 -------------------------------------------------------------------------- ________________ नयोजनस्याष्टाचत्वारिंशदेकषष्टिभागाश्चारक्षेत्रं लभ्यते, ततस्यशीत्यधिकेनाहोरात्रशतेन किं लभ्यते ? राशित्रय स्थापना1-244-183,अत्र सवर्णनार्थ द्वयोर्योजनयोरेकषष्टया गुणने उपरितनाष्टाचत्वारिंशद्भागप्रक्षेपेच जातं सप्तत्यधिकं शतं 170, एतदन्त्यराशिना यशीत्यधिकशतेन गुण्यते, जातान्यकत्रिंशत् सहस्राणि शतमेकं दशोत्तरं 31110, ततोऽस्य राशेर्योजनानयनार्थमेकषष्ट्या भागे हृते लब्धानि पञ्च योजनशतानि दशोत्तराणि 510, एतावती सूर्यस्य विष्कम्भक्षेत्रकाष्ठा । चन्द्रस्य तु मण्डलविष्कम्भः पट्पञ्चाशदेकषष्टिभागा योजनस्व, चारक्षेत्रं पुनः पञ्च योजनशतानि नवोत्तराणि त्रिपञ्चाशचैकषष्टिभागा योजनस्य, तथाहि-पञ्चदशानां चन्द्रमण्डलानामन्तराणि चतुर्दश, एपां च प्रत्येक विष्कम्भमानं पञ्चत्रिंशत् योजनानि त्रिंशदे कषष्टिभागा योजनस्य चत्वारश्च सप्तभागाः एकपष्टिभागस्य 35-314, यदि च चन्द्रस्यैकेनाहोरात्रेण षट्त्रिंशद्योजनानि पञ्चविंशतिरेकषष्टिभागा योजनस्य चत्वारश्च सप्तभागा एकपष्टिभागस्य |च चारक्षेत्रं 36-31 / / लभ्यते । ततश्चतुर्दशभिरहोरात्रैः किं लभ्यते ? राशित्रयस्थापना 1-3635-4-14 / अत्र । सवर्णनार्थमादौ पर्टिशत एकपष्टया गुणने उपरितनपञ्चविंशतिभागप्रक्षेपे जातानि द्वाविंशतिशतानि एकविंशत्यदाधिकानि 2221, एपां सप्तभिर्गुणने उपरितनभागचतुष्टयक्षेपे च जातानि पञ्चदश सहस्राणि पञ्च शतान्येकपञ्चा शदधिकानि 15551, ततो योजनानयनाथ छेदकराशिरप्येकषष्टिः सप्तभिर्गुण्यते, जातानि चत्वारि शतानि सप्तविंशत्यधिकानि 427, तत उपरितनो राशिश्चतुर्दशभिरबैगुण्यते, जाते द्वे लक्षे सप्तदश सहस्राणि सप्त शतानि चतुर्दशा HOCTOCHECRCHROCENCCCCCCIDCOM Jain Education Intan For Privale & Personal use only jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ वृत्तिः . संग्रहणी-धिकालि 217714, ततश्छेद्यच्छेदकराश्योः सप्तभिरपवर्त्तने जातश्छेधराशिरेकत्रिंशत् सहस्राणि शतमेकं युत्तरं । / 31102 छेदकराशिरेकपष्टिः 61, अनया मागे हृते भवति यथोक्ता 509 / 3 / चन्द्रस्य विष्कम्भक्षेत्रकाठा, अस्था चावधिभूतचन्द्रमण्डलविष्कम्भप्रक्षेपे सागस्त्येन क्षेत्रं यथोक्तं 510 ॥ भावनीयमिति ॥ 67 ॥ सम्प्रति चन्द्रः सूयों या कियजम्बूद्वीपे लवणे वा प्रविशतीत्याह ससिरविणो लवणम्भी, जोअगसय तिन्नि तीसाहियाइं । अलिअं तु जोअणसयं, जम्बूदीवम्मि पविसंति ॥ 6 ॥ ander PROCESSOR व्याख्या-सुगमा, भावार्थस्तु जम्बूद्वीपप्रज्ञत्याद्यनुसारतोऽभिधीयते-त्रीणि योजनशतानि त्रिंशदधिकानि लवणमवगाय चन्द्रस्य दश रवेरेकोनविंशं शतं मण्डलानि भवन्ति । अशीत्यधिकं योजनशतं च जम्बूद्वीपमवगाय चन्द्रस्य ही पञ्च, रवेस्तु पञ्चपष्टिमण्डलानि, उपरितनास्तु लवणगता अष्टाचत्वारिंशद्भागाः स्तोकत्वादत्र नोक्ताः। जम्बूद्वीपे c। सूर्यमण्डलेषु वृद्धवादो यथा-मेरोः पूर्वतो निपधमूर्द्धनि त्रिपष्टिमण्डलानि, हरिवर्पजीवाकोट्यां च द्वे, अपरतो नील Jain Education Interational For Privale & Personal use only Page #89 -------------------------------------------------------------------------- ________________ Jain Education Int vatparvate त्रिषष्टिः रम्यकजीवाकोट्यां च द्वे इति । नक्षत्रतारकाणां तु सदावस्थितं प्रत्येकमेकमेव मण्डलं, दक्षिणोत्तरायणे तेषां न स्त इत्यर्थः ॥ 68 ॥ अधुना द्वीपोदधिषु ग्रहनक्षत्रताराणां सङ्ख्याज्ञानायोपायमाह गहरिक्खतारसंखं, जत्थेच्छसि नाउमुयहि दीवे वा । तस्ससिहि एगससिणो, गुण संखं होइ सबग्गं ॥ 69 ॥ व्याख्या-अत्र तारशब्दः पुंस्त्रीलिङ्गे 'भकनीनिकयोस्तार' इति वचनात्ततो यत्रोदधौ द्वीपे वा ग्रहनक्षत्रतारसंख्या ज्ञातुमिच्छसि तस्योदधेद्वपस्य वा शशिभिरेकस्य शशिनः सम्बन्धिनीं ग्रहनक्षत्रतारसंख्यां गुणय, तथा च भवति तत्रो - दधौ द्वीपे वा ग्रहनक्षत्रताराणां सर्वाग्रं - सर्वसंख्या । यथा लवणे किल नक्षत्रादिमानं ज्ञातुमिष्टं, लवणे च चत्वारश्चन्द्राः, तत एकस्य शशिनः परिवारभूतानामष्टाशीते ग्रहाणामष्टाविंशतेर्नक्षत्राणां पञ्चसप्तत्युत्तरनवशताधिकषट्पष्टिसहस्रसं|ख्यकोटीकोटीनां ताराणां च प्रत्येकं चतुर्भिर्गुणने जातं ग्रहाणां त्रीणि शतानि द्विपञ्चाशदधिकानि 352 नक्षत्राणां द्वादशोत्तरं शतं 112 ताराणां तु कोटाकोटीनां द्वे लक्षे सप्तषष्टिसहस्राणि नव शतानि 267900, उक्तं च- "चत्तारि चेव चंदा, चत्तारि (य) सूरिया ल्व्न्न्तोए। वारं नक्खत्तसयं, गहाण तिन्नेव बावन्ना ॥ 1 ॥ दो चेव सयसहस्सा, सत्तट्ठी Page #90 -------------------------------------------------------------------------- ________________ संग्रहणी-4खलु भवे सहस्सा य । नव य सया लवणजले, तारागणकोडिकोडीणं ॥ 2 ॥ " एवं सर्वद्वीपोदधिषु भावनीयम् ॥ 69 ॥ उक्ता ज्योतिष्कविमानवक्तव्यता, साम्प्रतं वैमानिक्विमान्व्क्त्व्य्तामाः॥37॥ बत्तीसहावीसा, बारस अड चौ विमाणलक्खाइं । पन्नास चत्त छ सहस, कमेण सोहम्ममाईसुं ॥ 70 ॥ दुसु सय चौ दुसु सयतिगमिगारसहियं सयं तिगे हिट्ठा । मज्झे सत्तुतरसयमुवरितिगे सयमुवरि पंच ॥ 71 ॥ व्याख्या-सौधर्मे विमानानां द्वात्रिंशलक्षाणि 3200000 / एवमीशानेऽष्टाविंशतिः 2800000 / सनत्कुमारे द्वादश 1200000|माहेन्द्रेऽस्स्त्ती 800000 / ब्रह्मलोके चत्वारि 400000 / तथा लान्तके पञ्चाशतसहस्राः 50000 / है एवं महाशुक्र चत्वारिंशत्सहस्राः 40000 / सहस्रारे पद 6000 / तथा द्वयोः-आनतप्राणतयोः समुदितयोश्चत्वारि शतानि 400 / एवमग्रेऽपि समुदितत्वं वाच्यं । द्वयोः-आरणाच्युतयोस्त्रीणि शतानि 300 / अध्स्त्न्प्रैवेय्क्त्रिके|||| 37 ॥ एकादशाधिकं शतं 111 / मध्यमत्रिके सप्तोत्तरं शतं 107 / उपरितनत्रिके शतं 100 / उपरीति-सर्वान्तिमप्रतरे पञ्च विमानानि 5 / ॥ 70 ॥ 71 // अथ विमानानां सर्वसङ्ख्यामावलिकादिवरूपं चाह ACCOLLECORROGRACC lain Education Inc al For Privale & Personal use only w.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ चुलसीइलक्खसत्ताणवै सहस्सा विमाण तेवीसं । सव्वग्गमुट्ठलोगंमि इंदया विसहि पयरेसु ॥ 72 ॥ चउदिसि चौ पंतीओ, वासहि विमाणआ पढमपयरे । उवरि एकेकहीणा, अणुत्तरे जाव एकेकं ॥ 73 ॥ इंदय वटा पंतिसु, तो कमसो तंसचौरसा वहा । विविहा पुप्फवकिण्णा, तयंतरे मुत्तु पुत्वदिसिं ॥ 74 ॥ व्याख्या-गाथात्रयमपि सुगमं, तथापि किश्चिदुच्यते-तत्र सर्वाग्रं-सर्वसंख्या अङ्कतः 8497023 / एषां च विमानानां स्वरूपं-'अचंतसुरहिगंधा, फासे न्व्न्नीय्मुअसुह्फासा। निचोजोआ रम्मा, सयंपभा ते विरायंति । / ' इह चोर्द्धलोके द्वाषष्टिः प्रतराः 'दुसु तेरस दुसु वारस, छप्पण चौ चौ दुगे दुगे अ चौ । गेविजणुत्तरे दस, विसट्टि पयरा उवरि लोए ॥ 1 ॥ इति प्रागभिधानात् , तेषु च प्रत्येकं मध्यभागे विमानेन्द्रकस्य भावात् द्वाप्स्स्त्तिर्विमानेन्द्र्काः॥ तद्यथा-'उडु चंद रयय वग्गू, वीरिअ वरुणे तहेव आणंदे । वंभे कंचण रुइले (गे) वंचे अरुणे dise ceva ॥ 1 // 3 SACRICRACTICOACAKACARA Jain Education int r al For Private Personal Use Only Www.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ saMgrahaNI- verulia ruaga ruire, अंके फलिहे तहेव तवणिजे । मेहे अग्घ हलिहे, नलिणे तह लोहिअक्खे य ॥ 2 ॥ वैरे अंजण वरमाल अरिहे तहय देवसोमे अ । नंगल बलभद्दे A, चक्क गया सोत्थि नंदिआवत्ते ॥ 3 ॥ आभंकरे अगिद्धी, केऊ गरले अ होइ बोद्धचे । बंभे बंभहिए पुण, बंभोत्तर लंतए तहय ॥ 4 ॥ महसुक्क सहस्सारे, आणय तह पाणए अबोद्धब्वे । पुप्फेऽलंकारे आरणे अतह अचुए चेव ॥ 5 ॥ सुदंसणे सुप्पबुद्धे, तहा होइम्न्नोर्मे। तत्तो अ दसवओभद्दे, विसाले सुमणे इअ॥6॥ सोमणसे पीइकरे, आइचे चेव होइ बोद्धवे । सवट्टसिद्धनामे, सुरिंदया एव vaashi॥7॥ एषां च चतुर्दिशमेकैकपतिसद्भावाचतस्रः पतयो भवन्ति, ताश्च प्रथमप्रतरे द्वापष्टिविमानिकाः, एकैकस्यां पङ्कौ द्वाषष्टिषष्टिविमानानि भवन्तीत्यर्थः । तत ऊर्ध्व द्वितीयादिषु प्रतरेष्वेकैकविमानहीनाः पतयो भवन्ति, यावदनुत्तरे चतुर्दिशमेकैकमावलिकासु विमानं । तत्र प्रथमप्रतरे द्वापष्टिरावलिकागतविमानान्येवं-एकैकं देवद्वीपे, द्वे द्वे नागोदधौ, चत्वारि यक्षद्वीपे, अष्टावष्टौ भूतोदधौ, षोडश षोडश स्वयम्भूरमणद्वीपे, एकत्रिंशत् खयम्भूरमणोदधौ, एवमुपरितनप्रतरेष्वप्यावलिकागतविमानान्यधस्तनप्रतरावलिकागतविमानैः समश्रेणीनि वाच्यानि । yadAha"vahassuvariM, तसं तंसस्स उर्वरिमं होइ । चौरंसे चौरंसं, उहुं तु विमान्सेद्धीओ॥1॥" केवलमुपरितनप्रस्तटेषु पूर्वादिपु दिक्षु पर्यन्तवर्त्तिन एकैकविमानस्य हानेश्चत्वारि चत्वारि विमानानि पात्यन्ते, यावद् द्वाषष्टितमे प्रस्तटे 1 एषा तृतीयागाथा पूर्वार्द्धसमोत्तरार्द्धा गीतिस्ण्ज्ञ्याव्सेया। 2 उप्परि इतिवा । ॥ 38 ॥ Jain Education into For Privale & Personal use only jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ Jain Education Inte | चतुर्द्दिशमेकैकं देवद्वीपस्योपरि त्र्यनं विमानमिति । तथा सर्वेष्वपि प्रतरेषु पतिमध्यगता इन्द्रकाख्यविमाना वृत्तास्तदनन्तरं व्यस्त्रास्ततश्चतुरस्रास्ततो वृत्ताः, तदनन्तरं पुनरपि क्रमेण त्र्यस्रादयो यावत् श्रेणिपर्यन्तः । यदुक्तम् - " सव्वेस पत्थडे, मज्झे व अनंतरं तंसं । तयणंतर चौरंसं, पुणोवि वहं तओ तंसं ॥ 1 ॥ वहं च वलयगंपिव, तंसं सिंघाडगंपिव विमाणं । पुण अक्खाडयसंटिभ, चौरंसविमाणयं भणियं ॥ 2 ॥ तथा - सबे वट्टविमाणा, एगदुवारा हवंति नायवा । तिन्नि अ तंसविमाणे, चत्तारि उ हुंति चौरंसे ॥ 3 ॥ पागारपरिखित्ता, वट्टविमाणा हवंति सधेवि । चौरंसविमाणाणं, चउद्दिसिं वेइआ होइ ॥ 4 ॥ जत्तो वट्टविमाणा, तत्तो तंसस्स वेइआ होइ । पागारो बोद्धच्चो, अवसेसेसुं तु पासेसुं ॥ 5 ॥ " अत्र वेदिका मुण्डप्राकारः । तासां च पूर्वोक्तानां पतीनामन्तरेषु पूर्वदिशं मुक्त्वा शेषासु - दक्षिणोत्तरपश्चिमासु दिक्षु पतिगतविमानक्षेत्रपरिहारेण प्राङ्गणे पुष्पाणीव यतस्ततोऽवकीर्णानि विमानानि भवन्ति । यदुक्तम्- पुप्फावकिण्णगा पुण, दाहिणओ पच्छिमेण उत्तरओ । पुत्रेण विमाणिंदस्स, नत्थि पुप्फावकिण्णा उ ॥ 1 ॥ " तानि च पुष्पावकीर्णानि विविधानि नन्द्यावर्तखङ्गादिविचित्रसंस्थानानि । यदाह - " पुप्फावकिण्णगा पुण, | अणेगविहरूवसंठाणा" / स्थापना ॥ 72-73-74 ॥ सम्प्रति प्रतिकल्पमावलिकागतविमान संख्यानयनाय करणमाह 1 चोरंस विमाणाणं, पुण अक्खाडयसंठियं भणियं इति प्रत्यन्तरे । Page #94 -------------------------------------------------------------------------- ________________ संग्रहणी पढमंतिमपयरावलि, विमाणमुहभूमि तस्समासद्धं । ॥ 39 ॥ पयरगुणमिट्टकप्पे, सवग्गं पुप्फकिण्णिअरे ॥ 75 ॥ व्याख्या-सौधर्मेशानादिकल्पक्रमेण प्रथमप्रतरगतावलिकाविमानसंख्या मुखं, अन्तिमप्रतरगतावलिकाविमान-11 संख्या तु भूमिः, तयोः समासो-मीलनं कार्य, ततस्तस्याई, तच प्रतरैः-इष्टकल्पगतः प्रस्तटैगुण्यते, ततो विवक्षिते । कल्पे आवलिकाविमानानां सर्वसंख्या भवति । तत्र सौधर्मेशानयोर्मुखे द्वे शते एकोनपञ्चाशदधिके 249, भूमिशते &एकोत्तरे 201, अनयोः समासश्चत्वारि शतानि पञ्चाशदधिकानि 450, तदई द्वे शते पञ्चविंशत्यधिके 225, ते khapraPItastrayodazabhirgaNyante, जातं सौधर्मेशानवलये आवलिकाविमानानां सर्वाग्रमेकोनत्रिंशच्छतानि पञ्चविंशत्यधिकानि 42925, शेषाणि तु पुष्पावकीर्णानि, तत्र सौधर्मे सर्वसंख्यया विमानानि द्वात्रिंशल्लक्षाः, ईशाने त्वष्टाविंशतिरुभये। षष्टिः 6000000, एभ्यः पूर्वोक्त 2925 श्रेणिप्रतिबद्धविमानशोधने भवन्ति पुष्पावकीर्णान्येकोनषष्टिर्लक्षाः । सप्तनवतिः सहस्राणि पञ्चसप्तत्यधिकानि 5997075, एवं शेषकल्पेष्वपि भावना कार्या, सा च नोच्यते ग्रन्थगौ- ॥ 39 ॥ कारवभयात् । दिगमात्रदर्शनार्थ तु सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोब्रह्मलोके लान्तके शुक्रे सहस्रारे आनत प्राणतयोरारणाच्युतयोरधस्तनप्रैवेयकत्रिके मध्यमवेयकत्रिके उपरितनवेयकत्रिके अनुत्तरेषु sakaloddhaloke ca 6 CREACOCAACHCRACERICAGRICS For Privale & Personal use only w in Education .jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ लघूपायं सुखावसेयं यत्र प्रदर्श्यते । तस्य स्थापना । यदिवा सकलोद्धलोके सर्वसंख्यया आवलिकागतविमानानयनेऽयमन्योपायो-यथाऽनुत्तरविमानप्रतरात् प्रभृति सौधर्माद्यप्रतरं यावदेकैकस्यां दिशि द्वाषष्टिषष्टिरावलिकाः, तत्रानुत्तरप्रतरावलिकासु चतसृष्वप्येकैकं विमानं, तदनन्तरं क्रमादेकैकविमानवृद्धिस्तावद्भवति यावत् &सौधर्मे प्रथमप्रतरावलिकासु द्वापष्टिषष्टिविमानानि, तत्र च द्वाषष्टेः सङ्कलिते एकोनविंशतिः शतानि त्रिपञ्चा शदधिकानि 1953, तानि च चतुर्दिशं भवन्तीति चतुर्भिगुणितान्यष्टसप्ततिः शतानि द्वादशोत्तराणि 7812. एप च द्वाषष्टेरिन्द्रकाणां प्रक्षेपे भवन्ति सर्वसंख्यया ऊर्ध्वलोके पतिविमानान्यष्टसप्ततिः शतानि चतुःसप्तत्यधिकानि, 7874 / अभिहितानामेव मुखभूमिपतिविमानप्रकीर्णकविमानानां संग्रहार्था इमा गाथाः-"दोन्नि सय औणवन्ना, सत्ताणौ सयं च बोद्धवं । औणावन्नं च सयं, सयमेगं पन्नवीसं च ॥ 1 ॥ पंचुत्तरसयमगं, औणानौई य होइ बोद्ध्वा। तेवत्तरि सगवन्ना, इगयालीसा य हेटिमए ॥ 2 ॥ औणत्तीसा य भवे, सत्तरस य पंच चेव आईओ। कप्पेसु पत्थडाणं, बोद्धव्वा उड्ढलोगम्मि ॥ 3 ॥ एगाहि अदोन्नि सया, तेवन्नसयं सयं च उणतीसं । तत्तो नवाहि-18 असयं, तिनवै सत्तुत्तरी चेव ॥ 4 ॥ एगट्ठी पणयाला, तेत्तीसा एकवीस नव चेव । कप्पेसु पत्थडाणं, भूमीओ हुंति नायबा ॥ 5 ॥ दो चेव सहस्साई, नव चेव सयाई पन्नवीसाइं । आवलिआसु विमाणा, सोहम्मीसाणकप्पिसुं ॥ 6 ॥ औणट्ठिसयसहस्सा, सत्ताणउई तहा shssaaii। पन्नुत्तरी विमाणा, हवंति पुप्फावकिण्णाणं ॥ 7 ॥ do ceva GALOCALCRECORDCRECCDCCCCCCESCRI Jain Education inter For Privale & Personal use only jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ -- -- संग्रहणी- ARSACS वृत्तिः . ॥ 40 ॥ सहस्साइ, सयमेगं चेव होइ नायवं । आवलिआसु विमाणा, सणंकुमारे अमाहिंदे ॥ 8 ॥ दस नव य सयसहस्सा, सत्ताणउई तहा shssaaii। नव य सया संपुन्ना, हवंति पुप्फावकिण्णाणं ॥ 9 ॥ अट्ट सया चोत्तीसा, बंभे कप्पंमि होंति आवलिया । लक्खतिगं नवनौअं, छावट्ठिसयं पइन्नाणं ॥ 10 ॥ औणापन्नसहस्सा, पइन्नगाणं तओ अ पन्नरस । पंच य पंचासीआ, आवलिआ लंतए कप्पे ॥ 11 ॥ तिनि सया छन्नौआ, आवलिआ खलु भवे म्हासुक्के। उणयालीस सहस्सा, छच्च सय पइन्नगा चौरो ॥ 12 ॥ तिनि सया बत्तीसा, आवलिआ खलु भवे सहस्सारे । छप्पन्न अट्ठसट्टी, पइन्नगाणं तु बोद्धबा ॥ 13 ॥ आणयपाणयकप्पे, दोन्नि सया अट्टसहि आव्लिआ। वत्तीसं सयमेगं च, होइ पुप्फावकिण्णाणं ॥ 14 ॥ दुन्नि सया चौरहिया, आवलिआ आरणचुए कप्पे । छन्नउइं च विमाणा, हवंति पुप्फावकिण्णाइं ॥ 15 ॥ हेहिमगेविजाणं, एक्कारसयं भवे विमान्नान्न्ण्। आवलिआसु विमाणा, नत्थि अ पुप्फावकिण्णत्थ ॥ 16 ॥ मज्झिमगेविजाणं, आवलि पन्नत्तरी विमाणाई । बत्तीसं च विमाणा, हवंति पुप्फावकिपणत्थ ॥ 17 ॥ उवरिमगेविजाणं, उगुआलीसं हवंति आव्लिआ। एगट्ठी अविमाणा, हवंति पुप्फावकिण्णाइं ॥ 18 ॥ विजए य वेजयंते, जयंत अपराजिए अस्ब्द्धे। आवलिआसु विमाणा, नत्थि तु पुप्फावकिण्णत्थ ॥ 19 ॥ सत्तेव सहस्साई, सयाई चोवत्तराइं अट्ठ भवे । आवलिआसु विमाणा, सेसा पुप्फावकिण्णत्थ ॥ 20 ॥ चुलसीइ सयसहस्सा, औणा 1 एक्कारं मन्नए विमाणसयं इति वा पाठः । RECESS ॥ 40 // wain Education intamational For Privale & Personal use only Page #97 -------------------------------------------------------------------------- ________________ naui bhave shssaaii| एगणं च दिवटे, सयं तु पुप्फावकिण्णाणं ॥ 21 ॥ " ॥ 75 // अथ कस्मिन् कल्पे कस्मिन्प्रतरे कस्यां वाऽऽवलिकायां कियन्ति विमानानि व्यस्राणि कियन्ति चतुरस्राणि कियन्ति वृत्तानीति निरूपणाय करणमाह इगदिसिपंतिविमाणा, तिविभत्ता तंसचौरसा वट्टा । तंसेसु सेसमेगं, खिव सेसदुगस्स एकेकं ॥ 76 ॥ तंसेसु चौरंसेसु a, तो रासितिगं पि चउगुणं काउं । वट्टेसु इंदयं खिव, पयरधणं मीलिअं कप्पे ॥ 77 ॥ व्याख्या-इष्टे कल्पे इष्टे च प्रतरे विमानेन्द्रकादेकस्यां दिशि यानि पतिविमानानि तानि त्रिभिर्विभक्तानि-त्रिषु स्थानेषु स्थापितानि क्रमात् त्र्यस्राणि चतुरस्राणि वृत्तानि च भवन्ति । त्रिधा विभक्तेषु च यद्येकं विमानं शेषमुद्धरितं भवति तदा तत् त्र्यनेषु क्षिप, वृत्तादनन्तरं व्यस्रस्य भावात्, यदा तु विमानद्विकमुद्धरति तदा तन्मध्यादेकं व्यस्रेषु एकं चतुरस्रेषु क्षिप, वृत्तादनन्तरं व्यस्रस्य तदनन्तरं च चतुरस्रस्य भावात् , एवमेकदिकपको त्र्यनचतुरस्त्र-4 वृत्तानां संख्या भवति । एतावन्ति च विमानानि चतुर्दिशं भवन्तीति राशित्रिकमपि चतुर्गुणं कृत्वा वृत्तेषु इन्द्रकं in Educatan international Page #98 -------------------------------------------------------------------------- ________________ वृत्ति संग्रहणी- |क्षिप, तस्य वृत्तत्वात , तत इष्टे प्रतरे धनं-व्यस्रादीनां संख्या भवति । तच प्रतराणां त्रयोदशादीनां धनमेकत्र मीलितं सत् विवक्षिते सौधर्मेशानादिके कल्पे धनं भवति । तत्र सौधर्मशानवलये प्रथमे प्रतरे एकस्यां दिशि ॥ 41 ॥ द्वाषष्टिविमानानि, तेषां त्रिभिर्भागे लब्धानि व्यत्रचतुरस्रवृत्तानि प्रत्येकं विंशतिः, शेषे द्वे विमाने, तन्मध्यादेक व्यस्रेषु द्वितीयं चतुरस्रेषु क्षिप्यते, तत एकस्यां पतौ जातानि व्यस्राण्येकविंशतिः, चतुरस्राण्येकविंशतिः, वृत्तानि |विंशतिः, ततो राशित्रयमपि चतुर्गुणं कृत्वा वृत्तेष्विन्द्रकः प्रक्षिप्यते, ततः प्रथमे प्रतरे जातानि व्यस्राणि चतुरशीतिः, चतुरस्राणि चतुरशीतिः, वृत्तान्येकाशीतिः । ततो द्वितीये प्रतरे एकस्यां दिशि एकषष्टेस्त्रिभिर्भागे लब्धानि व्यस्रादीनि प्रत्येकं विंशतिः, शेषमेकं व्यस्रेषु क्षिप्यते, ततो राशित्रयस्य चतुर्गुणने इन्द्रकस्य च वृत्तेषु प्रक्षेपे जातानि द्वितीये प्रतरे व्यस्राणि चतुरशीतिः, चतुरस्राण्यशीतिः, vRttaanyekaashiitiH| तृतीये तु प्रतरे एकस्यां दिशि पष्टेस्त्रिभिर्भागे लब्धानि व्यस्रादीनि प्रत्येकं विंशतिः, तेषां चतुर्गुणने इन्द्रकस्य च वृत्तेषु प्रक्षेपे जातानि व्यस्रादाण्यशीतिः, चतुरस्राण्यशीतिः, vRttaanyekaashiitiH| एवं शेषप्रतरेष्वपि भावनीयम् । त्रयोदशखपि च प्रतरेषु व्यस्रादिसंख्यामीलनेन जातानि सौधर्मेशानवलये व्यस्राण्यष्टाशीत्यधिकानि नव शतानि, चतुरस्राणि द्वासप्तत्यधिकानि नव शतानि, वृत्तानि पञ्चषष्टयधिकानि नव शतानि, एवं शेषकल्पेष्वपि भावना कार्या । केवलं सौधर्मेशानयुग्मादिषु त्रयोदशसु स्थानेष्वावलिकासु वृत्तव्यस्रचतुरस्राणां विमानानां पृथक्संख्यानिरूपणाय यन्त्रकस्थापना । ॥ 41 ॥ lain Education International For Private Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ गाथाश्चात्र-"पन्नहमसीआ; दोसत्तरिगा य नव नव स्याओ। सोहम्मगईसाणे, बट्टा तंसा य चुर्ण्सा॥1॥ छच सया वाणउआ, सत्त सया बारसोत्तरा होति । छच्च सया छन्नौआ, वट्टाइ सणंकुमारमाहिंदे ॥ 2 ॥ चोवत्तरचुलसीआ, छसुत्तरया दुवे दुवि सयाओ । कप्पंमि वंभलोए, बट्टा तंसा य चौरंसा ॥ 3 ॥ तेणउअं चेव सयं, दो चेव सया सयं च बाणौअं । कप्पंमि लंतयम्मी, वट्टा तंसा य चौरंसा ॥ 4 ॥ अठ्ठावीसं च सयं, छत्तीससयं सयं च बत्तीसं । कप्पंमि महासुक्के, वट्टा तंसा य चौरंसा ॥ 5 ॥ अट्ठोत्तरं च सोलं, अट्ठसयं चेव होअजाणूणं तु । कप्पंमि सहस्सारे, बट्टा तंसा य चौरंसा ॥ 6 ॥ अडसीई वाणउई, अट्ठासीई अ होइ बोद्धव्वा । आणय-31 पाणयकप्पे, बट्टा तंसा य चौरंसा ॥ 7 ॥ चउसठ्ठी बावत्तरि, अडसट्टी चेव होइ बोद्धव्वा । आरणाञ्चाकप्पे, वट्टा तंसा य चौरंसा ॥ 8 ॥ पणतीसा चत्ताला, छत्तीसा हेटिगंमि गेविजे । तेवीस अट्ठवीसा, चउवीसा चेव ॥ मज्झिमए ॥ 9 ॥ एक्कारस सोलस वारसेव गेविजौवरिमे होंति । एगं वह तंसा, चौरो अ अन्नुत्त्र्विमान्ना॥10॥ पणवीसं बासीआ, छवीसं चेव अहसीआ य । छवीस चौरसहिआ, वहाईआण सत्वग्गं ॥ 11 ॥ " अत्र 'पणवीस । है छवीसंति' च शतानि, शेषप्रपञ्चश्चात्र देवेन्द्रकनरकेन्द्रकादेरवसेयो, ग्रन्थविस्तरभयादत्र दिग्मात्रं दर्शितम् । इह च । सौधर्मेशानवलये सनत्कुमारमाहेन्द्रवलये च दक्षिणोत्तरदिग्द्वयभेदतः प्रत्येकमिन्द्रद्वयभावान्न ज्ञायते कस्य कियन्ति पतिविमानान्याभाव्यानीति तद्विभागप्रदर्शनाय गाथा-"जे दक्खिणेण इंदा, दाहिणओ आवली मुणेअबा । जे पुण RECOLOCALCHALGCAMARRCANCIENCESCARE अहसीआवजलि हैटिगंमि wain Education int! For Private Personal Use Only law.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 42 ॥ -C उत्तरइंदा, उत्तरओ आवली तेसिं ॥ 1 ॥ पुत्रेण पच्छिमेण य, सामन्ना आवली मुणेअवा । जे पुण वट्टविमाणा, | मज्झिला दाहिणिल्लाणं ॥ 2 ॥ पुत्रेणं पच्छिमेण य, जे वट्टा तेवि दाहिणिलस्स । तंसचौरंसगा पुण, सामन्ना । होंति दोहंपि ॥ 3 ॥ " अत्र 'सामन्ना होंति दोण्हंपित्ति' अर्द्धनि दाक्षिणात्येन्द्रस्यार्द्धान्युदीच्येन्द्रस्येत्यर्थः । सौधर्मादिषु चतुर्षु प्रत्येकं वृत्तादिसंख्याविभागस्तु यथा - "सत्तसय सत्तवीसा, चत्तारि सया य होंति चउणउआ । चत्तारि अ छासीआ, सोहम्मे हुंति बट्टाई ॥ 1 ॥ घृ । 727| त्र्य । 494 / च 486 / सर्वसंख्या त्वेषां सप्तदश शतानि सप्तोत्तराणि 1707, शेषाणि पुष्पावकीर्णानि यथा "इगतीस सयसहस्सा, अट्ठाणउई भवे सहस्सा य । दो य सया तेण - उआ, सोहम्मे पुष्फकिण्णाणं ॥ 1 ॥ " 3198293 / उभयं द्वात्रिंशलक्षाः 3200000 / ईशाने यथा - "एमेव य ईसाणे, नवरं वट्टाण होइ नाणत्तं । दोसय अट्ठत्तीसा 238, सेसा जह चैव सोहम्मे ॥ 2 ॥ " सर्वसंख्यया तु द्वादश शतान्यष्टादशोत्तराणि 1218, उक्तं च- "सत्तरस सया सत्तुतराओ सोहम्मि आवलिविमाणा । वारस अट्ठारहिआ, | ईसाणे आवलिविमाणा ॥ 3 ॥ " शेषपुष्पावकीर्णसंख्या तु - "सत्तावीसं लक्खा, अट्ठाणउई भवे सहस्साइं । सत्त सया बासीआ, ईसाणे पुप्फकिण्णाणं" 2798782 उभयमीलनेऽष्टाविंशतिर्लक्षाः 2800000, सनत्कुमारे माहेन्द्रे च यथा - "पंच सया बावीसा, तिन्नेव सया उ होंति छप्पन्ना । तिन्नि सया अडयाला, सर्णकुमारस्स बट्टाई ॥ 1 ॥ वृत्तिः. ॥ 42 ॥ Page #101 -------------------------------------------------------------------------- ________________ **** * %% 0522 ya0356 c0348|sttrisyN अणूणं, तिन्नेवं सया हवंति छ्प्प्न्ना। तिन्नि सया अडयाला, बट्टाइ महिं दसकस्स ॥ 2 ॥ vR0 170 vya0356 ca0348 / सर्वसंख्या तूभयत्र-बारस सय छब्बीसा, कप्पमि स्र्न्न्कुमारिआव्लिया|अत्त्त्थ्स्या चोवत्तरि, विमाण माहिद आव्लिआ॥3॥1226।874।द्व्योर्पि पुष्पावकीर्णानि-एकारस लकखाई. अट्टाणउई भवे shssaaii। सत्त सया चोवत्तरि, हवंति पुप्फावकिण्णाणं ॥ 4 ॥ 1198774 / सत्तेव सयसहस्सा, नवनउई खलु भवे सहस्साई । सयमेगं छब्बीसं, हवंति पुप्फावकिण्णाणं ॥ 5 ॥ 799126 / उभयमीलनेन सनत्कुमारे (द्वादश लक्षाः) 1200000 माहेन्द्रे चाष्टौ लक्षाः 800000 / आनतप्राणतयोस्तु समुदितयोरेक एवेन्द्र इति न तत्र विमानानामाभाव्यत्वविभागः, एवमारणाच्युतयोरपि । तथा सर्वेष्वपि कल्पेषु वस्खकल्पान्त्यप्रस्तरे निजकल्पावतंसकानि--इन्द्रनिवासयोग्यानि विमानानि भवन्ति, तेषां चतुर्दिशं लोकपालानां विमानानि, उक्तं चकप्पस्स अंतपयरे, निअकप्पवडिंसया विमाणाओ । इंदनिवासा तेसिं, चौहिसं लोगपालाणं ॥ 1 ॥ विमानानां च परस्परमन्तरविभागो यथा-आवलिअविमाणाणं, तु अंतरं निअमसो असंखिजं । संखिजमसंखिजं, भणियं पुप्फावकिण्णाणं ॥ 1 ॥ अथ लोकान्तिका देवाः कस्मिन् कल्पे केषुच विमानेषु वसन्तीति ? कथ्यते, तत्र जम्बसादीपात्तिर्यगसंख्यातान् द्वीपसमुद्रान् व्यतिक्रम्यारुणवरो द्वीपस्तद्वेदिकापर्यन्तात् द्विचत्वारिंशद्योजनसहस्राण्यरुण-18 वरं समुद्रमवगाह्यात्रान्तरे जलोपरितनतलादूर्ध्वमकायमयो महान्धकाररूपस्तमस्कायः सप्तदश योजनशतानि % % % % % % in Education international For Private Personal use only Page #102 -------------------------------------------------------------------------- ________________ --14 संग्रहणी- ॥ 43 ॥ -1-1-1-64 एकविंशत्यधिकानि यावत् समभित्त्याकारतया गत्वा तदनन्तरं तिर्यक प्रविस्तरन् सौधर्मशानसनत्कुमारमाहेन्द्ररूपान् चतुरोऽपि कल्पानावृत्त्य ऊर्ध्वं ब्रह्मलोककल्पे तृतीये रिष्टविमानप्रस्तटे निष्ठितः, अयं चाधः समभित्ति-हा रूपतया वलयाकारत्वात् शरावबुनसंस्थानः, ऊवं कुक्कुटपञ्जरकसंस्थितः, तथाऽयमादित आरभ्य ऊर्च संख्येययोजनानि यावद्विस्तारतः संख्यातानि योजनानि, ततः परमसंख्यातानि, परिक्षेपेण तु सर्वत्राप्यसंख्यातान्येव, अधस्तमस्कायस्य संख्यातविस्तारत्वेऽप्यसंख्याततमद्वीपपरिक्षेपस्यासंख्यातत्वात् । स्थापना । अस्य च महत्त्वमेवमागमज्ञाः प्रज्ञापयन्ति, यथा-यो देवो महर्द्धिको यया गत्या तिसृभिश्चप्पुटिकाभिरेकविंशतिवारान् सकलं जम्बूद्वीपमनुपरिवृत्त्यागच्छेत् , स एव देवस्तयैव गत्या पडिरपि मासैः संख्यातयोजनविस्तारमेव तमस्कायं व्यतिब्रजेन्नेतरमिति । रिष्टप्रस्तटे च रिष्टविमानस्य चतुर्दिशं सचित्ताचित्तपृथिवीपरिणामरूपे द्वे द्वे कृष्णराज्यौ स्तः । / तथाहि-पूर्वस्यां दक्षिणोत्तरायते तिर्यग विस्तीर्णे, एवं दक्षिणस्यां पूर्वापरायते, अपरस्यां दक्षिणोत्तरायते, उत्तरस्यांत । पूर्वापरायते । तत्र पौरस्त्याऽभ्यन्तरा कृष्णराजी दक्षिणबाह्यां कृष्णराजी स्पृशति, एवं दक्षिणाभ्यन्तरा पश्चिमबाह्यां, पश्चिमाभ्यन्तरा उत्तरबाह्यां, उत्तराभ्यन्तरा पूर्ववाद्यामिति, एवं चाक्षपाटकसंस्थिता अष्टावप्येता भवन्ति । ॥ 43 / स्थापना । कोणविभागस्त्वेवम्-पुवावरा छलंसा, तंसा पुण दाहिणोत्तरा बज्झा । अन्भिन्तरचौरंसा, सबावि अ क्न्न्ह्राईओ॥1॥ एताश्च विष्कम्भतः संख्यातान्यायामतः परिक्षेपतश्चासंख्यातानि योजनसहस्राणि । महत्त्वं । 2-02 lain Education International For Privale & Personal use only Page #103 -------------------------------------------------------------------------- ________________ Jain Education Inter चासा भगवत्यामेवमुपवर्ण्यते, यथाह - यो देवो महर्द्धिक इत्यादि प्राग्वत्, यावदर्द्धमासेन "अत्थेगैयं कण्हराई वीईवएज्जा, अत्थेगैयं कण्हराई नो बीईवइज्जा" इति एतासां चाष्टानां कृष्णराजीनामष्ट स्ववकाशान्तरेषु यथा। क्रममर्चिरर्चिर्मालिवैरोचनप्रभर चन्द्रभसूर्या शुक्रा भैंसुप्रतिष्ठाभनामान्यष्टौ लोकान्तिकविमानानि भवन्ति । तत्र । लोकस्य - ब्रह्मलोकस्यान्ते -- समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि च लोकान्तिका वा देवास्तेषां विमानानि लोकान्तिकविमानानि तद्यथा - अभ्यन्तरोत्तरपूर्वयोरन्तरेऽर्चिः, एवं पूर्वयोर्द्वितीयं, अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं, दक्षिणयोश्चतुर्थ, अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं, पश्चिमयोः पष्ठं, अभ्यन्तरपश्चिमोत्तरयोः सप्तमं, उत्तरयोरष्टमं, सर्वकृष्णराजीमध्यभागे तु नवमं रिष्टविमानम्, एतच्च विमानप्रस्तावादभिधीयते । एषु च विमानेषु यथाक्रमं सारस्वतादयो देवा वसन्ति, यथा-सारस्सय माइच्चा, वण्ही वरुणा य गद्दतोया य । तुसिआ अचावाहा, अग्गिया चेव रिट्ठाय ॥ 1 ॥ संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्टाश्चेति तात्स्थ्यात्तव्यपदेश इति रिष्टवि मानाधारा रिष्टाः, एते च सारखतादयो लोकान्तिकसुराः प्रव्रज्यासमयात् संवत्सरेणाद्यगेव स्वयंसम्बुद्धमपि । भगवन्तं जिनवरेन्द्रं कल्प इति कृत्वा 'भगवन् ! सर्वजगज्जीवहितं तीर्थ प्रवर्तयखेति' बोधयन्ति । तथा coktam"ee देवनिकाया, भगवं वोहिंति जिणवरिंदं तु । सवजगज्जीवहिअं, भगवं । तित्थं पवतेहि ॥ 1 ॥ " इह च सारख तादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवारः, एवं वह्निवरुणयोश्चतुर्दश देवाश्चतुर्दश च देवस %%% Page #104 -------------------------------------------------------------------------- ________________ संग्रहणी- वृत्तिः ॥ 44 ॥ SEARCH हस्राः, गद्दतोयतुषितयोः सप्त देवाः सप्त च देवसहस्राः, शेषेषु त्वव्यावाधाग्नेयरिष्टेषु नव देवा नव च देवशतानीति । परिवारसंग्रहगाथा चात्र-पढमजुअलंमि सत्त u, सयाणि बीअंमि चउद्दस सहस्सा । तइए सत्त सहस्सा, नव चेव सयाणि सेसेसु ॥ 1 ॥ स्थितिश्च लोकान्तिकविमानेषु देवानामष्टौ सागरोपमाणि, तथैतेभ्यो विमानेभ्योऽसंख्यातयोजनसहस्रैरलोक इत्यलं प्रसङ्गेन ॥ 11 ॥ साम्प्रतं दशानामपि वैमानिकेन्द्राणां सामानिकानात्मरक्षकांचाह चुलसी असीइ बावत्तरि सत्तरि सहि पन्न च्त्ताला। तुल्लसुर तीस वीसा, दस सहसा आयरक्ख चउगुणिआ ॥ 78 ॥ व्याख्या-पूर्वार्द्धसमोत्तरार्द्धयं गाथा गीतिसंज्ञा, 'tullasura'tti सामानिका देवाः सौधर्मेन्द्रस्य चतुरशीतिसहस्राः /84000, एवं ईशानेन्द्रस्याशीतिः 80000, सनत्कुमारेन्द्रस्य द्विसप्ततिः 72000, माहेन्द्रस्य सप्ततिः 70000, ब्रह्मलोकेन्द्रस्य पष्टिः 60000, लान्तकेन्द्रस्य पञ्चाशत् 50000, महाशुक्रेन्द्रस्य चत्वारिंशत् 40000, सहस्रारेन्द्रस्य त्रिंशत् 30000, आनतप्राणतेन्द्रस्य विंशतिः 20000, आरणाच्युतेन्द्रस्य दश 10000 / सर्वेषामपि चात्मरक्षाश्चतर्गणिकाः (ताः)-सामानिकेभ्यश्चतुर्गुणा इत्यर्थः । यथा सौधर्मेन्द्रस्य तिस्रो लक्षाः पत्रिंशत्सहस्राः 336000 इत्यादि । अपरश्चात्र विशेषो द्वादशखपि सौधादिष्यच्युतान्तेषु कल्पेषु देवाः क्रमेण मृग-महिष-वराह-सिंह-chagala ॥ 44 ॥ lain Education Interational For Private Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Jain Education In dardura-haya- gajapati-bhujaga-खड्ग- वृषभ - विडिम-रूपप्रकटितचिह्नमुकुटाः, तथा च प्रज्ञापना - " ते णं मिगमहिसवराहसीहछगलदद्दुरहयगयवैभुअगखग्गौसभंकविडिमपायडिअचिन्धमौडा" इति । अत्र खड्गो गण्डकनामा आटव्यश्चतुष्पदविशेषः । यदाह शाश्वतः - 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डकः' इति । विडिमस्तु मृगविशेषो लक्ष्यते, | तथा च देशीशास्त्रम् - " विडिमो सिसुमिअगंडेसु" / औपपातिकोपाङ्गे त्वेवं चिह्न विभागो दृश्यते - सोहम्मई सणसणंकुमारमाहिंदैवं भलंग महासुकै सहस्सारआणयपाणय औरणचुअवै पालयपुप्फयेसोमणससि रिवच्छनंदिआवत्त kAma~gamapIi~gamamaNorama विमेलस व ओहनामधेजेहिं विमाणेहिं ओइन्ना वंदगा जिनिंदं मिगमहिसवराहसीहछग लदडुर हयग। यवईभुअगखग्गौस भंकविडिमपायडिअचिंधमौडा" इति । अत्र मृगादयोऽङ्का - लाञ्छनानि विटपेषु - विस्तारेषु एषां मुकुटानां तानि प्रकटितचिह्नानि रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा इति वृत्तिः । तत्त्वं तु सर्वविदो विदन्ति ॥ 18 ॥ अधुना विमानानामाश्रयमाह - दुसु तिसु तिसु कप्पे, घणुदहि घणवाय तदुभयं च कमा । सुरभवणपइट्ठाणं, आगासपइट्टिआ उवरिं ॥ 79 ॥ व्याख्या - द्वयोः - सौधर्मेशान कल्पयोः, त्रिपु - सनत्कुमार माहेन्द्रब्रह्म लोककल्पेषु, तथा त्रिषु - लान्तकशुक्र Page #106 -------------------------------------------------------------------------- ________________ संग्रहणी त्तिः . ॥ 45 ॥ सहस्रारकल्पेषु, सुरभवनानां-विमानाना, प्रतिष्ठन्ति अस्मिन्निति प्रतिष्ठानम्-आश्रयः, क्रमात्-यथासंख्यं घनो- दधिः घनवातः तदुभयं चेति । तत्र घनोदधिः स्त्यानीभूतो जलराशिः, स च तथा जगत्वाभाव्यात् न स्पन्दते, नापि तत्राश्रितानि विमानानि विलयमुपयान्ति । घनवातोऽत्यन्तनिचितोऽपरिस्पन्दो vaatraashiH। तदुभयं घनोद|धिघनवातद्वयं, एतेषु त्रिषु विमानानि स्थितानीत्यर्थः । तत ऊर्ध्वमानतादिविमानान्याकाशप्रतिष्ठितानि ॥ 79 ॥ साम्प्रतं विमानाधारभूमिकानां बाहल्यं भूमिकात उपरि विमानानामुच्चत्वं च गाथात्रयेणाह सत्तावीस सयाइं, पुढवीपिंडो विमाणमुच्चत्तं । / पंच सया कप्पदुगे, पढमे तत्तो य एकेकं ॥ 8 ॥ हायै पुढवीसु सयं, वडै भवणेसु दुदुदुकप्पेसु । चउग नवगं पणगे, तब जाऽणुत्तरेसु भवे ॥ 81 ॥ इगवीससया पुढवी, विमाणमेकारसेव य स्याइण्। बत्तीस जोअणसया, मिलिआ सवत्थ नायबा ॥ 82 ॥ व्याख्या-प्रथमे सौधर्मशानकल्पद्विके विमानाधारभूमिकारूपपृथ्वीनां पिण्डस्थूलत्वं सप्तविंशतिःप्रमाणा 24 wain Education intamational For Private Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Jain Education Inte झुलनिष्पन्नानि योजनशतानि 2700, तासां च पृथ्वीनामुपरि विमानानामुच्चत्वं पञ्च योजनशतानि 500, ततश्चीर्ध्वमेकैकं योजनशतं पृथ्वीपिण्डेषु हीयते, तदेव च भवनेषु विमानेषु वर्द्धते । वेत्याह-- 'दुदुदु इत्यादि' द्वयोःसनत्कुमारमाहेन्द्रयोः पृथ्वीपिण्डो योजनानां पडिशतिः शतानि विमानोचत्वं पट् शतानि ब्रह्मलोकलान्तकयोः । पृथ्वीपिण्डः पञ्चविंशतिः शतानि विमानोचत्वं सप्त शतानि शुक्रसहस्रारयोः पृथ्वीपिण्डश्चतुर्विंशतिः शतानि, विमानोचत्त्वमष्टौ शतानि, आनतप्राणतारणाच्युतकल्पेषु पृथ्वीपिण्डस्त्रयोविंशतिः शतानि विमानोचत्वं नव शतानि, नवखपि ग्रैवेयकेषु पृथ्वीपिण्डो द्वाविंशतिः शतानि विमानोचत्वं दश शतानि यावदनुत्तरेषु पृथ्वीपिण्डो |भवेदेकविंशतिः शतानि विमानानि तु पञ्चाप्युच्चत्वेनैकादशैव शतानीति । एवं च सर्वेष्वपि सौधर्मादिष्वनुत्तराअन्तेषु एकैकस्मिन्निजभूमिकान्विते विमाने पृथ्वीवाहल्यं विमानोचत्वं च यदा मील्यते तदा द्वात्रिंशद्योजनशतानि ज्ञातव्यानीति । / 80-81-82 ॥ सम्प्रति सौधर्मादिषु विमानानां वर्णविभागमाह पणच उतिदुवण विमाण सधय दुसु दुसु अ जा सहस्सारो । उवरि सिअभवणवंतरजोइसिआणं विविहवण्णा ॥ 83 ॥ व्याख्या - पञ्चचतुस्त्रिद्विवर्णानि विमानानि भवन्ति यथासंख्यं द्वयोर्द्वयोः कल्पयोर्यावत् सहस्रारः, तथाहि- 64546***** w.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ वृत्ति संग्रहणी-1 सौधर्मेशानयोः शुक्लपीतरक्तनीलकृष्णवर्णानि विमानानि, सनत्कुमारमाहेन्द्रयोः कृष्णं विना चतुर्वर्णानि, ब्रह्म- लोकलान्तकयोः शुक्लपीतरक्तानि, शुक्रसहस्रारयोः शुक्लपीतानि, तत ऊर्ध्व आनतादिष्वनुत्तरान्तेषु विमानानि सितवर्णान्येव । सर्वाण्यपि चैतानि विमानानि भवनपत्यादिसम्बन्धीनि च भवननगरविमानानि 'सधयत्ति' उपलक्षणत्वात् ध्वजपताकासहस्राकुलानि । तथा भवनपतिव्यन्तरज्योतिष्काणां भवननगरविमानानि विविधवर्णानि, प्न्य्च्व्र्न्नानीत्य्र्थ्ः। प्रस्तावाच भवनादीनां वर्णोऽभिहित इति ॥ 83 ॥ साम्प्रतं सौधर्मादिविमानानां विष्कम्भायामाभ्यन्तरबाह्यपरिधिनिरूपणायाह रविणो उदयत्थंतर, चउणवइसहस्स पणसयछवीसा । बायाल सट्ठिभागा, कक्कडसंकंतिदिअहंमि ॥ 84 ॥ एयम्मि पुणो गुणिए, तिपंचसगनवहि होइ कममाणं । तिगुणम्मी दो लक्खा, तेसीइसहस्स पंच सया ॥ 85 ॥ असिई छ सहिभागा, जोअण caulakkha bisattari shssaa| wain Education intamational For Privale & Personal use only Page #109 -------------------------------------------------------------------------- ________________ SACRORECASSAMASSES chacca सया तेत्तीसा, तीस कला पंचगुणिअंमि ॥ 86 ॥ सत्तगुणे छल्लक्खा, इगसट्ठिसहस्स छसय छासीआ। चौपन्न कला तह नवगुणम्मि अडलक्ख सड्ढा उ ॥ 87 ॥ सत्त सया चत्ताला, अट्ठारकला य इअ कमा चुरो। चंडा चवला जयणा, वेगा य तहा गई चौरो ॥ 88 ॥ एत्थ य गई चउत्थि, जवणयरिं नाम केइ मन्नंति । एहि~ कमेहिमिमाहि, गैहिं चौरो सुरा कमसो ॥ 89 ॥ विक्खम्भं आयामं, परिहिं अभितरं च बाहिरियं । जुगवं मिणति छम्मास, जाव न तहावि ते पारं ॥ 90 ॥ पावंति विमाणाणं, केसिपि हु अहव तिगुन्निआईए। कमचउगे पत्तेअं, चंडाइगईउ जोइजा ॥ 91 ॥ wain Education inte For Privale & Personal use only jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्ति ॥ 47 ॥ तिगुणेण कप्पचउगे, पंचगुणेणं तु अट्ठसु मिन्निजा। गेवेजे सत्तगुणेण नवगुणेणुत्तरचउक्के ॥ 92 ॥ गाथानवकमपि प्रकटाथै, तथापि किञ्चिन्निरूप्यते-इह किल कर्कटसंक्रान्तिदिने सर्वाभ्यन्तरे मण्डले उदयसमये सूर्य सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिक प्रमाणाङ्गुलयोजनानामेकविंशतिश्च षष्टिभागा योजनस्य |47263 / 33 / एतावति क्षेत्रे स्थितं नराः प्रेक्षन्ते, यदुक्तम्-"सीआलीस सहस्सा, दो य सया जोअणाण तेवहा । इगवीस सट्ठिभागा, कक्कडमाइंमि पिच्छ नरा ॥ 1 ॥ " अस्तमयन्तमप्येतावत्येव स्थितमिति भवति रवेरुदयास्तयोरन्तरक्षेत्रमानं योजनानां चतुर्णवतिः सहस्राणि पञ्च शतानि पड्रिंशत्यधिकद्विचत्वारिंशच पष्टिभागा योजनस्य, |94526 / 4 / एतस्मिंश्च त्रिपञ्चसप्तनवभिगुणिते यदागच्छति तत्क्रमाणां-पादविस्ताररूपाणां मान-प्रमाणं भवति । क्रमेणागतस्थापना त्रिगुणे 283580 / पञ्चगुणे 472633 ॥ कला 30 (भागाः)| सप्तगुणे 661686 / कलाः ॥ 54 ॥ नवगुणे 85074|क्ला 18 ॥ इत्यमुना प्रकारेण क्षेत्रतोऽभिहितप्रमाणाश्चत्वारः क्रमा भवन्ति । तथा-चण्डा चपला जवना वेगा चेति यथोत्तरं शीघशीघ्रतराश्चतस्रो गतयो भवन्ति । अत्र च गतिचतुष्के केचिच्चतुर्थी वेगाभि-2 धानां गती नाम्ना जवनतरी मन्यन्ते । तत एभिश्चतुर्भिः क्रमैरिमाभिश्चतसृभिर्गतिभिश्चत्वारः सुराः क्रमशो यथा-18 ॥ 47 ॥ JainEducation international For Private & Personal use only Page #111 -------------------------------------------------------------------------- ________________ संख्यं विष्कम्भायामाभ्यन्तरबाह्यपरिधीन् युगपन्मिन्वन्ति । तथाहि - त्रिगुणनागतेन क्रमेण चण्डया गत्यां विस्तारं, पञ्चगुणनागतेन क्रमेण चपलया गया दैर्घ्य, सप्तगुणनागतेन क्रमेण जवन्या गत्या मध्यपरिधिं नवगुणनागतेन क्रमेण वेगया गत्या बाह्यपरिधिं यथाक्रमं चत्वारो देवाः पण्मासान् यावदेककालं मिन्वन्ति, तथापि केषाञ्चिद्विमानानां पारं - पर्यन्तं न प्राप्नुवन्ति । जीवाभिगमे तु चण्डादि विष्कम्भादि चाविवक्षित्वा (क्ष्य ) सामान्येन मानं चिन्तितं यथा - कश्चिद्देवस्त्रिगुणनागतेन क्रमेण षडिर्मासैः, स्वस्तिकस्वस्तिकावर्त्तखस्तिकप्रभखस्तिककान्तस्वस्ति। कवर्ण स्वस्तिकलेश्यस्वस्तिकध्वजखस्तिकसित स्वस्तिक कूट स्वस्तिकशिष्टस्वस्तिकोत्तरावतंसकानां विमानानां मध्यात् किञ्चिद् व्यतित्रजेत् किञ्चिन्नेति । एवं पञ्चगुणनागतेनार्चिरर्चिरावर्त्तार्चिःप्रभार्चिः कान्तार्चिर्वर्णार्चिर्लेश्यार्चिर्ध्वजार्चिः सितार्चिःकूटार्चिः शिष्टार्चिरुत्तरावतंसकानां सप्तगुणनागतेन कामकामावर्त्तकामप्रभकामकान्त। कामवर्णकामलेश्यकामध्वजकामसितकामकूटकामशिष्टकामोत्तरावतंसकानां नवगुणनागतेन विजयवैजयन्तजयन्तापराजितानां, तथा च तद्बन्धः - अस्थि णं भंते विमाणाई ! सोत्थिआई जाव सोत्थोत्तरवसियाई, हंता अस्थि, तणं भंते! विमाणा के महालया पन्नत्ता ? गोअमा ! जावइअं च णं सूरिए उदेइ जावइअं च णं सूरिए अत्थमेइ । एवइआई तिन्नि ओवासंतराई अत्थेगइअस्स देवरस एगे विकमे सिआ से णं देवे ताए उक्किट्ठाए तुरिआए जाव दिघाए देवगईंए वीईवयमाणे जाव एका वा दुआ वा उक्कोसेणं छम्मासे वीइवएजा, अत्थेगइअं %%%%%%%% Page #112 -------------------------------------------------------------------------- ________________ स्ण्ग्र्ह्न्नी॥48॥ विमाणं वीईवएजा, अत्थेगई नो वीईवएज्जा इत्यादि" / अथवा प्रकारान्तरेण सौधर्मादिष्वनुत्तरान्तेषु केषाश्चि-13 द्विमानानां विष्कम्भादिपरिज्ञानाय त्रिगुणनादिके प्रागुक्तखरूपे क्रमचतुष्के प्रत्येकमेकैकस्मिन् चतस्रोऽपि चण्डादिगतीर्योजयेत् , ततस्त्रिगुणनागतपरिमाणेन क्रमेण सौधर्मेशानसनत्कुमारमाहेन्द्रेषु चतुर्पु कल्पेषु केषाञ्चि-॥ द्विमानानां चण्डया गत्या विष्कम्भ, चपलया आयाम, जवनयाऽभ्यन्तरपरिधिं, वेगया बाह्यपरिधि कश्चिद्देवो मिनुयात् । तथा पञ्चगुणनागतप्रमाणेन चण्डादिगतिभेदभिन्नेन द्वितीयेन क्रमेण ब्रह्मलोकादिष्वष्टसु कल्पेषु केषाञ्चिद्विमानानां विष्कम्भादि मिनुयात् । एवं नवसु ग्रैवेयकेषु सप्तगुणनागतेन तृतीयक्रमेण, विजयादिषु चतुर्यु अनुत्तरविमानेषु नवगुणनागतेन चतुर्थक्रमेण विष्कम्भादि मिनुयात् , न च षड्भिरपि मासैः पारं प्राप्नुयादिति । ननु यद्येतावन्मात्रेणापि क्रमेण चण्डादिभिरपि गतिभिः पडिरपि मासैः सुराः केपाश्चिद्विमानानां पारं न प्राप्नुवन्ति, तत्कथमिह जिनादीनां गर्भजन्मत्रतज्ञानमोक्षकल्याणकादिषु महिमानिमित्तं तत्रैव दिने तस्मिन्नेव समये समागच्छन्ति, 15 सौधर्मादिकल्पेभ्यो मनुष्यक्षेत्रस्यात्यन्तदूरत्वात् , अत्रोच्यते, पल्योपमादिप्रमाणवत् कल्पितमेवेदं क्रमगतिप्रमाणं, देवास्तु तथाभवखाभाव्यादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एवेति ॥ 84-92 ॥ इत्थं सामान्येन सौधर्मादिषु विमानानां प्रमाणमभिधाय क्वचिद्विशेषतोऽप्याह SACREACHER-SCRECORDCNEOSEX // 48 // wain Education intamational For Privale & Personal use only Page #113 -------------------------------------------------------------------------- ________________ पढमपयरंमि पढमे, कप्पे उडुनाम इंदयविमाणं । पणयाललक्खजोअण, लक्खं सब्रुवरि सङ्घट्टं ॥ 93 ॥ सुगम । इह च प्रस्तावे केचिन्मनुष्यक्षेत्रादूर्ध्व कियति सौधर्मादय इत्यूर्ध्वलोकविभागप्रदर्शनाय पूर्वसंग्रहण्यां प्रक्षेपगाथां पठन्ति "सोहम्मंमि दिवड्डा, अड्डाइज्जा य रज्जु माहिंदे । पंचेव सहस्सारे, छ अच्चुए सत्त लोगंते ॥ 1 ॥ " एषा च मतान्तरगाथेति ज्ञापनार्थ चतुर्दशरज्वात्मकस्यापि लोकस्य विभागमाह - अहभागा सग पुढविसु, रज्जू एकेक तहय सोहम्मे । महिंद लन्त सहसारचुअगेविज लोगंते ॥ 94 ॥ व्याख्या - लोकस्य सर्वाधस्तनभागादारभ्य सप्तसु पृथ्वीषु तथा सौधर्मादिषु च सप्तसु स्थानेषु क्रमादेकैका रज्जुर्भ। वति । तथाहि -- अयमूर्ध्वाधश्चतुर्दशरज्वात्मको लोकश्चतुर्दशभागीक्रियते, तत्र सर्वाधस्तनालोकान्तादारभ्य सर्वमवकाशान्तरं तमस्तमप्रभाया उपरितलं च यावदेतावान् रज्जुप्रमाणः प्रथमो भागः, तत ऊर्ध्वं पुनरवकाशान्तरं तमः -- प्रभाया उपरितलं च यावत् द्वितीयः, एवं यावत् शर्कराप्रभाया उपरितलादारभ्य रत्नप्रभाया उपरितलं च यावत् %%%% Page #114 -------------------------------------------------------------------------- ________________ वृत्तिः , संग्रहणी- ॥ 49 ॥ सप्तमः, तत ऊर्ध्वं तु रत्नप्रभाया उपरितलादारभ्य सौधर्मविमानान्ते, ततोऽपि माहेन्द्रविमानान्ते एवं लान्तकान्ते सहस्रारान्ते अच्युतान्ते ग्रैवेयकान्ते लोकान्ते च क्रमादेकैकरजुप्रमाणाः सप्त भागाः, तथा चावश्यकनियुक्ती सामायिकस्पर्शनाद्वारे चतुर्दशपूर्वधारी भगवान् भद्रबाहुः-"सम्मत्तचरणसहिआ, सवं लोगं फुसे निरवसेसं । सत्त य चोह सभागे, पंच य सुअदेसविरईए ॥ 1 ॥ " अस्या व्याख्या-सम्यक्त्वचारित्रयुक्ताः प्राणिन उत्कर्पतः सर्व लोकं स्पृशन्ति, 4/किं व्याप्तिमात्रेण ? नेत्याह-निरवशेष-प्रतिप्रदेशव्याप्त्या समस्तमप्यसङ्ख्यातप्रदेशात्मकं, एते च केवलिसमुद्घाताव स्थाः केवलिन एव बोद्धव्याः, जघन्यतस्त्वसङ्खयेयं भागं स्पृशन्तीति खयं द्रष्टव्यम् । एकजीवस्य लोकासङ्खयेयभागेऽवस्थानात् , तथा 'सत्त य चोहसेत्यादि' श्रुतसामायिकयुक्ताः सप्त चतुर्दशभागान् स्पृशन्ति, देशविरतियुक्तास्तु पञ्च भागान् स्पृशन्ति, इयमत्रभावना-सम्यक्त्वचरणसहितः प्रकृष्टतपस्वी श्रुतज्ञानोपेतो यदाऽनुत्तरेष्विलिकागत्या समुत्पद्यते तदा लोकस्य सप्त चतुर्दशभागान् स्पृशति । 'सत्त येऽत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वादधः पञ्चभागान् स्पृशतीति प्रतिपत्तव्यं, तथाहि-सम्यग्दृष्टिःश्रुतज्ञानी पूर्व नरकेषु बद्धायुष्कः षष्ठपृथिव्यामिलिकागत्या समुत्पद्यमानः पञ्चैव भागान् स्पृशतीति, देशविरतस्त्विलिकागत्याऽच्युते उत्पद्यमानः पञ्च भागान स्पृशति, अधस्त्वसौ घण्टालालान्यायेनापि तं परिणाममपरित्यज्य नोत्पद्यत इत्यधोभागेषु न चिन्तित्ः। यचूर्णिः-"देसविरओ हेहा न उववजइ, तेण पंच उवरिं GANGACASSOCRACK DI||49 // wain Education intamational For Privale & Personal use only Page #115 -------------------------------------------------------------------------- ________________ Jain Education In अच्चुअं जावत्ति भणिअमिति" / एनामेव च भद्रवाहुखामिगाथां व्याख्यानयन् चूर्णिकारोऽपि सकलस्यापि लोकस्य । विभागमित्थमेव दर्शयति । यथा - "लोगो चौदसभागे कीरै, हेट्ठा उवरिंपि सत्त सत्त चेव, कहं ? रयणप्पभाओ आरम्भ जाव से ओवासन्तरं, एयं सवं पढमो भागो, एवं सेसासुवि, एए अहे सत्त भागा । उवरिं इमो भाग। विही - रयणप्पभाए उवरिमतलाओ आरद्धं जाव सोहम्मो कप्पो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवरिं आरद्धं जाव सणकुमारमाहिंदा एस वीओ, एवं तइओ जाव बम्भलोगलन्तया, चउत्थो जाव सुक्कसह|स्सारा, पंचमो आणयाईआ चौरो कप्पा, छट्टो गेवेजा, सेसो जाव लोगंतो सत्तमोत्ति" अत्र हि देशविरत इलि - कागत्याऽच्युते उत्पद्यमानो लोकस्य पञ्च चतुर्दशभागान् स्पृशतीति वदताऽच्युते पञ्च रज्जयोऽभिहिताः, अतोऽच्युते पद् रज्जव इति मतान्तरमेवेति श्रुतविदः, तत्त्वं पुनः केवलिनो विदन्तीति । तदेवमुक्तः सकलस्यापि लोकस्य ऊर्ध्वा - | धोविभागः । तिर्यक् पुनस्तमेवं वृद्धाः प्रज्ञापयन्ति - इह लोकाकाशप्रदेशा उपरितनाधस्तनप्रदेशरहिततया विवक्षिता । मण्डकाकारतया व्यवस्थिताः प्रतरा इत्युच्यन्ते । तओ तिरिअलोगस्स उड्डाहो अट्ठारसजोअणसइअस्स बहुमज्झे । | एत्थ असंखेजंगलभागमेत्ता लोगागासपयरा अलोगेणं संवट्टिआ सवखुड्डा पतरगा खुड्डागपयरत्ति भण्णंति । ते य सचओ रज्जुपमाणा, तेसिं बहुमज्झे दो खुड्डागपयरत्ति तेसिंपि बहुमज्झे जम्बुद्दीवे रयणप्पह पुविबहुसमभूमिभागे । मन्दरस्स बहुमज्झे एत्थ अटुप्पएसो रुअगो, जतो दिसिविदिसिविभागो पवत्तो, एयं तिरिअलोअमज्झं । एआओ * b Page #116 -------------------------------------------------------------------------- ________________ संग्रहणी-18 तिरिअलोअमज्झाओ रजुप्पमाणखुड्डागपयरेहिंतो उवरि तिरिअं असंखेजासंखेजंगुलभागवुड्डी उवरिहत्तोऽवि4 वृत्तिः , अंगलासंखेजयभागारोहो चेव, एवं तिरिअमुवरिं च अङ्गुलासंखेयभागवुडीए ताव लोगवुड्डी नेअवा जाव उडलो-18 ॥ 50 ॥ 4 अमझं, तत्र पञ्च रजवः, तओ पुणो तेणेव कमेण संवट्टो कायवो, जा उवरिमलोगन्तु रजुप्पमाणो, तओ य उड्डलोअमज्झाओ उवरि हेट्ठा य कमेण खुड्डागपयरा भाणिअबा, जाव रजुप्पमाणा खुड्डागपयरत्ति । तिरियलोगमज्झरज्जुप्पमाणखुड्डागपयरेहिंतोवि हिट्ठा अंगुलासंखेजइभागवुड्डी तिरिअं अहोवगाहेणवि अङ्गुलस्स असंखेयभागो चेव, एवमहोलोगो बड्डेअबो जाव अहोलोगंतो सत्तरज्जुओ, सत्तरजुप्पयरेहिंतोवि उवरि कमेण खुड्डागपयरा भाणिअवा, जाव तिरिअलोगमज्झं रजुप्पमाणा खुड्डागपयरत्ति," एवं च लोकोऽयं वैशाखस्थानस्थ-12 पुरुष इव कटिस्थकरयुग्म इति सिद्धं । स्थाप्ना। इह चोपरिमुखादधोमुखाचाङ्गुलासंख्येयभागात्तिर्यगङ्गलासंख्येय-| भागो लघुर्द्रष्टव्यः, तथोच्छ्यतो मेरुमध्यगतरुचकापेक्षयाऽधस्तात् सप्तरजूनां किञ्चिदाधिक्यमुपरि च किञ्चिन्यूनत्वं, तिर्यगप्यधोलोकान्ते सप्तरजूनां देशोनत्वं स्तोकत्वान्न विवक्षितम् ॥ 94 ॥ इदानीं सुराणां भवनद्वारमुपसंहरन्नवगाहनाद्वारमभिसम्बन्धयति । सुरेसु भवणदारं सम्मत्तं, इम्हि ओगाहणादारं bhnnnni। wain Education inte For Privale & Personal use only Callow.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ स्पष्ट, तदेवाह भवण वणजोइसोहम्मी-साणे सत्तहत्थ तणुमाणं । दुदुदुचौक्के गेवेजणुत्तरे हाणि एकिक्के ॥ 95 ॥ व्याख्या-भवनपतिवनचरज्योतिष्कसौधर्मेशानेषु देवानामुत्सेधाङ्गुलेन सप्त हस्ता उत्कृष्टं तनोः-शरीरस्य मानं, शेषे सनत्कुमारमाहेन्द्रद्विके, ब्रह्मलोकलान्तकद्विके, शुक्रसहस्रारद्विके, आनतप्राणतारणाच्युतचतुष्के, अवेयकनवके, अनुत्तरपञ्चके, एकैकहस्तविषया हानिर्वक्तव्या । ततो यथाक्रममतेषु पट् पञ्च चत्वारस्त्रयो द्वावेकश्च हस्तः शरीरमानम् ॥ 95 ॥ इत्थं सामान्येन सुराणां शरीरमानमुक्तं, विशेषतस्तु सागरोपमवृद्ध्यनुरोधतः सनत्कुमारादिष्वनुत्तरान्तेषु गाथात्रयेणाह कप्पदुगदुदुदुचउगे, नवगे पणगे अ जिट्ठठी अयरा । दो सत्त चौदठारस, वावीसिगतीस तेत्तीसा ॥ 96 ॥ विवरे ताणिकूणे, एकारसगाउ पाडिए सेसा । Jain Education in For Privale & Personal use only Ivww.jainelibrary.org inal Page #118 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 51 ॥ हत्थेक्कारसभागा, अयरे अयरे समहिअम्मि ॥ 97 ॥ चय पुवसरीराओ, कमेण एगुत्तराइ बुड्डीए । एवं ठिईविसेसा, सणकुमाराइ तणुमाणं ॥ 98 ॥ व्याख्या - कल्पद्विके-सौधर्मेशानरूपे, तत उपरि द्वयोर्द्वयोर्द्वयोः चतुष्के नवके पञ्चके च क्रमेण ज्येष्ठा स्थितिद्वे । सप्त चतुर्दश अष्टादश द्वाविंशतिः एकत्रिंशत् त्रयस्त्रिंशत् अतराणि - सागरोपमाणि । अत्रेशानमाहेन्द्रयोः साधिकत्वं । देहमानेऽनुपयोगित्त्वान्न विवक्षितं, इयं च स्थितिः प्रागुक्तापि करणानुरोधादित्थमत्रोपदर्शिता, ततस्तासां सौधर्म - द्विकादिस्थान सप्तकगतानां सागरोपमद्विकादीनामुत्कृष्टानां स्थितीनां विवरो-विवरणं विश्लेषो, वृहत्याः स्थितेः सकाशादल्पायां पातितायां यदवशिष्यत इत्यर्थः, तस्मिन्नेकोने - एकरूपहीने एकादशभ्यो हस्तगतेभ्यो भागेभ्यः पातिते ये शेषा हस्तैकादशभागास्तानेकस्मिन्नेकस्मिन् सागरोपमे समधिके सति पूर्वपूर्वशरीरप्रमाणात्क्रमेण एकोत्तरया वृद्ध्या एकैकेन एकादशभागेन परिवृद्धान् त्यज, सूत्रे तु प्रथमा द्वितीयार्थे प्राकृतत्वात् तत एवमुक्तप्रकारेण । स्थितिविशेषात् - सागरोपमवृद्धिरूपात् सनत्कुमारादिषु देवानां शरीरप्रमाणं भवति, तथाहि -- सौधर्मेशानयोरु|त्कृष्टा स्थितिर्दे अतरे, सनत्कुमार माहेन्द्रयोः सप्त, तेभ्यो द्वे अपनीयेते, स्थिताः पञ्च, ते एकोनाः क्रियन्ते, जाताश्च वृत्तिः. ॥ 51 ॥ Page #119 -------------------------------------------------------------------------- ________________ त्वारः, ते चैकहस्तादेकादशभागीकृतात्पात्यन्ते, स्थिताः सप्तकादशभागाः, ते सौधर्मेशानगतशरीरमानात् सप्तहस्तरूपात्त्यज्यन्ते, जातं सनत्कुमारे माहेन्द्रे च त्रिसागरोपमायुषां सुराणां शरीरमानं षट् हस्ताश्चत्वारश्चैकादशभागाः, एवमेकैकसागरोपमवृद्धावेकैकाधिकभागपातने चतुःसागरोपमायुषां षट् हस्तास्त्रयो भागाः, पञ्चसागरोपमायुषां षट्र हस्ता द्वौ भागौ, षट्सागरोपमायुषां षट् हस्ता एको भागः, सप्तसागरोपमायुषां पूर्णाः षट् हस्ताः । स्थाप्ना। उक्तं च-"दो सागरोवमाई, पुण्णाई जाव जेसि ठी होइ । सत्तरयणीउ तेसिं, देहपमाणं सुरवराणं ॥ 1 ॥ एकार-2 सभागेहि, रयणी काऊण देहपरिमाणं । वोच्छामि ठीवसेणं, सणंकुमाराइदेवाणं ॥ 2 ॥ अयरतिगं ठी जेसि,81 सणंकुमारे तहेव माहिंदे । रयणीछक्कं तेसिं, भागचउक्काहियं देहो ॥ 3 ॥ तत्तो अयरे अयरे, भागे एकेकओ पडै जाव । सागरसत्तठिईणं, रयणीछकं तणुपमाणं ॥ 4 ॥ " एवं ब्रह्मलोकलान्तकादिष्वपि करणभावना कार्या, केवलं ब्रह्मलोकलान्तकयोः स्थापना । उक्तं च-"बंभंमि लंतएवि a, सायर अट्टेव जेसि ठी होइ । रयणीओ |पंच भागा, छच्चेव य तेसि तणुमाणं ॥ 1 ॥ तत्तो अयरे अयरे, भागो एकेकओ पडै जाव । चौदहायरठिईणं, रयणीओ पंच तणुमाणं ॥ 2 ॥ " अत्र 'बंभंमि लंतएविअ' इति प्रागुक्तकरणानुरोधतोऽभिहितं यावता अष्टौ सागरोपमाणि ब्रह्मलोके एव बोद्धव्यानि न लान्तके । शुक्रसहस्रारयोः स्थापना । उक्तं च-"सुक्कसहस्सारेसुं, पनरससागरठिईण देवाणं । रयणिचउक्कं भागा, तिन्नेव सरीरपरिमाणं ॥ 1 ॥ तत्तो अयरे अयरे, भागो एक्केकओ पडै CASAASAASAARGAUX** * * Jain Education interi For Privale & Personal use only W w.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ संग्रहणी- ॥ 52 ॥ जाव । रयणिचउक्कं देहो, अट्ठारससागरठिईणं ॥ 2 ॥ आनतप्राणतारणाच्युतचतुष्के स्थापना । उक्तं च-"आणयपमुहचउक्के, उणवीसायरठिईण देवाणं । तणुमाणं हत्थतिगं, भागतिरं समहि होइ॥1॥ तत्तो अयरे अयरे, भागो एकेकओ पडै जाव । बावीसयरठिईणं, तिहत्थमाणो हवै देहो ॥ 2 ॥ " ग्रैवेयकनवके स्थाप्ना। उक्तं ca"gevejesuM जेसिं, तेवीसं सायरा ठिई तेसिं । हत्थदुगं तणुमाणं, भागा अट्टेव देवाणं ॥ 1 ॥ तत्तो अयरे अयरे, भागो इक्केकओ पडै जाव । इगतीससागराऊ, नवमे दोहत्थया देवा ॥ 2 ॥ " अनुत्तरपञ्चके स्थाप्ना। उक्तं ca"battIsayaraThiINaM, विजयाइसु एकभागजुअरयणी । अह एक्कचिअ रयणी, सबढे देवतणुमाणं ॥ 1 ॥ " ॥ 98 // उक्ताया एव तनोभवधारणीयरूपतामुत्कृष्टतां च दर्शयन्नुत्तरवैक्रियरूपायास्तनोर्वक्तव्यतामाह ' भवधारणिज एसा, उक्कोस विउवि जोअणा लक्खं । गेविजणुत्तरेसुं, उत्तरवेउविआ नत्थि ॥ 99 ॥ व्याख्या-एषा-प्रागुक्ता तनुर्भवे सुरैर्देवायुःसमाप्तिं यावत् सततं धार्यतेऽसाविति भवधारणीया-खाभाविक शरीरमित्यर्थः, किंभूता ? उत्कृष्यते इत्युत्कर्षा-उत्कृष्टेत्यर्थः, इदं च विशेषणं घण्टालालान्यायेनाग्रेऽपि सम्बध्यते, तेन भवनपत्यादिष्वच्युतान्तेषु देवानामुत्कृष्टा, 'विउवित्ति' सहजशरीरग्रहणोत्तरकालं कार्यमाश्रित्य विविधा ki ॥ 52 ॥ lain Education in For Privale & Personal use only (Asw.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ yata इत्युत्तरवैक्रिया तनुर्योजनानि लक्षं-योजनलक्षप्रमाणा भवतीत्यर्थः, ग्रैवेयकेष्वनुत्तरेषु च देवानामुत्तरवै क्रिया तनुर्नास्ति, सत्यामपि शक्तौ प्रयोजनाभावतस्तदकरणात् ॥ 99 ॥ अथ स्वाभाविकीमुत्तरवैक्रियां च जघन्या । मवगाहनामाह - साहाविअवेविअ - तणू जहन्ना कमेण पारंभे । अंगुल असंभागो, अंगुलसंखेज्जभागो य ॥ 100 ॥ व्याख्या - सर्वेषामपि भवनपत्यादीनां स्वाभाविकीं यथासंभवमुत्तरवैक्रिया च तनुर्जघन्या क्रमेण यथासंख्यमङ्गुला संख्यात भागप्रमाणा, अङ्गुलसंख्यातभागप्रमाणा च, द्विविधाऽपि चेयं जघन्या तनुः प्रारम्भसमय एव भवतीति । ॥ 100 ॥ अथ सुराणामवगाहनाद्वारं निगमयति सुरेस ओगाहणा दारं समत्तं । इदानीं सुराणामेवोपपातच्यवनविरहकालरूपद्वारद्वयाभिधित्सया सम्बन्धमाह - सिवे विरहकालो उववाओवट्टणाणं भण्णइ **% *%*%%%%%% Page #122 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ॥ 53 ॥ व्यक्तं । तत्रादावुत्कृष्टमुपपातविरहकालमाह सामन्नेणं चउविहसुरेसु बारस मुहुत्त उक्कोसो। उववायविरहकालो, अह भवणाईसु पत्तेअं ॥ 101 ॥ व्याख्या सामान्येन चतुर्विधेष्वपि-भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु देवेषूत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ताः तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते एव । तथा च पञ्चसंग्रहः-"गब्भयतिरिनरसुरनारयाण विरहो मुहुत्तबारसगं । मुच्छिमनराण चउवीस, विगलममणाण अंतमुहू ॥ 1 ॥ " अथानन्तरं भवनपत्यादिषु प्रत्येकमुपपातविरहकालः, उच्यत इति shepH॥ 101 ॥ तमेव गाथात्रयेणाह भवणवणजोइसोहम्मीसाणेसुं मुहुत्त चउवीसं । तो नवदिण वीस मुहू, बारस दिण दस मुहुत्ता य ॥ 102 ॥ बावीस सढदिअहा, पणयाल असीइ दिणसयं त्त्तो। संखिज्जा दुसु मासा, दुसु वासा तिसु तिगेसु कमा ॥ 103 ॥ UUUUUU16 // 53 // lain Education International For Private Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ वासाण सया सहसा, लक्खा तह चउसु विज्य्माईसुण्। पलिआअसंखभागो, सबढे संखभागो u॥ 104 ॥ व्याख्या-'उत्कृष्ट उपपातविरहकाल' इति प्राक्तनगाथागतस्य सर्वत्र सम्बन्धाद्भवनपतिवनचरज्योतिष्कसौ-16 धर्मेशानेषु प्रत्येकमुत्कृष्ट उपपातविरहकालश्चतुर्विंशतिर्मुहूर्ताः, इयमत्र भावना-भवनवास्यादिषु प्रत्येकमेकस्मिन् वहुषु । वा देवेषूत्पन्नेषु सत्खन्य उत्कृष्टमन्तरं चतुर्विंशति मुहूर्त्तानि कृत्वा नियमत उत्पद्यत इति । तत ऊर्ध्व सनत्कुमारे । नव दिना विंशतिश्च मुहूर्ता अन्तरं, माहेन्द्रे द्वादश दिना दश मुहूर्ताः, ब्रह्मलोके सार्की द्वाविंशतिर्दिवसाः, लान्तके पञ्चचत्वारिंशदिवसाः, शुक्रे अशीतिर्दिवसाः, सहस्रारे दिनशतं, ततो द्वयोः-आनतप्राणतयोः प्रत्येकं संख्येया मासाः, परमानतापेक्षया प्राणते प्रभूताः, ते च वर्षादागेव, द्वयोः-आरणाच्युतयोः संख्येया वर्षाः, परमत्रारणापेक्षयाऽच्युते प्रभूताः, ते च वर्षशतादागेव त्रिषु त्रिकेषु-क्रमात् 'संखिजत्ति' अत्रापि सम्बन्धात् संख्येया वर्षाणां शताः सहस्रा लक्षाश्च, तथाहि-अधस्तनोवेयकत्रिके संख्येया वर्षशताः, ते च सहस्रादर्वाक, मध्यमत्रिके संख्येया वर्षसहस्राः, ते च लक्षादक, उपरितनत्रिके संख्येया वर्षलक्षाः, ताश्च यावत्कोटी न पूर्यते, अन्यथा कोटीग्रहणमेव । कुर्यादित्येवं सर्वत्र भावना कार्या, विशेषव्याख्या चैषा हारिभद्रमूलटीकानुसारतः, केचित्तु सामान्येन व्याचक्षते । Page #124 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 54 ॥ तथा चतुर्षु विजयवैजयन्तजयन्तापराजितेष्वद्धापल्योपमस्यासंख्येयो भागः, सर्वार्थसिद्धे तु पल्योपमस्य संख्येयो भागः । तथा च प्रज्ञापना - " विजयवैजयंतजयंतापराजिअदेवाणं भन्ते ! केवईअं कालं विरहिआ उववाएणं पन्नत्ता ? गोअमा ! जहन्नेणं एगं समयं, उक्कोसेणं असंखेजं कालं, सङ्घट्टसिद्धदेवाणं पुच्छा, गोअमा ! जहन्त्रेणं एगं समयं, उक्कोसेणं पलिओ मस्स संख्येज्जइभागं" इति । सूत्रे दिन दिवसमासवर्षशतसहस्रशब्दानां पुंनपुंसकत्वात् पुंस्त्वेन । लक्षशब्दस्य च मानवृत्तेः स्त्रीनपुंसकत्वात् स्त्रीत्वेन निर्देशः ॥ 102-103-104 // उक्त उत्कृष्ट उपपातविरह कालः, साम्प्रतं जघन्यं दर्शयन् च्यवनविरहकालमप्यतिदेशतो गाथापूर्वार्द्धनाह - सवेसिंपि जहन्नो, समओ एमेव चवणविरहोऽवि । व्याख्या - सर्वेषामपि भवनवास्यादीनामनुत्तरान्तानां सुराणां जघन्य उपपातविरहकाल एकसमयः तथा व्यवनविरहकालोऽपि भवनवास्यादीनां सर्वेषामप्युत्कृष्टो जघन्यश्च एवमेव-उपपातविरह कालप्रकारेणैव, नवरं उपपातस्थाने च्यवनाभिलापः कार्यः ॥ उक्ते सुराणामुपपातच्यवनविरहद्वारे, सम्प्रत्युपपातमुद्वर्त्तनं चाश्रित्य संख्याद्वार - द्वयं गाथापश्चिमार्द्धनाह - इगदुतिसंखमसंखा, इगसमए हुंति अ चवंति ॥ 105 ॥ वृत्ति:. ॥ 54 ॥ Page #125 -------------------------------------------------------------------------- ________________ ACCH OROSCANCER व्याख्या-भवनपत्यादिषु प्रत्येकमेकस्मिन् समये जघन्यत एको द्वौ त्रयो वा भवन्ति उत्पद्यन्ते, च्यवन्ते वा, उत्कर्षतः संख्याता असंख्याता वा, केवलं सहस्रारादूर्व सर्वत्र संख्याता एव, यतस्तस्मादूर्ध्व मनुष्या एव गच्छन्ति, न तिर्यञ्चः, आनतादिच्युताश्च मनुष्येष्वेवागच्छन्ति न तिर्यक्षु, मनुष्याश्च संख्याता एवेति ॥ 105 ॥ उक्ते उपपातोद्वर्तनासंख्याद्वारे, अधुना गतिद्वारमाह नरपंचिंदिअतिरिआणुप्पत्ती सुरभवे पजत्ताणं । अज्झवसायविसेसा, तेसिं गइतारतम्मं तु ॥ 106 ॥ व्याख्या-नराणां पञ्चेन्द्रियतिरश्चां च उभयेषामपि पर्याप्तानां सुरभवे-देवलोके उत्पत्तिर्भवति, न शेषाणां देवनारकैकेन्द्रियविकलेन्द्रियापर्याप्तपञ्चेन्द्रियतियङराणां । देवभवोत्पत्तावेव हेतुमाह-'अध्यवसायविशेषादिति' अध्यवसायस्त्रिविधः-अशुद्धः शुद्धोऽत्यन्तशुद्धश्च, तत्राशुद्धस्य नरकगत्यादिहेतुत्वादत्यन्तशुद्धस्य तु मुक्तिप्रापकत्वादत्र देवायुर्वन्धनयोग्यः प्रशस्तमनोव्यापाररूपः शुद्धोऽध्यवसायो ग्राह्यः, एतेन शुभाशुभगत्यवाप्तौ मनोव्यापारस्य प्राधान्यमाह-उक्तं च-"चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुपितं दोपैस्तस्य शिष्टा विप्त्त्य्ः॥1॥"| अध्यवसायविशेषादिति च घण्टालालान्यायेनाग्रेऽपि सम्बध्यते । ततोऽयमों-गतितारतम्यं कोऽपि कुत्रापि bhavanapa Jan Education international Page #126 -------------------------------------------------------------------------- ________________ संग्रहणी-त्यादिस्थाने गच्छतीत्येवंरूपं पुनस्तेषां नरतिरश्चामध्यवसायस्य मनोव्यापारस्य विशेषातू , तत्तद्देवगतिप्प्राप्तिहेतुभिस्ती- वृत्तिः . तीव्रतरादिभेदैवैचित्र्यादिति ॥ 106 ॥ अथ नरतिरश्चां देवगतिविषयमेत्र vishessmaah॥55|| नरतिरिअसंखजीवी, सव्वे निअमेण जंति देवेसुं । निअआउअ समहीणाउएसु ईसाणांतेसुं ॥ 107 ॥ व्याख्या--असंख्यातवर्षायुषो नरास्तिर्यञ्चश्च सर्वेऽपि नियमेन देवेषु यान्ति, देवगति विमुच्य शेषे गतित्रये। मोक्षे च नैते गच्छन्तीत्यर्थः । एते चासंख्यातवायुपो देवेपूत्पद्यमाना निजायुपो हीनस्थितिषु समस्थितिषु वा उत्पद्यन्ते, नाधिकस्थितिषु, ततः पल्योपमासंख्यातभागमात्रेणासंख्यातवर्षायुपः खचरतियपञ्चेन्द्रियाः अन्तरद्वीपजास्तिर्यराश्च भवनपतिव्यन्तरेवेवोत्पद्यन्ते, न ज्योतिष्कसौधर्मेशानेषु, जघन्यतोऽपि ज्योतिष्केषु पल्योपमाटमभागस्य सौधर्मेशानयोश्च पल्योपमस्य सद्भावात् , शेषास्तु हैमवतैरण्यवतगताः हरिवर्षरम्यकभवाः देवकुरूत्तर- 8/ ॥ 55 ॥ कुरुभाविनः क्रमादेव एकद्वित्रिपल्योपमायुषः, तथा सुपमसुषमादिष्वरकेषु यथायोग्यं असंख्यातवर्षायुषो भरतैरावतभाविनश्च तिर्यग्मनुष्या यथासम्भवं भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषुत्पद्यन्ते, तत ऊर्ध्व तु सर्वथा निषेधः, - R-600-0C4 wain Education inte For Private Personal Use Only a w.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ yata ईशानादूर्व सनत्कुमारादिषु जघन्यतोऽपि सागरोपमद्वयादिकैव स्थितिः, असंख्यातवर्षायुषां तियेङ्गराणा पुनरुत्कर्षतोऽपि त्रीण्येव पल्योपमानि, अत एव च सूत्रकृता ईशानान्तेष्वित्युक्तं ॥ 107 ॥ तथा ___ जंति समुच्छिमतिरिआ, भवणवणेसुं न जोइमाईसुण्। जं तेसिं उववाओ, पलिआसंखंसआऊसुं ॥ 108 ॥ व्याख्या-संमूछिमतियञ्चो देवेषूत्पद्यमानी भवनपतिव्यन्तरेष्वेव यान्ति-गच्छन्ति, न ज्योतिष्कादिषु, यस्मातेषां सम्मूर्छिमतिरश्चां देवेषु पल्योपमासंख्यातभागमात्रस्थितिष्वेवोपपातो, नाधिकस्थितिषु ॥ 108 ॥ अध्यवसायविशेषाद्गतितारतम्यतेत्युक्तमतस्तदेवाह बालतवे पडिबद्धा, उक्कडरोसा तवेण गार्विआ। वेरेण य पडिबद्धा, मरिउं असुरेसु जायंति ॥ 109 ॥ व्याख्या-अर्हद्वचनविकलास्तत्त्वतो ज्ञानशून्यत्वाद्वाला इव वालास्तेषां तपः-पञ्चाग्न्यादि तच तत्त्वतः सत्त्वो&ईपघातहेतुत्वान्न तपः, तथा च महाभारते शान्तिपर्वणि कृष्णद्वीपायनोऽप्याह-"चतुणी बलतां madhye, yo nara wain Education intamational For Privale & Personal use only Page #128 -------------------------------------------------------------------------- ________________ संग्रहणी CSCARSACRACCESS सूर्यपञ्चमः । तपस्तपति कौन्तेय !, न तत्पश्चतपः स्मृतम् ॥ 1 ॥ पञ्चानामिन्द्रियाग्नीनां, विषयेन्धनचारिणाम् । तेषां तिष्ठति यो मध्ये, तद्वै पञ्चतपः स्मृतम् ॥ 2 ॥ " तस्मिन् प्रतिबद्धा-आसक्ताः, अथवा बालतपसि स्थिताः, तथा 81 तत्तद्र्व्यक्षेत्रकालभावेषु प्रतिबद्धाः, तथा उत्कटरोषाः-चण्डकोपाः, तथा तपसा-अनशनादिभेदेन गौरविता-वयं तपखिन इति गर्वाध्माताः, तथा वैरेण-क्रोधानुशयरूपेण क्वचित्प्राणिनि द्वारवत्यां द्वीपायनवत् प्रतिबद्धाः-कृतानुबन्धाः मृत्वा असुरेपु-असुरादिषु भवनवासिषु जायन्ते ॥ 109 ॥ तथा रज्जुग्गहविसभक्खण-जलजलणपवेसतण्हछहदुहओ । गिरिसिरपडणाउ मया, सुहभावा हुंति वंतरया ॥ 110 ॥ व्यक्ता । नवरं शुभभावा-नरकादिगतियोग्यात्यन्तरौद्रातचित्तपरिहारेण तथाविधमन्दशुभपरिणामाः शूलपाणिप्रभृतय इव ॥ 110 ॥ तथा तावस जा जोइसिआ, चरगपरिवाय बंभलोगो जा। जा सहसारो पंचिंदितिरिअ जा अचुओ सड्डा ॥ 111 ॥ lain Education International For Private Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ व्याख्या-तापसा-वनवासिनो मूलकन्दफलाहारास्ते, 'जति उक्कोसन्ति' वक्ष्यमाणेन योगादुत्कर्षतो यान्तिउत्पद्यन्ते, यावज्जोतिष्काः, तत ऊवं नेति भावः । एवं चरका धाटिभिक्षाचराः, परिव्राजकाच-कपिलमतानुगा, यावद्ब्रह्मलोकः । पञ्चेन्द्रियतिर्यञ्चो-हस्त्यादयः सम्यक्त्वदेशविरतियुक्ताः, यावत्सहस्रारः, श्राद्धाः-श्रावका देशविरत-13 मनुष्याः याव्द्च्युत्ः॥111॥ तथा जइलिंगमिच्छदिट्टी, गेवेजा जाव जंति उक्कोसं । पयमवि असदहतो, सुत्तुत्तं मिच्छदिट्टी उ ॥ 112 ॥ व्याख्या-यतिलिङ्गिनो-रजोहरणादिसाधुवेषधारिणो मिथ्यादृष्टय उत्कर्षतो अवेयकान् यावद्यान्ति, एतदुक्तं भवति-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिरूपसम्यक्त्वविकला अपि सम्पूर्णदशविधचक्रवालसामाचार्यनुष्ठानप्रभावात् ग्रैवेयकान् यावदुत्कर्पतस्ते ग्च्छ्न्ति। मिथ्यादृष्टिस्तु सोऽप्यभिधीयते यः समग्रं द्वादशाङ्गं श्रद्दधानोऽपि सूत्रोक्तमेकमपि पदमक्षरं वा न श्रद्धत्ते, स्वल्पस्यापि सर्वविदोक्तस्याश्रद्धाने तत्र तस्याप्रत्ययात् ॥ 112 ॥ सूत्रोक्त|मित्युक्तमतः सूत्रखरूपमाह सुत्तं गणहररइअं, तहेव पत्तेअबुद्धरइअं ca । wain Education intamational For Private Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 57 ॥ वृत्तिः सुअकेवलिणा रइअं, अभिन्नदसपुविणा रिअण्॥ 113 ॥ व्याख्या-यद्गणधरैः-सुधर्मखाम्यादिभी रचितमाचारादि, यच प्रत्येकवुद्धैः-नम्यादिभिर्नम्यध्ययनादि,यच्च श्रुतके-18 वलिना-चतुर्दशपर्वधरेण शय्यम्भवादिना दशवकालिकादि, यच्च सम्पूर्णदशपूर्वधारिणा रचितं, तत्सर्व सूत्र्मिति॥113॥ तथा छउमत्थसंजयाणं, उववाउकोसओ उ सबढे । तेसिं सड्डाणंपिअ, जहन्नओ होइ सोहम्मे ॥ 114 ॥ लंतंमि चौदपुविस्स तावसाईण वंतरेसु तहा । एसो उववायविही, निअनिअकिरिअठिआण सवोवि ॥ 115 ॥ व्याख्या-छादयत्यात्मनो यथावस्थितं रूपमिति छद्म-ज्ञानावरणादिघातिकर्मचतुष्टयं, तत्रस्थाश्च ते स्ण्य्-8॥5॥ ताश्च, तेषां तूपपात उत्कर्षतस्त्रैलोक्यतिलके सर्वार्थसिद्धे विमाने, जघन्यतः पुनस्तेषां-छद्मस्थसाधूनां श्रावकाणामपि च सौधर्मे उपपातो भ्व्ति। केवलमत्रापि स्थितिकृतो विशेषो यथा-सौधर्मे साधोर्जघन्या स्थितिः palyo wain Education inte For Privale & Personal use only .jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ पमपृथक्त्वं श्रावकस्य पल्योपममिति । तथा चतुर्द्दशपूर्वधरस्य लान्तके जघन्यत उपपातः, तापसादीनां तु व्यन्त - रेषु प्रज्ञापनायान्तु 'ताबसाईणं जहन्नेणं भवणवईसु' इत्युक्तं । एष चोक्तरूपः सर्वोऽप्युपपातविधिर्निजनिजक्रिया। स्थितानां निजनिजागमोक्तानुष्ठानरतानां न खाचारहीनानामिति ॥ 114 ॥ 115 ॥ अयं च प्रागुक्तः सर्वोऽपि देवेषूपपातः संहननविशेषान्नाविशेषेण सर्वेषामिति संहननान्याह - वज्ज रिसहनारायं, पढमं बीअं च रिसहनाराअं । नारायमद्धनाराय, कीलिआ तहय छेवहं ॥ 116 ॥ एए स्संघयणा, रिसहो पट्टो य कीलिआ वजं । उभओ मक्कडवंधो, नाराओ होइ विन्नेओ ॥ 117 ॥ व्याख्या - संहन्यन्ते संहतिविशेषं प्राप्यन्ते शरीरास्थ्यवयवा यैस्तानि संहननानि, दृढदृढतरादयः शरीरबन्धा, एतानि च षड् भवन्ति । तत्र प्रथमं वज्रऋषभनाराचं, वज्रं विना द्वितीयं ऋषभनाराचं, केचित्तु द्वितीयं वज्रनाराचमाहुः, वज्रं ऋषभं च विना तृतीयं नाराचं, चतुर्थमर्धनाराचं, पञ्चमं कीलिका, पष्ठं सेवा । अथ के वज्रादयो ? Page #132 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 58 ॥ यद्योगात् संहननानि स्युरिति दर्शयति, 'रिसहो पट्टो य' इत्यादि । ऋषभः पुनरस्थिद्वयस्य वेष्टकः पट्टः, वज्रमिय वज्रं कीलिका, नाराचं उभयतो मर्कटबन्धः, ततो द्वयोरस्भोरुभयतो मर्कटबन्धेन वद्धयोः पट्टाकृतिना तृतीयेनास्थना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाकारं वज्राख्यमस्थि यत्र भवति तत् वज्रऋषभनाराचं, यत्पुनः । कीलिकारहितं तदृषभनाराचं, पट्टरहितं वज्रनाराचमित्यन्ये, यत्रास्थ्नोर्मर्कटबन्ध एव केवलस्तन्नाराचं, यत्रैकपार्श्वे मर्कटबन्धोऽपरपार्थे च कीलिका तदर्द्धनाराचं, यत्रास्थीनि कीलिकामात्रवद्धानि तत्कीलिकाख्यं यत्र त्वस्थीनि परस्परं पर्यन्तसंश्पर्शनरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत्सेवया ऋतं व्याप्तं सेवां वा प्राप्तं सेवा, क्वचित् 'छेयमित्यपि' तत्र छेदस्पृष्ठं छेदपृष्ठमिति वार्थः ॥ 116 ॥ 117 ॥ अथैतान्येव संहननानि जीवेषु विभागेनाह छ गब्भतिरिनराणं, समुच्छिपणिदिविगलछेवहं । सुरनेरइआ एगिंदिआ य सवे असंघयणा ॥ 118 ॥ व्याख्या--- गर्भजतिर्यङ्गराणां पट्-वज्रर्षभनाराचादीनि संहननानि भवन्ति । संमूच्छिमपञ्चेन्द्रियतिर्यङ्गराणां । 'विगलत्ति' द्वित्रिचतुरिन्द्रियाणां च सेवार्त्तमेव । तथा च जीवाभिगमः - " से किं तं संमुच्छिमपंचेंदिअतिरिक्खजो - वृत्तिः. ॥ 58 ॥ Page #133 -------------------------------------------------------------------------- ________________ णिआ 2 तिविहा पन्नत्ता । तंजहा-जलयरा, थलयरा, खयरा, जाव छेवट्ठसंघयणी (NA) हुंडसंठिआ इत्यादि। कार्मग्रन्थिकास्तु संमूछिमपञ्चेन्द्रियतिरश्चामपि षट् स्ण्ह्न्नान्याहुः। सुरनैरयिका एकेन्द्रियाश्च सर्वेऽप्येतेऽसंहननाःसंहननरहिताः, संहननस्सास्थिरचनात्मकत्वात्, प्रज्ञापनामूलोत्तरटीकादिषु तथा व्याख्यातत्वात् , तेषां च तदभावात् , तथा च जीवाभिगमः "सुरनेरइआ छण्हं संघयणाणं असंघयणी" इति । पुनरत्र hetuhetumadbhAvenoktaM"nevaTThI नेव सिरा, नेव हारु नेव संघयणमत्थिति" / यत्तु क्वचिदेकेन्द्रियाणां सेवात क्वचिच देवानां वज्रर्षभनाराचमुक्तं, तदौपचारिकं, तथाहि-अस्थ्यात्मनः संहननाद्यः शक्तिविशेषः सोऽप्युपचारात् संहननं, शक्तिविशेषश्चात्यन्तमल्पीयानेकेन्द्रियाणामप्यस्ति, जघन्या च शक्तिः सेवाविषय इति तेषां सेवार्तमुक्तं, देवानां तु चक्रवर्त्यादिभ्योऽप्यत्यन्तमहती शक्तिः, सा चाद्यसंहननस्य विषय इति तेषामाद्यमुक्तं । एतेन 'सुत्ते सत्तिविसेसो, संघयणमिहट्टिनिचउचि' यत्कश्चिदुक्तं, तन्न सम्यक् ॥ 118 ॥ अथ यत्संहननवशाधेषु देवेपूत्पत्तिस्तदाह छेवढेण उ गम्मै, चौरो जा कप्प कीलिआईसु । चउसु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि ॥ 119 ॥ व्याख्या-अत्र तुशब्दो विशेषे, स च 'अज्झवसायविसेसा उप्पत्ती सुरभवे' इत्यादिद्रष्टव्यः । ततोऽयमर्थः lain Education Intel For Private Personal Use Only Dr.jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ saMgrahaNI - // 59 // Jain Education Inte अध्यवसायविशेषात् सेवार्त्तेन पष्ठसंहननेन गम्यते । यावच्चत्वार एवाद्याः सौधर्मेशानसनत्कुमार माहेन्द्राः कल्पाः, यावदिति सीमाकरणाच्च भवनपत्यादिष्वर्वाक्तनेषु गम्यत एव, सेवार्त्तेनैवेति तु नात्रावधार्यते, संहननान्तरैरपि तेषु गमनात्, तत ऊर्ध्वं तु पश्चानुपूर्यैव कीलिकादिषु चतुर्षु संहननेषु प्रत्येकं द्वयोर्द्वयोः कल्पयोरवधिभूतयोर्वृद्धिः, यथा-- कीलिकया ब्रह्मलोकलान्तकौ यावद्गम्यते, अर्द्धनाराचेन शुक्रसहस्रारौ, नाराचेनानतप्राणतौ, ऋषभनार - चेनारणाच्युतौ, प्रथमेन तु वज्रर्षभनाराचसंहननेनाविशेषेण सर्वत्र गम्यते, यावत्सिद्धिरपि ॥ 119 ॥ संहननानि च संस्थानाविनाभावीन्यतो गाथात्रयेण संस्थानान्याह - समचौरंसनिग्गोह - साइ वामणय खुज्ज हुंडे य । जीवाण छ संठाणा, सवत्थ सलक्खणं पढमं ॥ 120 ॥ नाहीइ उवरि बीअं, तइअमहो पिट्टिउअरौरवजं । सिरगीवपाणिपाए, सुलक्खणं तं चउत्थं तु ॥ 121 ॥ विवरी पंचमगं, सवत्थ अलक्खणं भवे छहू~ / वृत्तिः ॥ 59 ॥ w.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ ganbhayanaratiria छहा, सुरा समा हुंडया सेसा ॥ 122 ॥ व्याख्या-संतिष्ठन्ते प्राणिनोऽनेनाकारविशेषेणेति संस्थानं, तत्षोढा समचतुरश्रं, न्यग्रोधपरिमण्डलं, सादि, वामनं, कुब्ज, हुण्डं चेति, एतानि च पडषि संस्थानानि भवन्ति जीवानाम् , अजीवानां तु रूपिणां 'परिमंडले य वेट्टे, तसे चौरंसें आयए ceva'tti प्न्य्च्धा। तत्र प्रथमं समचतुरनं संस्थानं सर्वावयवेषु लक्षणोपेतं, तथाहिसमा-लक्षणोपेताश्चतस्रोऽश्रयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत् समचतुरश्रं संस्थानं, समासान्तोऽत्,18 अत्राशू व्याप्ती इत्यस्य धातोरश्रिशब्दस्तालव्यशकारः कोणवाची । यदा त्वसु क्षेपणे इत्यस्य धातोरस्रशब्दो दन्त्यसकारोऽकारान्तः कोणवाची च, तदा समाश्चत्वारोऽस्रा यस्य तत्समचतुरस्रमिति 1 / तथा न्यग्रोध उपरि सम्पूओऽधस्तु हीनस्तथा यन्नाभेरुपरि लक्षणोपेततया संपूर्णमधस्तु न तथा तत् न्यग्रोधवत्परिमण्डलं यस्येति न्यग्रोधपरिमण्डलं 2 / आदिः इहोत्सेधाख्यो नाभेरधस्तनो भागः, सह आदिना वर्तत इति सादि । सादित्वं च सर्वेषामविशिष्टमतो विशेपणान्यथानुपपत्तेरादिरिह यथोक्तलक्षणो गृह्यते, तेन यन्नाभेरधो लक्षणेनोपपन्नमूर्ध्वं तु हीनं तत्सादीति 3 / यत्र पृष्ठमुदरमुरश्च वर्जयित्वा शिरोग्रीवापाणिपादे यथोक्तलक्षणं भवति, तद्वामनं ॥ 1 ॥ यत्र तु शिरोग्रीवापाणिपादं विहाय शेषावयवेपु(स) लक्षणं भवति तत् कुन्ज्॥5॥ केचित्त वामनकुब्जयोर्व्यत्ययेन लक्षणमाहुः । सर्वाव Jan Education For Private Personal use only w.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ saMgrahaNI // 60 // Jain Education Inten यवेष्वलक्षणं हुण्डं ॥ 6 ॥ एतान्येव संस्थानानि जीवानां विभागेन दर्शयति- 'गज्भयनरेत्यादि' नरास्तिर्यञ्चश्च उभयेऽपि गर्भजाः पोढा - पढ्धा पड्डिरपि संस्थानप्रकारैर्भवन्ति, सुराः सर्वेऽपि समाः - समचतुरस्रसंस्थानाः, शेषाः नारकैक। द्वित्रिचतुरिन्द्रियसंमूच्छिमपञ्चेन्द्रियतिर्यङ्गराः हुण्डसंस्थानाः तथा च प्रज्ञापना, "संमुच्छिमतिरिक्खजोणिअपंचिंदिअओरालिअसरीरे णं भन्ते ! किं संठाणसंटिए, पन्नत्ते ? गोअमा ! हुंडठाणसंठिए पन्नत्ते, गव्भवकंतिअतिरिक्खजोणिआणं पुच्छा, गोअमा ! छसंठाणसंठिआ पन्नत्ता, गब्भवकंतिअमणुस्साणं पुच्छा, गोअमा ! छसंठाणसंठिया, संमुच्छिममणुस्साण पुच्छा, गोयमा ! हुंडठाणसंठिआ पन्नत्ता' इत्यादि, कार्मग्रन्थिकास्तु संमूच्छिमति - रथां पट् संस्थानानि वर्णयन्ति । हुण्डत्वेऽपि च पृथिव्यतेजोवायुवनस्पतयो मसूरचन्द्रस्तिबुकविन्दुसूचीकलाप - | पताकाविचित्रसंस्थानाः । तथा 'वाउकाइआणं वेउचिआवि सरीरा पडागासंठिआ, पञ्चिन्दिअतिरिअनराणं वेउविआ अच्चुअंताणं देवाणं उत्तरवेउचिआ सरीरा नाणासंठाणसंठिआ पन्नत्ता । नारगाणं पुण उत्तरवेउविआवि हुंडठाणसंठिआ चेव" ॥ 120 ॥ 121 // 122 // गतं देवानां गतिद्वारं । अथैते देवाः स्वस्थानाच्युताः क्वागच्छन्तीत्यागतिद्वारमाह जंति सुरा संखाउअ, गब्भयपज्जत्तमणुअतिरिएसुं । वृत्तिः. ॥ 60 ॥ lainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ पजत्तेसु अ वायरभूदगपत्तेअगवणेसुं ॥ 123 ॥ व्याख्या-सुराः सामान्येन भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, खस्थानाच्युताः सङ्ख्यायुष्कगर्भजपर्याप्तवि शेषणविशिष्टेषु मनुजतिर्यक्षु तथा पर्याप्तवादरपृथिव्यपकायिकेषु पर्याप्त प्रत्येकवनस्पतिषु च यान्ति-उत्पद्यन्ते, शेपेषु तु सूक्ष्मपृथिव्यप्कायिकेषु साधारणवनस्पतिषु अपर्याप्तेषु बादरपृथिव्यप्प्रत्येकवनस्पतिषु तेजोवायुद्वित्रिचतुरिन्द्रियेषु असङ्ख्यातायुष्कसंमूछिमापर्याप्ततिर्यङ्नरेषु देवनारकेषु च नैवोत्पद्यन्त इति भावः ॥ 123 ॥ अत्रैव । विशेषमाह तत्थवि सणंकुमार-प्पभिई एगिदिएसु नो जंति । आणयपमुहा चविउं, मणुएसुं चेव गच्छति ॥ 124 ॥ अल् व्याख्या-तत्रापीति विशेषचिन्तायां, सनत्कुमारप्रभृतयः सहस्रारान्ता देवा एकेन्द्रियेषु नो यान्ति, शेपेषु,8 यथोक्ततिर्यङ्मनुष्येष्ववोत्पद्यन्त इत्यर्थः । तथा आनतप्रमुखा अनुत्तरान्ता देवाश्श्युत्वा उक्तरूपेषु मनुष्येष्वेव गच्छन्ति, नैकेन्द्रियेषु, नापि तिर्यविति भावः ॥ 124 ॥ इह च येषां देवानां यथा देव्युपभोगो येषां च सर्वथा नेत्येतदेवाह Jain Education in bal For Privale & Personal use only Ivww.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ वृत्तिः . संग्रहणी दो कप्प कायसेवी, दो दो दो फरिसरूवसद्देहिं । ॥ 61 ॥ चौरो मणेणुवरिमा, अप्पवियारा अणंतसुहा ॥ 125 ॥ व्याख्या-अत्र द्वौ कल्पाविति मर्यादायां, मञ्चाः क्रोशन्तीत्यादिवत् कल्पशब्देन तात्स्थ्यात्कल्पस्था देवाः, मततोऽयमों-भवनपत्यादय ईशानान्ताः देवाः क्लिष्टोदवेदानुभावात् मनुष्यवन्मैथुने निमजन्तः सर्वाङ्गीणं कायक्लेशजं स्पर्शानन्दमासाद्य तृप्यन्ति, नान्यथेति, कायेन मैथुनसेवनशीलाः कायसेविनः, तत ऊर्ध्वं द्वौ द्वौ द्वौ कल्पौर यथासङ्ख्यं स्पर्शरूपशब्दैश्चत्वारश्चानतादयः कल्पा मनसा मैथुनसेविन इति शेषः, तथाहि-सनत्कुमारमाहेन्द्रदेवा, मादेवीनां स्तनभुजोरुजघनादिगात्रसंस्पर्शमात्रेण सुरतजसुखमासादयन्ति, ब्रह्मलोकलान्तकसुराः सुरसुन्दरीणां मनोभवराजधानीस्थानीयं दिव्यमुन्मादजनक रूपमालोक्य सुरतसुखमुपभुजते, शुक्रसहस्रारदेवा रिम्सागोचरीकृतसुरविलासिनीनां गीतहसितसविलासभाषितभूषणादिध्वनिमाकर्ण्य कामसुखमवाप्नुवन्ति, आनतप्राणतारणाच्युतसुरास्तु रिम्सया यदैव देवीमनसि कुर्वन्ति तदैव ताः कृताद्भुतशृङ्गाराः स्वस्थानस्था एवोच्चावचानि चेतांसि धारयन्त्यो भोगायोपतिष्ठन्ते, ततस्ते तथावस्थास्ताः मनसैव संकल्प्य सुरतसुखमासादयन्ति । देव्यस्तु तथा कायसेवास्पर्शादिभिः सर्वत्र दिव्यप्रभावेण शरीरेषु शुक्रपुद्गलसञ्चारतः सुरतसुखमासाद्य तृप्यन्ति । तथा च प्रज्ञापना in Education Internationa For Privale & Personal use only b Page #139 -------------------------------------------------------------------------- ________________ "atthi णं भंते ! तेसिं देवाणं सुक्कपुग्गला? हता! अस्थि । तेणं भंते ! तासिं अच्छराणं कीसत्ताए भुजो भुजो परिणमंति? गोअमा! सोइंदिअत्ताए चक्खिदिअत्ताए घाणिदिअत्ताए रसणिदिअत्ताए फासिंदिअत्ताए इत्ताए कंतताए मणुन्नत्ताए मणामत्ताए सुभगत्ताए सोहग्गरूवजोवणगुणलावण्णताए एयासिं भुजो भुजो परिणमंति, जाव तत्थ णं जे ते मणपरिआरगा देवा तेसिं इच्छा मणे समुपजइ-इच्छामो णं अच्छराहिं सद्धिं मणपरिआरणं करित्तए, तओ णं तेहिं देवेहिं एवं मणसि कए समाणे खिप्पामेव ताओ अच्छराओ, तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ पहारेमाणीओ चिट्ठन्ति, तओणं ते देवा ताहिं अच्छराहिं सधि मणपरिआरणं करेंति, सेसं निरवसेसं तं चेव जाव भुजो भुजो प्रिन्न्म्ण्ति"| तत्र 'अत्थित्ति' सन्ति शुक्रपुद्गलाः, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतवः, 'कीसत्ताएत्ति' कीदृक्खरूपया 'भूयो भूय' इति यदा यदा क्षरन्ति तदा तदा इत्य्र्थ्ः। तथा उपरितनौवेयकानुत्तरसुरा अप्रत्रीचारा:-मैथुनसेवारहिता, अत्यन्तमन्दपुंवेदोदयत्वान्मनसाऽपि न स्त्रीः प्रार्थयन्त इत्यर्थः । एते च सर्वे यथोत्तरमनन्तगुणसुखभाजः, तथाहि-कायसेविभ्योऽनन्तगुणसुखाः स्पर्शसेविनस्तेभ्योऽनन्तसुखा रूपसेविनस्तेभ्योऽनन्तसुखाः शब्दासेविनस्तेभ्योऽनन्तसुखा मनःसेविनतेभ्योऽप्यनन्तसुखा अप्रवीचाराः, प्रतनुमोहोदयतया प्रशमसुखान्तीनत्वात् । यद्येवं कथं न ते ब्रह्मचारिणः उच्यन्ते? तथा भवस्वभावतश्चारित्रपरिणामाभावात् ॥ 125 ॥ प्रवीचारसुखादुपशमसुखस्याऽऽनन्त्यमुक्तं, तदेवाह CONCHCRACANCRECER-CANCCANCSC wain Education in For Private Personal Use Only # ww.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ मंग्रहणी हात्तः. ॥ 32 ॥ जं च कामसुहं लोए, जं च दिवं महासुहं । वीअरायसुहस्सेअं, णंतभागंपि नग्घई ॥ 126 ॥ गतार्थः श्लोकः, नवरं विशेपेण इतः-सर्वथैवापगतोऽत्यन्तमन्दीभूतो वा रागो मायालोभरूपो यस्य स वीतरागः, रागापगमे च क्रोधमानात्मकद्वेषापगमोऽपि लभ्यत एव, क्षपक श्रेण्यावक्षीणद्वेषस्य रागक्षयायोगात् । ततो विगतरागद्वेषस्य यत्प्रशमसुखं तस्यानन्ततममपि भागमेतदुक्तरूपं कामजं सुखं नाति-न लभते ॥ 126 ॥ देवीनामुत्पत्तिस्थानाद्याह उववाओ देवीणं, कप्पदुगं जाव परौ सहस्सारा । गमणागमणं नत्थि a, अचुअपरओ सुराणंपि ॥ 127 ॥ व्याख्या-भवनपतीनारभ्य यावत्सौधर्मेशानकल्पद्विकं तावद्देवीनामुपपातो-जन्म, नोवं, देवानां तूपपातः सर्वत्र भवत्येव, सनत्कुमारादिदेवानां च सुरताभिलाषे सौधर्मादीशानाचापरिगृहीता देव्यः सहस्रारं यावद्गच्छन्ति । / सहस्राराच परतो गननमागमनं च देवीनां नास्ति । तथा च मूलसङ्ग्रहणीटीकायां हरिभद्रसूरि:-"देव्यः khalvapariya Jan Education internationa For Privale & Personal use only Page #141 -------------------------------------------------------------------------- ________________ Jain Education In हीताः सहस्रारं यावद्गच्छन्तीति" / तथा भगवानार्यश्यामोऽपि प्रज्ञापनायामाह - " तत्थ णं जे ते मणपरिआरगा । देवा तेसिं इच्छा मणे समुप्पज्जइ - इच्छामो णं अच्छराहिं सद्धिं मणपरिआरणं करितए, तओ णं तेहिं एवं । मणसि कए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ 2 चिट्ठति, तओ णं ते देवरा ताहिं अच्छराहिं सद्धिं मणपरिआरणं करेंति" इत्यादि । तत्र प्रवीचारणार्थ - | मध्यानतादौ देवीनां गत्यागती न स्तः 'आरणयाच्चुआओ, गमणागमणं तु देवदेवीण' मित्यादिपूर्वसंग्रहणीगतप्रक्षेपगाथायास्तु संवादं न पश्यामः । तथा अच्युतात्परतः सुराणामपि, आस्तां देवीनां गमागमौ न स्तः, तत्राधस्तनानामूर्ध्वं शक्त्यभावादुपरितनानां त्विहागमने प्रयोजनाभावात् । ग्रैवेयकानुत्तरसुरा हि जिनजन्ममहिमादिष्वपि नात्रागच्छन्ति, किन्तु स्थानस्था एवं भक्तिमातन्वते । संशयप्रभे चावधिज्ञानतो भगवत्प्रयुक्तानि मनोद्रव्याणि साक्षादवेत्य ततस्तदाकारान्यथानुपपत्त्या जिज्ञासितमर्थ निश्चिन्वन्ति, न चान्यत् प्रयोजनं, तन्न तेपामिहागमः ॥ 127 ॥ अथ वैमानिकेषु किल्विषिकाणामाभियोग्यानां च देवानां स्थित्यादिकमाह तिपलिअ तिसार तेरस - सारा कप्पदुग तइअ लंताहो । किञ्चिसि न हतुवरिं, अच्चुअपरओभिओगाई ॥ 128 ॥ Page #142 -------------------------------------------------------------------------- ________________ संग्रहणी- ॥ 63 ॥ व्याख्या-किल्विपिकाः-अशुभकर्मकृतश्चाण्डालप्राया देवास्ते त्रिपल्योपमादिस्थितयः, क्रमात् कल्पद्विकादेरधोवृत्तिः. बसन्ति, तथाहि-त्रिपल्योपमस्थितयस्ते सौधर्मेशानयोरधो वसन्ति, एवं त्रिसागरोपमायुषः सनत्कुमारस्याधः, त्रयोदशसागरोपमायुषो लान्त्क्स्याध्ः। एते च किल्बिषिका 'न होतुवरि ति, लान्तकादूर्व नैवोत्पद्यन्ते, अच्युतात्परतस्त्वाभियोग्या-दासप्राया आदिशब्दात् प्रकीर्णकादयश्च नोत्पद्यन्ते । इदमुक्तं भवति-अवेयकानुत्तरेषु सर्वेपामपि देवानामहमिन्द्रत्वेन शेषाणामपि सामानिकादिदेवभेदानामभाव इति ॥ 128 ॥ अथापरिगृहीतदेव्यो(येपु) |विमानेषुत्पद्यन्ते तत्संख्यां दर्शयन् यदायुर्विशिष्टा एता येषां देवानामुपभोगाय भवन्ति, तदेतद्दाथाचतुष्टयेनाह अपरिग्गहदेवीणं, विमाणलक्खा छ हूंति सोह्म्मे। पलिआई समयाहिय, ठी जासिं जाव दस पलिया ॥ 129 ॥ ताओ सणंकुमाराणेवं वड्डन्तिपलिअदसगेहिं । जा बंभसुक्कआणयआरणदेवाण पन्नासा ॥ 130 ॥ ईसाणे चौलक्खा, साहिअपलिआइ समयाहिअठिई । Jain Education For Privale & Personal use only C ww.jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ RAA% jA panarapalia जासिं, ताओ माहिंददेवाणं ॥ 131 ॥ एएण कमेण भवे, समयाहिअ पलिअदसगवुडीए । लंतसहसारपाणयाच्चुअदेवाण पणपन्ना ॥ 132 ॥ व्याख्या-न विद्यते परिग्रहो यासां ता अपरिग्रहा-अपरिगृहीतास्तासां देवीनां केवलानामुत्पत्तिस्थानभूतानि । विमानानि पटू लक्षाः सौधर्मे भवन्ति, एषु च विमानेषु यासां देवीनां पूर्णमेकं पल्योपमं स्थितिस्ताः सौधर्मदेवा-2 नामेवोपभोग्या, यासां तु पल्योपमादिः पल्योपममादिं कृत्वा समयाधिका एकद्वित्रिसंख्यातासङ्ख्यातसमयैरभ्य|धिका स्थितिर्यावत् पूर्णानि दश पल्योपमानि ताः सर्वा अपि 'सणंकुमाराणंति' 'तात्स्थ्यात्तद्यपदेश' इति सनत्कुमारदेवानां भोग्या, उपरितनदेवास्तु ताः सर्वथा नेच्छन्ति । एवं प्रागुक्तक्रमेण एकद्वित्रिसंख्यातासंख्यातसमयवृद्धिरूपेण वर्धमानैः पल्योपमानां दशकैर्यावत्पश्चाशत्पल्योपमानि भवन्ति तावद् ब्रह्मलोकशुक्रानतारणदेवानां क्रमेण भोग्या देव्यो भवन्ति । इयमत्र भावना-याः सौधर्मे देव्यः पल्योपमदशकादूय समयादिवृया यावद्विंशतिपल्योपमस्थितिकास्ता ब्रह्मलोकदेवानां भोग्या, ऊर्य समयादिवृद्ध्या यावत्रिंशत्पल्योपमस्थितयः शुक्रदेवानां भोग्याः, *34-3GEGASC-S Jan Education inte Aurjainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ सग्रहणी ताततः समयादिवृद्धा यावच्चत्वारिंशत्पल्योपमस्थितय आनतदेवानां स्वस्थानस्था एव प्रवीचारणाप्रवृत्तमनोव्यापा रालम्बनं भवन्ति, ततः समयादिवृद्ध्या यावत्पञ्चाशत्पल्योपमस्थितय आरणदेवानामिति । ईशाने त्व्प्रिगृहीत्॥ 64 ॥ देवीनां चत्वारि विमानलक्षाणि, तेषु यासां साधिकं पल्योपमं स्थितिस्ता ईशानदेवानामेव भोग्याः, ततः साधि कपल्योपमादूर्व समयादिवृद्ध्या यावत्पञ्चदश पल्योपमानि यासां स्थितिस्ता माहेन्द्रदेवानां, तदनन्तरमेतेनोक्तक्रमेण समयाद्याधिक्यतः पल्योपमदशकानां वृद्ध्या हेतुभूतया लान्तकादिदेवानां तावद्भोग्या देव्यो यावदच्युतदेवभोग्यदेवीनां भवेत्पल्योपमानां पञ्चपञ्चाशत् , तथाहि-या ईशानदेव्यः पञ्चदशपल्योपमेभ्य ऊर्य समयादिवृद्धा यावत्पञ्चविंशतिपल्योपमस्थितयस्ता लान्तकदेवानां भोग्याः, पञ्चविंशतेः ऊर्ध्वं यावत्पञ्चत्रिंशत्पल्योपम|स्थितयः सहस्रारदेवानां भोग्याः, ततो यावत्पञ्चचत्वारिंशत्पल्योपमस्थितयः प्राणतदेवानां khasthAnasthAzcittAlaPmbanaM भवन्ति, ततो यावत्पञ्चपञ्चाशत्पल्योपमस्थितयोऽच्युतदेवानामिति ॥ 129-130-131-132 // अथ बालेश्याभिधानपूर्वकं देवानां लेश्याविभागमाह RECAUSERICASSESSMS किण्हा नीला काऊ, तेऊ पम्हा य सुक्क लेसा y। भवणवण पढमचौलेस जोइस कप्पङगे तेऊ ॥ 133 ॥ wain Education intamational For Private Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ कप्पतिअपम्हलेसा, लंताइसु सुक्कलेस हुंति सुरा । व्याख्या-लिश्यते श्लिष्यते जीवः कर्मणा सहाभिरिति लेश्याः, कृष्णादिद्रव्यसाचिव्यादात्मनः शुभाशुभाः परिणामाः । उक्तं च-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥ ॥ 1 ॥ " एवं चैता यद्यपि भावलेश्या एव तथाऽपीह तद्धेतवोऽवस्थिताः कृष्णादिद्रव्यरूपा द्रव्यलेश्या एव प्रतिप-3 त्तव्याः, न भावलेश्याः, तासामनवस्थितत्वात्, नापि बाह्यवर्णरूपा, बाह्यवर्णस्य देवानामुक्तत्वाद्वक्ष्यमाणत्वाच, एतच नारकलेश्याभिधानप्रस्तावे व्यक्तीकरिष्यते । एताश्च पद, कृष्णा नीला कापोता तेजः पद्मा शुक्ला चेति । / 4 / तत्र भवनवासिनो बनचराश्च प्रथमाश्चतस्रो लेश्या येषां ते प्रथमचतुर्लेश्याः, कृष्णा नीला कापोता तैजसी चैषां लेश्या भवन्तीत्यर्थः । तत्रापि परमाधार्मिकाः kRssnnleshyaaH। तथा ज्योतिश्चके कल्पद्विके च-सौधर्मेशानरूपे तेजोलेश्याका देवाः ॥ 133 ॥ तथा कल्पत्रिके सनत्कुमारमाहेन्द्रब्रह्मलोकास्ये देवाः पालेश्याः, तत ऊर्ध्व लान्तकादिप्वनुत्तरान्तेषु देवाः शुक्ललेश्या भवन्ति, सर्वापि च लेश्या यथोत्तरस्थानं विशुद्धविशुद्धतरा बोद्धव्या, भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं पडपि भवन्ति । तथा च तत्त्वार्थटीकायां हरिभद्रसूरिः 'भावलेश्याः पडपीप्यन्ते देवानां प्रतिनिकायमिति" ॥ in Education International For Privale & Personal use only Page #146 -------------------------------------------------------------------------- ________________ saMgrahaNI - // 65 // Jain Education Int xxxxx वैमानिकदेवानां वर्णविभागं गाथापश्चिमार्द्धेनाह कणगाभपउम केसर - वण्णा दुसु तिसु उवरि धवला ॥ 134 ॥ व्याख्या - अत्रापि सुरा इतिसम्बन्धात् द्वयोः - सौधर्मेशानयोर्देवाः कनकाभाः - सुवर्णत्वगिव रक्तच्छायाः, तथा त्रिपु - सनत्कुमार माहेन्द्रनललोकेषु पद्मकेसरवगौराः, तत ऊ लान्तकादिष्वनुत्तरान्तेषु शुक्लाः, यथोत्तरं शुक्शुक्त रशुक्लतमावदातवर्णाः, न चैवं 'सोहम्मीसाणदेवा कणगत्तयरत्ताभा, सणकुमारमाहिंददेवा पउमपम्हगोरा, वंभलोगलंतगदेवा अलमहुअपुष्वण्णाभा सेसेसु सुकिलत्ति' अस्य जीवाभिगम सूत्रस्य व्याघातः, यतो ब्रह्मलोकदेवाः परिणत तराईमधूकपुष्पवर्णाभा अपि सन्तो मनाग् गौरत्वचस्ततः पद्मपक्ष्म गौरेष्वन्तर्भवन्ति । लान्तकदेवास्त्वपरिणततरार्द्रमधूकपुष्पवर्णाभा अपि प्राय आपाण्डुतनव इति शुक्लेप्यन्तर्भवन्ति, एवं चार्द्रमधूकपुष्पवर्णाभत्वमुभयत्राप्यविरुद्धमिति ॥ 134 ॥ देवानामेवाहारोच्छ्रासविधिमाह - दसवास सहरसाई, जहन्नमाउं धरन्ति जे देवा । तेसि च उत्थाहारो, सत्तहि~ थोवेहि~ ऊसासो ॥ 135 ॥ *** % वृतिः ॥ 65 ॥ Www.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Education Inte व्याख्या- ये देवा भवनपतयो व्यन्तराश्च जघन्यं दशवर्षसहस्राण्यायुर्द्धरन्ति तेषामाहाराभिलापश्चतुर्थादित ( अर्थात् ) अहोरात्रादुत्पद्यते, सति चाहाराभिलाषे तन्मात्रोपस्थितसर्वेन्द्रियाह्लादिमनोज्ञपुद्गलेभ्यस्तृप्यन्ति । तथा । सप्तभिस्तोकैर्वक्ष्यमाणैरुच्छासः -- शरीरान्तर्गतप्राणरूपपवनोत्सर्पणं, सप्तसप्तस्तोकातिक्रमे एवोच्छ्सन्ति, शेषकाल च तदावाधया रहिताः स्तिमिता एव तिष्ठन्तीत्यर्थः ॥ 135 ॥ अथ स्तोकस्य तत्प्रसङ्गालव मुहूर्त्तयोश्च मानमाह- आहिवाहिविमुक्कस्त, नीसासूसास एगगो । पाणू सत्त इमो थोवो, सोवि सत्तगुणो लवो ॥ 136 ॥ लवाण सत्तहत्तरीए, होइ मुहुत्तो व्याख्या - आधिः - मनोबाधा, व्याधिः- शरीरमन्दता, ताभ्यां विमुक्तस्य, विशब्दा चिन्ताश्रमादिमात्रेणापि रहितस्य, सामर्थ्यान्मनुष्यस्यैकको निःश्वासयुक्तः उच्छ्वासः प्राणोऽभिधीयते, शोकादिभिरखास्थ्ये निःश्वासोच्छ्रासोन्यथाऽपि स्यादित्याधिव्याधिविमुक्तस्येत्युक्तं । सप्त इमे प्राणाः स्तोकः, सोऽपि स्तोकः सप्तगुणो लवः ॥ 136 ॥ लवानां च सप्तसप्तत्या मुहूर्त्ती-घटिकाद्वयरूपो भवति । अस्मिंश्च मुहूर्त्ते आवलिकानामेका कोटी सप्तषष्टिर्लक्षाः सप्तसप्ततिः । 3 % %% w.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ संग्रहणी सहस्राः द्वे शते पोडशाधिके । उक्तं च, एगा कोडी सत्तष्टिलक्खा सत्तत्तरीसहस्सा य |दो य सया सोलहिआ, वृत्तिः , आवलिआणं मुहुत्तंमि ॥ 9 ॥ ' / __ अथैकस्मिन् मुहूर्ते अहोरात्रे च प्राणसंख्यामाह इमंमि उसासा । सगतीससय तिहुत्तर, तीसगुणा ते अहोरत्ते ॥ 137 ॥ लक्खं तेरस सहसा, नौअसयंव्याख्या-सप्तभिः प्राणैरेकःस्तोकः, सप्तभिश्च स्तोकैरेको लव इति सप्त सप्तभिर्गुण्यन्ते, जाता एकोनपञ्चाशत् , सा हैलवानां सप्तसप्तत्या गुण्यते, जाता अस्मिन्मुहूर्ते उच्छासाः सप्तत्रिंशत् शतानि त्रिसप्तत्यधिकानि 3773,eksmiNshcaaho-|| राने त्रिंशन्मुहूर्ता भवन्ति इत्येकमुहूर्तगतोच्छासास्त्रिंशता गुण्यन्ते, जाता अहोरात्रे ते उच्छासा लक्षमेकं त्रयोदश सहस्रा नवत्यधिकं च शतमिति 113190 / यदा तु मासे उच्छाससंख्या ज्ञातुमिष्यते तदा ते एवाहोरात्रगतोच्छ्रासा हमासे त्रिंशदहोरात्राणीति त्रिंशता गुण्यन्ते, ततो भवन्ति । (त्रयस्त्रिंशलक्षाः पञ्चनवतिः सहस्राः सप्त च शतानि, वर्षे तमासा द्वादशेति द्वादशभिर्गुणिते)वर्षे उच्छासाश्चतस्रः कोट्यः सप्त लक्षाः अष्टाचत्वारिंशत्सहस्राः चत्वारि शतानिट074-18 8400, एते च शतगुणा वर्षशते भवन्त्युच्छासाः चत्वारि कोटिशतानि सप्त कोटयः अष्टाचत्वारिंशल्लक्षाश्चत्वारिंशत् SCARSAMMAR lain Education International For Privale & Personal use only Page #149 -------------------------------------------------------------------------- ________________ Jain Education Int सहस्राः 4074840000, एवं वर्षसहस्रादिष्वपि भावनीयं ॥ साम्प्रतं सागरोपमसंख्यया आहारोच्छ्वासयोः कालमानमाह अयर संखया देवे । पक्खेहिं ऊसासो, वाससहस्सेहिं आहारो ॥ 138 ॥ व्याख्या - 'देवेत्ति' देवानां मध्ये यस्य देवस्य यावन्त्यतराण्यायुस्तस्य तावद्भिः पक्षैरुच्छ्रासस्तावद्भिर्वर्षसहस्रैरा-हारो, यथैकसागरोपमायुपश्चमरस्य पक्षेणोच्छ्वासो वर्षसहस्रेणाहारो यावत्सर्वार्थे त्रयस्त्रिंशता पक्षैरुच्छ्रासस्त्रयस्त्रिंशता वर्षसहस्रैराहारः ॥ 138 ॥ अथ वर्षसहस्रदशकस्थितेरूर्ध्वं यावत् सागरोपममसम्पूर्णम्, एतावत्यंतराले आहारोच्छ्वासकालमानमाहदसवास सहस्सुवरिं, समयाई जाव सागरं ऊणं । दिवसमुहुत्तपुहुत्ता, आहारुसास सेसाणं ॥ 139 ॥ व्याख्या-येषामुक्तेभ्यः शेषाणां देवानां दशवर्षसहस्रेभ्य ऊर्ध्वं समयादि - समयावलिकामुहूर्त्तदिवसमाससंव। त्सरयुगैक द्वित्र्यादिपल्योपमरूपं यावत्किञ्चिदूनं सागरोपममायुस्तेषां दिवसपृथक्त्वादाहारो, मुहूर्त्त पृथक्त्वादुच्छ्वासः । | पृथक्त्वमागमभापया द्विप्रभृतिरानवभ्यः संख्योच्यते । सूत्रे च 'पुहुत्तति' एकवचननिर्देशो जात्यपेक्षः, ततोऽयं %%%%%% Page #150 -------------------------------------------------------------------------- ________________ saMgrahaNI // 67 // Jain Education Inte a भावार्थी - दशवर्षसहस्रेभ्य ऊर्ध्वं समयादिवृद्धौ यथाक्रममाहारोच्छ्वास योर्दिवस मुहूर्त्त पृथक्त्वानि तावद्वर्धनीयानि यावत्पूर्ण सागरोपमायुषां पक्षादुच्छ्रासो वर्षसहस्रादाहार इति भावना ॥ 139 ॥ अथ 'भावाहारो तिविहो, ओए लोमे य पक्खेवे' इत्यागमात् आहारस्त्रिविधः, स च कथं स्यादित्याह - सरिरेणोआहारो, तयाइ फासेण लोमआहारो । पकखेवाहारो पुण, कावलिओ होइ नायवो ॥ 140 ॥ व्याख्या - शीर्यते उत्पत्तिक्षणादूर्ध्वं प्रतिक्षणं नश्यतीति शरीरं, तेनैव केवलेन य आहार स ओजआहारः, इदमुक्तं भवति - यद्यपि शरीरमोदारिकवैक्रियाहारकतैजसकार्मणभेदात् पञ्चधा, तथापीह तैजसेन तत्सहचारिणा कार्मणेन च शरीरेण पूर्वशरीरत्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशं प्राप्तो जन्तुर्यत् प्रथम मौदारिकादिशरीरयोग्यान् । पुद्गलानाहारयति यच्च द्वितीयादिसमयेष्यौदारिकादिमिश्रेणाहारयति यावत् शरीरनिष्पत्तिः, यदुक्तम् - " जोएण कम्मएणं, आहारेइ अनंतरं जीवो । तेण परं मीसेणं, जाव सरीरस्स निष्पत्ती ॥ 1 ॥ " एष सर्वोऽप्योजस्तैजसशरीरं तेनाहार ओजआहारः । तथा त्वचा त्वगिन्द्रियेण स्पर्शनेन य आहारः- शरीरोपष्टम्भक पुद्गलादानं स लोमभिः - | लोमरन्त्रैराहारो लोमाहारः । यः पुनराहारः कावलिकः कवलैर्निष्पन्नो भवति, स मुखे कवलादेः प्रक्षेपात् प्रक्षेपाहारो ज्ञातव्यः ॥ 140 ॥ वृत्ति:. ॥ 67 ॥ Page #151 -------------------------------------------------------------------------- ________________ अथ यस्यामवस्थायां जीवानां य आहारस्तदाह ओआहारा सत्वे, अपजत्त पजत्त लोमाहारो। सुरनिरएगिदि विणा, सेस भवत्था सपक्खेवा ॥ 141 ॥ व्याख्या-ओजः उत्पत्तिदेशे खशरीरयोग्यः पुद्गलसंघातस्तदाहारयन्ति, यद्वा ओजस्तैजसशरीरं तेनाहारो येषामित्योजआहाराः, सर्वे एकेन्द्रियादयः पञ्चेन्द्रियान्ता अपर्याप्ताः, अपर्याप्तत्वं च शरीरपर्याप्तिमपेक्ष्य, नाहारपर्याप्ति, तदपर्याप्तकानामनाहारकत्वात् , सर्वाभिः खयोग्यपर्याप्तिभिरपर्याप्ता ओजआहारा इत्यन्ये, तदयुक्तं, यदृद्धाः, "शरीरपर्याप्तेरारभ्य यथायोग्यमङ्गप्रत्यङ्गैर्लोमाहारतः समन्ततः पुद्गलादानमिति" / तथा शरीरपर्याप्त्या पर्याप्ताः सर्वे जीवा लोमाहाराः, तथा सुरान्नैरयिकानेकेन्द्रियांश्च विना शेषा भवस्था द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियतिर्यनराश्च सप्रक्षेपाः, सत्यभिलापे कवलाहारोऽप्येषां भवतीत्यर्थः । सुरनारकैकेन्द्रियाणां तु नास्ति प्रक्षेपः, ते हि पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीति कृत्वा लोमाहारा भवन्तीत्यर्थः । तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति, नारकाणां त्वशुभाः, तांश्चाहार्यमाणपुद्गलान् विशुद्धावधिचक्षुर्भावादनुत्तरसुरा एव जानन्ति पश्यन्ति, न पुन रकवेयकान्तदेवाः ॥ 141 ॥ lain Education For Privale & Personal use only * w.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 68 ॥ OMGASCCCCCESSSSSSCRECANSACC आहारगतमेव विशेषमाह सञ्चित्ताचित्तोभयरूवो आहार सबतिरिआणं । सवनराणं च तहा, suraneraiANa अञ्चित्तो ॥ 142 ॥ व्याख्या-सर्वेषां तिरश्चां सर्वेषामपि च नराणामाहारः सचित्ताचित्तोभयरूपस्त्रिविधोऽपि भवति । कदाचित् सचित्तः कदाचिदचित्तः कदाचिदुभयखभाव इत्यर्थः । सुरनैरयिकाणां पुनराहारः सदैवाचित्त एव ॥ 142 ॥ तथा आभोगाणाभोगा, सवेसि होइ लोमाहारो। निरयाणं अमणुन्नो, परिणमै सुराण स मणुन्नो ॥ 143 ॥ व्याख्या-आभोगनमाभोगोऽभिप्रायः, तत्रापर्याप्तावस्थायां सर्वेषामपि जन्तूनामाहारोऽनाभोगनिवर्तितः, प्रावटकाले प्रचुरतरमूत्राघभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् , पर्याप्तानां पुनः सर्वेषां लोमाहारः सततमुपजायमान है आभोगतोऽनाभोगतश्च भवति, स उपजायमानः कदाचित्संवेद्यते, कदाचिन्नेति भावः । नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धीनामाभोगमान्द्याद्वस्तुतोऽनाभोगनिवर्तित एव, यदागमः-"एगिदिआणं no Abhoganiva Jain Education inte For Privale & Personal use only wir.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ ttie, annaabhognivttite"| 'tatra निरयाणां' नारकाणां स लोमाहारोऽमनोज्ञः-प्रतिकुलकर्मोदयवशादमनोज्ञतया परिणमति । सुराणां तु मनोज्ञः, शुभकर्मोदयवशतो मनोज्ञतया परिणमति, ततश्चैषां तृप्तिपूर्वः परमसन्तोषो जायते,अतश्चैत एव समये मनोभक्षिणोऽभिधीयन्ते न नारकाः ॥ 143 ॥ अथाहारप्रस्तावान्नारकतिर्यकराणामाहारकालमानमाह तह विगलनारगाणं, अंतमुहुत्ता स होइ उक्कोसा। पंचिंदितिरिनराणं, साहाविय छट्टाट्ठमओ ॥ 144 ॥ व्याख्या-तथा विकलानां द्वित्रिचतुरिन्द्रियाणां नारकाणां चाहारे गृहीते सति भूयः स आहार-आहाराभिलाष उत्कर्षतोऽन्तर्मुहूर्तादूर्ध्वमुपजायते । एकेन्द्रियाणां त्वाहाराभिलापः सन्तत इति तदन्तरं नोक्तं, तथा चार्यश्यामः "पुढविकाइआणं भंते ! केवैकालस्स आहारट्टे समुप्पजइ ? go0 अणुसमयं अविरहिए, एवं जाव वणस्सैकाइआ" इति । तथा पञ्चेन्द्रियतिरश्चां नराणां चोत्कर्षतः स्वाभाविक आहारः क्रमात् षष्ठादष्टमाच्च जायते । तिरश्चामहोरात्रद्वयातिक्रमादित्यर्थः, मनुष्याणां अहोरात्रत्रयातिक्रमादित्यर्थः । एतचोत्कृष्टमाहारान्तरं देवकुरूत्तरकुरुपु सुषमसुषमायां भरतैरावतयोश्च (त्रि) पल्योपमायुषामवसेयं, न shessaannaaN। तथा स्वाभाविकग्रहणादिदं तिर्यपञ्चे SCRCCCC C lain Education intamational For Privale & Personal use only _____ Page #154 -------------------------------------------------------------------------- ________________ 4%25% स्ण्ग्र्ह्न्नी॥69॥ C न्द्रियाणां मनुष्याणां चाहाराभिलाषान्तरपरिमाणं तपोरोगाद्यभावे खभावसिद्धमिति प्रतिपत्तव्यं, तपोरोगादि- वृत्तिः . भावे तु यथासम्भवं मासद्विमासाद्यपि स्यादेव । उच्छासस्तु नारकाणां सततं, एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यकाणां त्वनियतमात्रः ॥ 144 ॥ अथ के जीवा अनाहारकाः, के चाहारका ? इत्याह विग्गहगैमावन्ना, केवलिणो समोहया अजोगी अ । सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ 145 ॥ व्याख्या-विग्रहगतिः-भवाद्भवान्तरे विश्रेण्या गमनं, तामापन्नाः-प्राप्ताः सर्वेऽपि जीवास्तथा केवलिनः समु-12 द्धताः-कृतसमुद्घातास्तथा अयोगिनः-शैलेश्यवस्थास्तथा सिद्धाः-क्षीणकाष्टकाः, स्र्वेऽप्येतेऽनाहार्काः। एतद्यति-18 रिक्ताः शेषाः स्र्वेऽप्याहार्काः। तत्र विग्रहापन्नाः उत्कर्षतो वक्ष्यमाणनीया चतुरः समयान्, केवलिनः समुद्घातेराष्टसासयिके तृतीयचतुर्थपञ्चमरूपान् केवलकार्मणयोगयुतान् त्रीन् समयान् , अयोगिनः शैलेश्यवस्थायामन्तर्मुहूर्त, सिद्धाः साद्यपर्यवसितं कालमनाहारका इति ॥ 145 ॥ अथ प्रसङ्गाद्देवानामेव खरूपमाह lain Education inte! For Privale & Personal use only B w.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ केसहिमंसनहरोमरुहिरवसचम्ममुत्तपुरिसेहिं । रहिआ निम्मलदेहा, सुगंधिनीसासगयलेवा ॥ 146 ॥ अंतमुहुत्तेणं चिअ, पजत्ता तरुणपुरिससंकासा । सवंगभूसणधरा, अजरा निरुआ समा देवा ॥ 147 ॥ व्याख्या-सर्वेऽपि देवाः प्राग्भवोपात्तशुभकर्मोदयप्रभावात्सदैव केशास्थिश्मथुनखरोमरुधिरवसाचर्ममूत्रपुर रहिताः, तथा निर्मलदेहा-अवदातशरीरपुद्गलाः, सुगन्धिनिःश्वासा-विशिष्टपरिमलाभिराममुखमारुताः, गतलेपा जात्यखर्णवत् रजःप्रखेदाधुपलेपरहिताः, उपलक्षणं चेदं, तेन सर्वोत्तमवर्णगन्धरसस्पर्शसौभाग्यादिगुणग्रामाभितारामविग्रहास्ते इति । तथा उत्पत्तिसमये अन्तर्मुहूर्तेनैव पर्याप्ताः सन्तस्तरुणपुरुषसंकाशा-अत्यन्ततरुणपुरुषतुल्या, न मनुष्यवत्पुरन्ध्रिगर्भाधिवासजन्मादिक्रमेण, सर्वाङ्गेषु-शिरःप्रभृतिषु तदवयवेषु च कर्णग्रीवादिषु, भूषणधराः, अजरा-अवस्थितयौवनाः, नीरुजः-काशश्वासादिरहिताः, समाः समचतुरस्रसंस्थानाः ॥ 147 ॥ तथा AGARCARRORESEARCOACCESCRENSACT lain Education Inter For Privale & Personal use only M ainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ॥ 70 ॥ अणिमिसनयणा मणकज्जसाहणा पुप्फ्दाममिलान्ना। चौरंगुलेण भूमि, न छिवंति सुरा जिणा विंति ॥ 148 ॥ व्याख्या-सर्वे सुराः स्वभावतोऽनिमिषनयना-निमेषरहितलोचना, अपरिमितसामर्थ्यान्मनसा कार्य साधयन्तीति मनःकार्यसाधना, नन्द्यादित्वादनः, 'पुप्फदामामिलाणत्ति' प्राकृतत्वादम्लानपुष्पदामानोऽम्लानवक्षःस्थलाद्यालम्बितपुष्पमाला इत्य्र्थ्ः। पृथ्वीतलमवतीर्णाश्चतुरङ्गुलेन-चतुर्भिरङ्गुलैर्भूमि न स्पृशन्तीति जिना युवते ॥ 148 ॥ अधुना यतो हेतोः सुरा इहागच्छन्ति तमाह ___पंचसु जिणकल्लाणेसु चेव म्ह्रिसित्वान्नुभावाओ। जम्मंतरनेहेण य, आगच्छंती सुरा इहई ॥ 149 ॥ व्याख्या-स्पष्टा, नवरं तीर्थकृत्कल्याणकेषु-गर्भजन्मत्रतज्ञानमोक्षलक्षणेषु, महर्षेस्तपोऽनुभावात् , जन्मान्तरले हेन च शालिभद्रादिपित्रादय इव, चशब्दादमर्षादिभ्यः सङ्गमकादय इव ॥ 149 ॥ यथोक्तनिमित्तमन्तरेणान्यदा किमिति देवा नागच्छन्तीत्याह CHECCCCCCORMACOM // 70 lain Education International For Privale & Personal use only Page #157 -------------------------------------------------------------------------- ________________ Jain Education Inte संकंत दिवपेमा, विसयपसत्ताऽसमत्तकत्तव्वा । हणमणुअज्जा, नरभवमसुहं न इंति सुरा ॥ 150 ॥ ते व्याख्या - 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् सर्वत्र हेतौ प्रथमा, ततः संत्रा - अन्तदिव्यप्रेमत्वादित्यादि योज्यं, भावार्थस्तु यदैव दिवि देवा उत्पद्यन्ते, तदैव तेषामत्यन्तरम्यासु देवाङ्गनासु दिव्यं प्रेम संक्रामति । तथा विषयेषु स्वर्गसम्बन्धिबिच्छामात्रोपनतेषु रम्यरूपरसगन्धस्पर्शशब्देषूत्पत्त्यनन्तरमेव प्रसक्ता - अत्यन्तासक्ता भवन्ति । अत एवासमाप्तकर्त्तव्याः तत्तन्मज्जनकप्रेक्षण के क्षणादिकर्त्तव्यपरम्परायाः असमाप्तेः, तथा - 'अणहीणमणुअकज त्ति प्राकृतत्वान्मनुजानधीन कार्याः, अचिन्त्यशक्तितया विनापि मनुष्यान् स्वयमेव खप्रयोजन निष्पादनात् । तत एभिः कारणैर्नरभवं - मनुष्यलोकमशुभं - अशुभगन्धं नायान्ति सुराः ॥ 150 ॥ एतदेव व्यक्ति चत्तारि पंच जोअणसयाइ~ गंधो उ मणुअलोअस्स । उडुं वचै जेणं, न उ देवा तेण Avanti ॥ 151 ॥ w.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 71 ॥ SCARSACROCESSOREOGROGREELCA व्याख्या-अत्रावस्तुशब्दो वाशब्दार्थो भिन्नक्रमः, ततो येन कारणेन चत्वारि पञ्च वा योजनशतानि याव-| न्मनुष्यलोकस्य सम्बन्धी मृतकलेवरमूत्रपुरीषादेर्गन्ध ऊर्ध्वं ब्रजति-गच्छति, तेन कारणेन देवा नतु-नैव मनुष्य-12 लोके आगच्छन्ति । इयहरं च यावद्गन्धगमनमूवं गच्छद्भिर्गन्धपुद्गलैरन्यान्यपुद्गलानां तथा तथा वासनादवसेयं । अन्यथा योजननवकात्परतो गता गन्धपुदला घ्राणेन्द्रियस्याविषय इत्यागमस्य व्याघातः स्यात् । तत्र यदा नरक्षेत्रे तिर्यङ्नराः प्रभूता मृतककलेवराणि च भूयांसि भवन्ति तदा पश्च शेषकालं तु चत्वारि योजनशतानि ऊर्ध्व गन्धो गच्छतीति ॥ 151 ॥ / एते च देवा "भवप्रत्ययो नारकदेवाना' (तत्त्वार्थ0 a01 sU022) मिति वचनात् सदैवावधिज्ञानिनः, ततो |भवनपतिव्यन्तरज्योतिष्कवैमानिकानामवधिं विवक्षुरुत्कर्षतो वैमानिकानां तावदाह दो पढमकप्प पढमं, दो दो दो बीअतइअगचउत्थि । चउउवरियओहीए, पासंति अ पञ्चमि पुढविं ॥ 152 ॥ व्याख्या-द्वौ प्रथमौ कल्पौ प्रथमां पृथिवीमवधिना पश्यतः, तत्राधारे आधेयोपचारादयमर्थः-सौधर्मेशानकल्पयोरिन्द्रौ तत्समानिकादयश्चोत्कृष्टायुषो रत्नप्रभायाः सर्वाधस्तनभागं यावदवधिना पश्यन्ति । एवमग्रेऽपि भाव ॥ 71 ॥ SCRECR Jain EducationILI For Privale & Personal use only Milww.jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ Jain Education Inte नीयं । तत ऊर्ध्व द्वौ सनत्कुमारमाहेन्द्रौ कल्पौ द्वितीयां शर्कराप्रभां यावत् पश्यतः । एवं द्वौ - त्रह्मलोकलान्तकौ तृतीयां- वालुकाप्रभां । द्वौ - शुक्रसहचारौ चतुर्थी - पङ्कप्रभां । तथा चत्वारः उपरितनाः कल्पा-आनतप्राणतारणाच्युताः पञ्चमी-धूमप्रभां यावत्पश्यन्ति, नवरमानतप्राणतदेवेभ्यः आरणाच्युतदेवास्तामेव विशुद्धतरां बहुपर्यायां च तत्राप्यानतदेवेभ्यः प्राणतदेवाः, आरणदेवेभ्यश्चाच्युतदेवाः सविशेषां पश्यन्ति एवं प्रागुत्तरत्र च सर्वत्र भावनीयं ॥ 152 ॥ तथा छट्टि छग्गेविजा, सत्तमिमिअरे अणुत्तरसुरा उ । किंचूणलोगनालिं, असंखदीबुद हि तिरिअं तु ॥ 153 ॥ बहुअयरगं उवरिमगा, उड्डूं सविमाणचूलिअधयाई । व्याख्या-- अधस्तनमध्यमरूपाः पद ग्रैवेयकाः पष्ठीं- तमःप्रभां पृथिवीं यावत्पश्यन्ति । इतरे-त्रय उपरितनग्रैवेयकाः, सप्तमीं - तमस्तमःप्रभां, अनुत्तरसुरास्तु खविमानध्वजा दूर्ध्वम दर्शना त्किञ्चिदूनां लोकनालिं - पञ्चास्तिकायाव|ष्टब्धक्षेत्र संस्थान रूपां चतुर्दशरज्जुप्रमाणामवधिना पश्यन्ति । तिर्यक्पुनरेते सौधर्म्मादिदेवा असंख्यातान् द्वीपान् असं 115 w.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ संग्रहणी- ॥ 72 ॥ -ASCIRCRECORICKS ख्यातानुदधीनवधिना पश्यन्ति, केवलमेतदेव द्वीपसमुद्रासंख्यातक 'उवरिमगा' इति उपर्युपरिदेवलोकवासिनो देवा, वृत्तिः . बहुकतरं उपलक्षणाद्वहुतमं च तिर्यगवधिना पश्यन्ति, तेषां विशुद्धविशुद्धतरावधिज्ञानसद्भावात् , ऊर्ध्व तु खखविमानचूलिकाध्वजादीन् यावत् पश्यन्ति, न परतः, तथा भवखाभाव्यात् । एवमेतावता वैमानिकानामुत्कृष्टोऽवधिरभिहितो, जघन्यस्त्वमीषामङ्गुलासङ्ख्यातभागप्रमाणो द्रष्टव्यः, तथा चावश्यकचूर्णिः-'वेमाणिआ सोहम्माओ : आरब्भ जाव सवठ्ठसिद्धगा देवा ताव जहन्नेण अंगुलस्स असंखेजइभागं ओहिणा जाणंति पासंति' अयं च सर्वजघन्योऽवधिः 'उक्कोसो मणुएसुं, मणुस्सतेरिच्छिएसु अ जहन्नो' इत्यागमाद्यद्यपि तियानुष्येष्वेव भवति, तथापि सौधर्मादिदेवानामप्युपपातकाले कदाचित्पूर्वभवसम्बन्धी प्राप्यते । तथा च भगवान् क्षमाश्रमणः "वेमाणिआणमङ्गुलभागमसङ्ख जहन्नओ होइ । उववाए परभविओ, तम्भवजो होइ तो पच्छा ॥ 1 ॥ " पारभविकत्वाचायं सूत्रकृता नोक्तः ॥ 153 ॥ उक्तं वैमानिकानामधस्तियगूय चावधिक्षेत्रमिदानी सामान्यतः शेषदेवानामाहऊणद्ध सागरे सङ्ख-जोअणा तप्परमसङ्खा ॥ 154 ॥ ॥ 72 // . पणवीसजोअण lhuu। Main Education Intematona For Privale & Personal use only ___ Page #161 -------------------------------------------------------------------------- ________________ Jain Education Inte व्याख्या - ऊनेऽर्द्ध सागरोपमे आयुषि सति भवनपतिव्यन्तरज्योतिष्कदेवाः सङ्ख्यानि योजनान्यवधिना पश्य - |न्ति । ततः परमधिकायुषोऽसंख्येयानि योजनानि, केवलमायुर्वृद्ध्या योजनासंख्यातकस्यापि वृद्धिर्वाच्या । तथा लघु-जघन्यमवधिक्षेत्रमेषां पञ्चविंशतियोजनानि तानि च दशवर्षसहस्रायुषां भवनपतिव्यन्तराणामेव बोद्धव्यानि । ' पणवीसजोअणाई दसवास सहस्सिओ ठिई जेसि' मित्यागमात् । ज्योतिष्काणां पुनरसंख्येयस्थितिकत्वाज्जघन्यतोऽप्यवधिक्षेत्रं संख्येययोजनप्रमिताः संख्येया द्वीपसमुद्राः, उत्कर्षतोऽपि ते एव, केवलमधिकतराः, अयमेवार्थोऽतिस्पष्टनार्थमावश्यकचूर्ण्यक्षरैर्विवेकेन दर्श्यते, यथा "दसण्हवि भवणवासीणं जहन्नओ पणवीसं जोअणाई, उकोसओ असुरकुमारवजाणं संखेजाई जोअणाई । असुरकुमाराणं पुण असंखेजे दीवसमुद्दे । वाणमन्तराणं जहन्नुकोसओ ओही जहा असुरवज्जाणं भवणवासीणं, जोइसिआणं जहन्नेणवि उक्कोसेणवि संखेजे दीवस मुद्दे " इति ॥ | साम्प्रतं नारकामरतिर्यङ्कराणामवधिक्षेत्रस्य संस्थानं किञ्चिदूनगाथाद्वयेनाह -- नारयभवणवणजोइकप्पाणं । गेवेजणुत्तराण य, जहसंखं ओहिआगारा ॥ 155 ॥ तप्पागारे पल्लगपडहगझल्लरिमुइंग पुप्फजवो । *%% %% *% *%%%%% Page #162 -------------------------------------------------------------------------- ________________ -C4 वृत्तिः , संग्रहणी तिरिअमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥ 156 ॥ व्याख्या-नारकभवनपतिव्यन्तरज्योतिष्ककल्पोपन्नाना अवेयकाणां अनुत्तराणां च देवानां सम्बन्धिनोऽवधेः-11 अवधिक्षेत्रस्याकारा यथासंख्यममी भवन्ति, तद्यथा-तप्राकारः पलकाकारः पटहकाकारः झलाकारः मृदङ्गाकारः पुष्पचक्रेआकारः कन्याचोलकापरपर्यायजवनालकाकारश्चावधिरिति । तपादिखरूपं च व्यक्ताभिः क्षमाश्रमणगाथाभिरेवाभिधीयते-तप्पेण समागारो, तप्पागारो स चाययत्तंसो । उद्धायओ य पल्लो, उरिंच स किंचि स्ण्खित्तो॥1॥ नचायओ समोविअ, पडहो हेटोवरिं पईओ सो। चम्मावणद्धविच्छिन्नवलयरूवा य झल्लरिआ ! ॥ 2 ॥ उद्धायओ मुइंगो, हिट्ठा रुंदो तहोवरि त्न्नुओ। पुप्फसिहावलिरइआ, चंगेरी पुप्फचंगेरी ॥ 3 ॥ जवनालओत्ति भण्णइ, उभो सरकंचुओ कुमारीए" इति तिर्यङ्मनुष्याणामवधिर्नानाविधसंस्थानसंस्थितो, यथा । 73 ॥ 1 तप्रश्च किलायतव्यस्रो भवति । पल्यको धान्याधारभूतोऽत्रैव प्रतीतः, स च ऊर्ध्वायत उपरि किञ्चित्संक्षिप्तः, पटहक आतोद्य विशेषः । प्रतीत एव, स च नात्यायतोऽध उपरि च समः, उभयतो विस्तीर्णचावनद्धमुखा मध्येसंकीर्णा ढकालक्षणातोद्यविशेषरूपा झल्लरी, मृदङ्गो|'प्यातोद्यमेव, स चोर्चायतोऽधोविस्तीर्ण उपरि च तनुकः ॥ CA lain Education a l For Privale & Personal Use Only X ww.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ Jain Education Inter स्वयम्भूरमणोदधौ मत्स्याः, केवलमेषां वलयाकारो नास्ति, तिर्यङ्नरावधिस्तु तदाकारोऽपि, उक्तं च- " नाणागारो तिरिअमणुएस मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं, तस्स पुण तयंपि होज्जाहि ॥ 1 ॥ " ॥ 156 // अथ नारकतिर्यग्नरामराणां मध्ये कस्यां कस्य दिशि प्रभूतोऽवधिरिति प्रतिपादयन्नाह - उड् भवणवणाणं, बहुगो माणिआण हो ही नायजोइस तिरिअं, नरतिरिआणं अणेगविहो ॥ 157 ॥ व्याख्या-- भवनपतीनां व्यन्तराणां चावधिरूर्ध्वं बहुकः - प्रभूतः, तथा च पञ्चमाङ्गम् -'तएण से चमरे असुरिन्दे असुरराया चमरचञ्चाए रायहाणीए उववायसभाए जाव देवत्ताए उववन्ने पज्जत्तभावं गए समाणे उहं वीससाए ओहिणा आभोगेइ, जाव सोहम्मो कप्पो, पासइ अ तत्थ सक्कं देविन्दं देवराय" मित्यादि, चमरचञ्चायाश्चोर्ध्वं 1 यवनालकः स च कन्याचोलककोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धचरणकरूपेण कन्या परिधानेन सह सीवितो भवति येन । परिधानं नरवसन्ति, कन्यानां च मस्तक सत्कपक्षेणायं प्रक्षिप्यते, अयं चोर्ध्वसरकंचुक इति व्यपदिश्यते इति सार्धगाथात्रयविषमार्थः श्रीविशेषावश्यकभाष्यटीकायां ॥ v.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ saMgrahaNI // 74 // Jain Education Intr | सौधर्मोऽसंख्या ताभिर्योजन कोटीकोटीभिरिति व्यक्तं भवनपत्यवधेरूर्ध्व प्रभूतत्वं, शेषासु तु दिक्षु खल्पविषय । एवावधिः । एवमन्यत्रापि भावनीयं । तथा वैमानिकानामधः प्रभूतोऽवधिः, नारकज्योतिष्काणां तिर्यक् प्रभूतः, नरतिरश्चामनेकविधो विचित्र इति ॥ 157 ॥ साम्प्रतं देवाधिकारमुपसंहरन्नरकाधिकारमभिधित्सुर्गाथापूर्वार्धमाह - इय देवाणं भणियं, ठीपमुहं नारयाण वोच्छामि । व्याख्या - इति - पूर्वप्रकारेण, देवानां स्थितिप्रमुखं-स्थितिभवनावगाहना उपपातविरहच्यवनविरहएकसमयोपपा। तसंख्या एक समय च्यवनसंख्यागत्यागतिरूपं द्वारनवकं प्रसङ्गाद्वर्णादि च भणितं । इदानीमिदमेव स्थित्यादिद्वारनवकं नारकाणां सम्बन्धित्वेन वक्ष्यामि । तत्र सप्तखपि नरकपृथ्वीषु क्रमेणोत्कृष्टां जघन्यां च स्थितिं सार्द्धगाथया प्राह - इग तिनि सत्त दस सतर अयर बावीस तेत्तीसा ॥ 158 ॥ सत्तसु पुढवी ठिई, जेट्टोवरमा य हे पुढवीए । होइ कमेण कणिट्टा, दसवाससहस्स पढमाए ॥ 159 ॥ %% % वृत्तिः. ॥ 74 ॥ w.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ - GEOGORG व्याख्या-'ayara'tti, सर्वत्र सम्बन्धाद्रत्नप्रभायामेकं सागरोपमं ज्येष्ठा-उत्कृष्टा स्थितिः, एवं शर्कराप्रभायां त्रीणि, वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तमःप्रभायां द्वाविंशतिः, तमःतमःप्रभाया त्रयस्त्रिंशसागरोपमाणि, एवं सप्तमु पृथ्वीषु ज्येष्ठा स्थितिरुक्ता । एषा च 'uvarima'tti उपर्युपरिपृथ्वीगता ज्येष्ठा स्थितिरधस्तन्यामधस्तन्यां पृथिव्यां क्रमेण कनिष्ठा-जधन्या भवति । तथाहि-या रत्नप्रभायामेकसागरोपमरूपोत्कृष्टा स्थितिः, सा शर्कराप्रभायां जघन्या । एवं यावत्तमस्तमःप्रभायां कालादिषु नरकावासेषु द्वाविंशतिः सागरोपमाणि जघन्या, प्रथमायां तु रत्नप्रभायां दशवर्षसहस्राणि जघन्येति । जघन्योत्कृष्टान्तरालवर्तिनी तु स्थितिः सर्वत्र मध्यमा बोद्धव्या ॥ 19 ॥ इह सप्तखपि पृथ्वीपु प्रतरसंख्या 'तेरिकारसनवसगपणतिन्निगपयर' इति वक्ष्यमाणा, ततः प्रतिप्रतरं स्थिति विवक्षुरादौ रत्नप्रभायामुत्कृष्टां सर्वासु च जघन्यां प्रतरस्थितिं गाथाद्वयेनाह-- नवैसमसहसलक्खा, पुवाणं कोडि अय्र्द्स्भागो। एगेगभागवुड्डी, जा अयरं तेरसे पयरे ॥ 160 ॥ इअ जिट्ट जहन्ना पुण, दसवाससहस्स lakkha payaraduge / -6-04-- O CRACK CAUSCAMCMCN RANCREM lain Education inte For Privale & Personal use only w.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः . सेसेसु उवरिजिट्टा, अहो कणिठा उ पैपुढविं ॥ 161 ॥ व्याख्या-रत्नप्रभायां प्रथमे प्रतरे उत्कृष्टा स्थितिनवतिः समानां-वर्षाणां सहस्राः 90000, एवं द्वितीये 2 नवतिवर्षलक्षाः 9000000, तृतीये पूर्वाणां वक्ष्यमाणरूपाणामेका कोटिः, चतुर्थे सागरोपमस्य दशमो भागः, अत ऊर्ध्व पञ्चमादिषु तावदेकैकभागवृद्धिर्यावत् त्रयोदशे प्रतरे दशभिर्भागैः पूर्ण सागरोपमं, इत्युक्तनीत्या ज्येष्ठा स्थितिरुक्ता, जघन्या पुनः प्रथमप्रतरद्विकं क्रमाद्दशवर्षसहस्राः दशवर्षलक्षाश्च, शेषेषु तृतीयादिषु प्रतरेषु यैवोपर्युहापरि ज्येष्ठा स्थितिः सैवाधोऽधः कनिष्ठा भवति, एवमधोऽधः कनिष्ठा तु प्रतिपृश्चि बोद्धव्या । व्यक्तं चैतत्तथाप्यतिस्पष्टतार्थ यवस्थापना ॥ 160-161 ॥ उक्ता रत्नप्रभायामुत्कृष्टा सर्वासु च जघन्या प्रतिप्रतरं स्थितिः, साम्प्रतं शेषपृथ्वीषु प्रतिप्रस्तटमुत्कृष्टस्थित्यभिधानार्थ करणमाह उवरिखीठीविसेसो, सगपयरविहत्तु इच्छ्स्ण्गुन्निओ। उवरिमखीठीसहिओ, इच्छिअपयरंमि उक्कोसा ॥ 162 ॥ ॥ 75 // Jain Education interational For Privale & Personal use only Page #167 -------------------------------------------------------------------------- ________________ Jain Education Inter 464646 व्याख्या - उपरितनक्षितौ या उत्कृष्टा स्थितिस्तस्या इष्टपृथिव्युत्कृष्टस्थितेः सकाशाद्विश्लेषे - अपनयने शेषमप्युपचाराद्विश्लेषः, स खकप्रतरैर्विभज्यते, लब्धं चेष्टप्रतरसंख्यया गुण्यते, गुणिते चागतमुपरितनक्षित्युत्कृष्टस्थिति। सहितमिष्टप्रतरे उत्कृष्टा स्थितिर्भवति । यथा - शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि, तेभ्यो रत्नप्रभास। त्कोत्कृष्टा स्थितिरेकसागरोपमरूपा विश्लेष्यते, स्थिते द्वे सागरोपमे, तयोः शर्कराप्रभागतैरेकादशभिः प्रतरैर्भागे हृते लब्धौ द्वौ सागरोपमस्यैकादशभागौ, ताविष्टैकप्रतरगुणितावपि द्वावेव, उपरितनोत्कृष्टस्थितिसाहित्ये च जाता । शर्कराप्रभायाः प्रथमे प्रस्तटे उत्कृष्टा स्थितिरेकमतरं द्वौ चैकादशभागावतरस्य । एवं प्रतिप्रतरं तावद्भागद्वयवृद्धिर्यावदेकादशे प्रतरे एकमतरं द्वाविंशतिर्भागा, एकादशभिश्च भागैरतरकरणे जातानि त्रीण्यतराणि, या च पूर्वपूर्वप्रस्तटे उत्कृष्टा सा उत्तरोत्तरप्रस्तटे प्रागुक्तप्रकारेण जघन्या । अत्रापि यत्रकस्थापना । एवमन्यत्रापि करणभावना कार्या, केवलं वालुकापङ्कधूमतमः प्रभासु चतसृषु सुखावबोधार्थ चतुर्णां यत्रकाणां स्थापना । तमस्तमः प्रभायां त्वेक एव प्रतरस्तत्र द्वाविंशतिर्जघन्या, त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिरिति । एतावतीं च खखस्थितिं याव - नारकाः सदा वेदनार्त्ताः, यज्जीवाभिगमः - "अच्छिनिमीलणमित्तं, नत्थि सुहं दुकखमेव अणुबद्धं । narae neraiANaM, अहोनिसिं पञ्चमाणाणं ॥ 1 ॥ " विशेषाश्चात्र यथा उववाएण व सायं, नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ 1 ॥ w.jainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 76 ॥ व्याख्या--यः प्राग्भवे दाहच्छेदादिना मृतोऽनतिसंक्लिष्टो नारको जायते, न तस्य प्राग्भवानुबद्धं नापि क्षेत्रपर। माधार्मिकान्यकृतमसातमित्यसानुपपातसमये सातं वेदयते, देवकर्मणा यथा बलदेवात् कृष्णस्य वेदनोपशमः, सोऽपि कञ्चित्कालं, तत ऊर्ध्वमवश्यं क्षेत्रजाऽन्या वा वेदना स्यादेव, अध्यवसानाद्यथा सम्यक्त्वलाभे चक्षुर्लभ इव जाल - अन्धस्य, तत ऊर्ध्वं वा कदाचित्तीर्थकृदादिगुणानुमोदनादेर्वाह्य वेदनाभावेऽपि तीर्थकुजन्माद्यपेक्ष्य सातकर्मणो विपाकोदयतो वेति । सा च वेदना त्रिविधा -क्षेत्रजा, परस्परजा, परमाधार्मिककृता च । तत्र क्षेत्रजा रतशर्करा - वालुकाप्रभासूष्णा, एते नरकाः शीतयोनिकत्वेन केवलहिमप्रख्यशीत प्रदेशात्मकत्वात् योनिस्थानादन्यत्र च । सर्वस्यापि भूम्यादेः खादिराङ्गारेभ्योऽप्यत्यन्ततप्तत्वादुष्णवेदनामनुभवन्तीति प्रवचनवेदिनः एवमन्याखपि भाव - नाभ्यया । पङ्कायां बहूषूपरितनेषु नरकावासेपूष्णा, अधः स्तोकेषु शीता, धूमायां बहुतु शीता स्तोकेपूष्णा, पक्ष्यां सप्तम्यां च केवला शीतैव । इयं च वेदना सर्वाप्यधोऽधोऽनन्तगुणतया तीव्रा तीव्रतरा तीव्रतमा च तत्र नरके पूष्णवेदनायाः शीतवेदनायाश्च स्वरूपमेवमागमज्ञाः प्रज्ञापयन्ति यथा - निदाघचरससमये नभोमध्यमधिरूढे चण्डमहसि मेघवियुक्ते नभसि कत्यापि पुंसोऽत्यन्तं पित्तप्रकोपाभिभूतस्य निषिद्धातपवारणस्य सर्वतो दीप्तवहिज्वालाकरालस्य यादृगुष्णवेदना जायते, ततोऽप्युष्णवेदनेषु नरकेषु नारकाणामनन्तगुणा । अपि च यदि नारका । उष्णवेदनेभ्यो नरकेभ्य उत्पाट्य ज्वलत्खादिराङ्गारराशौ प्रक्षिप्य ध्मायन्ते, तदा चन्दनलिप्ता इवात्यन्तसुखा वृत्तिः, ॥ 76 ॥ Page #169 -------------------------------------------------------------------------- ________________ निद्रामपि लभेरन् । तथा पौषे माघे वा रात्री निरभ्र नभसि हृदयादिकम्पकृति चातिमारुते हिमाचलस्थलीकृत|स्थितेनिरनिराश्रयस्य निरावरणस्य तुषारकणसिक्ताङ्गस्य पुंसो या शीतवेदना, ततोऽपि शीतवेदनेषु नरकेषु नारकाणामनन्तगुणा । किञ्च-यदि नारकाः शीतवेदनेभ्यो नरकेभ्य उत्पाट्य यथोक्तपुरुषस्थाने स्थाप्यन्ते, तदा ते प्राप्तात्यन्तनिर्वातस्थाना इव निरुपमसुखा निद्रामप्यासादयेयुरिति । योऽपि बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शागुरुलघुशब्दरूपो दशविधः पुलानां परिणामः, सोऽपि नरकेषु तथाक्षेत्रखाभाव्यादतिदुःखदः । तथाहिप्रतिक्षणमाहायस्तैस्तैः पुद्गलैः सार्द्ध सम्बन्धलक्षणो बन्धनपरिणामो नारकाणां ज्वलद्वह्रियोगादप्यतिदारुणः 1 ॥ गतिरुष्ट्रादेरिव, सापि तप्तलोहपदन्यासतोऽप्यत्यन्ततीव्रा 2 ॥ संस्थानमत्यन्तहुण्डं लूनपक्षाण्डजनिमं, दृष्टमा-1 त्मनोऽप्युद्वेजकं 3 ॥ भेदः कुड्यादिभ्यः पुद्गलानां विचटनं, सोऽपि शस्त्रधारानिपातोपमः 4॥व्र्न्न्ः सर्वनिकृष्टो विभीषणः, नरकावासा ह्यविद्यमानद्वाराः सर्वतो नित्यान्धकारा विण्मूत्रश्लेष्मस्रोतोमलरक्तवसामेदपूयलि-| सतलाः श्मशानवन्मांसकेशास्थिनखदन्तचर्मास्तीर्णभुवश्चेति 5 ॥ गन्धः श्वशृगालाहिमार्जारनकुलादिमृतकवपुः-- काथादप्यशुभः 6 ॥ रसो घोषातक्यादिनिस्स्यन्दादपि कटुः 7 ॥ स्पर्शो वृश्चिककपिकच्छाः स्पर्शादप्यतिरोद्रः 8 ॥ अगुरुलघुपरिणामोऽप्यनेकदुःखाश्रयः 9 ॥ शब्दोऽपि सततं पीडयाक्रान्तानामत्यन्तार्तविलापरूपो महादुः-4 खकारी 10 ॥ तथान्याप्यागमे नारकाणां दशविधा वेदनोक्ता, यथा-"neraiANaM bhante ! kaivihaM veaNaM | RCCCORRECRRC-R4 wain Education inte For Privale & Personal use only Mw.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ R संग्रहणी पञ्चणुहवमाणा विहरन्ति ? गो ! दसविहं, तंजहा--सी उसिणं खुहं पिवासं कण्डं परजं जरं दाहं भयं सोगं" वृत्तिः , तत्र शीतोष्णे प्रागुक्ते, क्षुत्पुनारकाणां सदावस्थायिनी, ते हि क्षुद्वह्निना दह्यमानाः सकलजगघृतादिपुद्गला-18 हारेऽपि न तृप्यन्ति, पिपासा तु नित्यं कण्ठोष्ठतालुजिह्वादिशोपविधायिनी, सकलजलधिजलपानेऽपि नोपशाम्यति, कण्डूः क्षुरिकादिभिरप्यनुच्छेद्या, परजं पारवश्यं, ज्वरो यावज्जीवमत्रत्यादनन्तगुणः, दाहभयशोका अप्य-21 प्रत्येभ्योऽनन्तगुणाः । तथा विभङ्गज्ञानमपि सर्वतो दुःखकारकं, परमाधार्मिकापरनारकशस्त्रादिदर्शनान्महा दुःखप्रदं । उक्ता क्षेत्रजा अथ परस्परजोच्यते-इह सम्यग्दृष्टिमिथ्याष्टिभेदात् द्विधा नारकाः, तत्र यथेह पल्यादिश्वानः स्थानान्तरादागच्छतः शुनोऽवलोक्य क्रोधान्धाः ससंरम्भं युध्यन्ते, तथा मिथ्यादृष्टयोऽपि विभङ्गज्ञाष्नतो दूरादन्योऽन्यमालोक्य ज्वलन्तः क्रोधवह्निना विधाय वैक्रियमतिभैरवं रूपं तेष्वेव खखनरकावासेषु क्षेत्रानुभावोत्पन्नः पृथ्वीपरिणामरूपैर्विकुर्वितर्वा शूलासिकुन्तादिभिः करचरणदन्तादिभिश्चान्योऽन्यमभिन्नन्ति, ततोऽन्योऽन्याभिघाताद्विकृत्ताङ्गा गाढं निःखनन्तः सूनान्तर्महिषादय इव रक्तकर्दमे वेल्लन्ते, सम्यग्दृष्टयस्तु 'नूनमस्माभिः कृतं । / जन्मान्तरेऽपि किमपि पापं येन वयं निमग्नाः परनदुःखाम्भोधाऽविति विभावयन्तः सम्यक् सहन्ते परोदीरितानि दुःखानि, न पुनरन्येषामुत्पादयन्ति, दृष्टविपाकत्वात् । अत एवैषां सम्यग्दृष्टिमिथ्यादृशां भगवत्यामष्टादशे शते ॥ 77 / पञ्चमोद्देशके वेदनाकृतो विशेषो यथा-"neraiA दुविहा पन्नत्ता, तंजहा-माइमिच्छद्दिहिउववन्नगा य अमाइ RCHECR-SANGACANCERCORNCOME Jain Education intedindi For Privale & Personal use only A w .jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ सम्महिडिववनगा य । तत्थ णं जे से माइमिच्छट्टिई से णं महाकम्मतराए चेव जाव महावेअणतराए चेव । / तत्थ णं जे से अमाइसम्मट्टिई से णं अप्पकम्मतराए चेव जाव अप्पवेअणतराए ceva"tti । मनोदुःखभूयिष्ठतया तु मिथ्यादृष्टिभ्यः प्रभूतदुःखाः सम्यग्दृष्टयः, तथा च भगवत्यामेव प्रथमे शते द्वितीयोद्देशके-"neraiANaM bhante ! save समवेअणा ? गोपमा! नो इणहे समझे । सेकेणटेणं? गोअमा! neraiA दुविहा पन्नत्ता, तं-सन्निभूआ य । / असन्निभूआ य, तत्थ णं जे ते सन्निभूआ ते णं महावेअणा, तत्थ णं जे ते असन्निभूआ ते णं अप्पवेअणतरागा" अत्र सन्निभूअत्ति संज्ञा-सम्यगर्शनं तद्वन्तो भूता, यद्वा पूर्वभवे संज्ञिपञ्चेन्द्रियाः सन्तो नारकत्वं प्राप्ताः, अथवा संज्ञिभूताः पर्याप्तकीभूताः, तद्विपरीताः सर्वत्रासंज्ञिभूताः । उक्ता परस्परजा परमाधार्मिककृता तु तप्तत्रपुपानतप्तायोमयस्त्रीसमालिङ्गनकूटशाल्मल्यग्रारोपणायोधनघातवास्यादितक्षणक्षतक्षारोष्णतैलनिक्षेपकुन्तादिप्रोतनभ्राष्ट्रभर्जनय त्रपीडनक्रकचपाटनवैक्रियानेककाकोलूकसिंहादिकदर्थनतप्तवालुकावतारणासिपत्रवनप्रवेशनवैतरणीनदीप्लावनपरस्परायोधनादिजनिता विविधा श्रुतेऽभिधीयते । किञ्च-कुम्भीषु पच्यमानास्तीव्रतापान्नारका उत्कर्षतः पञ्चयोजनशतान्यूर्ध्वमुच्छलन्ति । तथा च सूत्रकृतागचूर्णिः-"neraiANuppAo, उहुं पञ्चेव जोअणसयाई" इति, तथा तत्त्वनिर्णयाम्भोधिजीवाभिगमोऽप्याह--नेरइणाणुप्पाओ, उक्कोसो प्न्य्च्जोअन्न्स्याई। दुक्खेणभिहुआणं, वेअणसयसंपगाढाणं ॥ 1 ॥ " इति, पतन्तश्च विकुर्वितैर्वज्रतुण्डैः पक्षिभित्रोट्यन्ते, किञ्चिच्छेपास्तु भूपतिता व्याघ्रादिभिर्वि Jain Education inte W w.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ संग्रहणी 11 02 11 %%% * * लुप्यन्ते । ते हि परमाधार्मिकाः पापाभिरताः क्रूरक्रियाः क्रूरपञ्चाश्यादिक्रियाऽवाप्तक्रूरसुरत्वाः स्वयमन्यैरन्योऽन्यं च कदर्थ्यमानान्नारकान् दृष्ट्वा ताच्छील्यादिहत्यमेषमहिषकुक्कुटादियुद्धप्रेक्षकनरा इव हृष्यन्ति । हृष्टाट्टहासं । चेलोत्क्षेपं त्रिपद्यास्फालनादि च कुर्वन्ति । किं बहुना ? यथैपामित्थं प्रीतिर्न तथात्यन्तरम्ये प्रेक्षणादाविति ॥ 162 ॥ अथैतासां तिसृणां वेदनानां मध्याद्या यस्यां पृथिव्यां भवत्येतदाह सत्तसु खेत्तजविअणा, अन्नोन्नकयावि पहरणेहिं विणा । पहरणकावि पंचसु, तिसु परमाहम्मिअकयावि ॥ 163 ॥ व्याख्या -क्षेत्रजा - क्षेत्रस्खभावोद्भूता दुःखवेदना तावदविशेषेण सप्तखपि पृथिवीषु भवति, अन्योऽन्यकृता तु द्वेधा-शरीरतः प्रहरणतश्च तत्र प्रहरणैर्विना शरीरमात्रेणान्योऽन्यकृतापि सप्तखपि, पञ्चसु पुनराद्यासु प्रहरणकृतापि, तथा तिसृष्वाद्यासु परमाधार्मिककृतापि । तथा जीवाभिगमोपाङ्गम् - " इमीसे णं भंते! रयणप्पभाए पुढबीए neraiA जाव एगत्तंपि पहू विउवित्तए, बहुत्तंपि पहू विउवित्तए । एगतं विउवेमाणा एवं महं मुग्गररूवं वा, मुमुण्डिरूवं वा एवं करवत्तासिसत्तिहलगया मुसलचक्कनारायकुन्ततोमरसूललगुडजावभिण्डिमालरूवं वा । वृत्तिः, ॥ 78 ॥ Page #173 -------------------------------------------------------------------------- ________________ पहुत्तं विउच्चमाणा मुग्गररूवाणि वा, जाव भिण्डिमालरूवाणि वा, ताई संखेजाइं नो असंखिज्जाइं, संबद्धाइं नो असंबद्धाइं, सरिसाइं नो असरिसाइं विउवंति, विउवित्ता अन्नमन्नस्स कायं अभिभवमाणा 2 वेअणं उईरयन्ति, एवं जाव धूमप्पभाए पुढवीए । छट्ठसत्तमासु णं पुढवीसु neraiA महंताई लोहिअकुंथुरूवाइं वैरामयतुंडाइं गोमयकीडसमाणाइं विउवित्ता अन्नमन्नस्स कायं समतुरंगेमाणा2खाएमाणा 2 सयपोराकिमिआइव दालेमाणा अंतो 2 अणुपविसमाणा वेअणं uIrayaMti"tti, अत्रासंख्यानां खशरीरात् पृथग्भूतानां विसदृशानां च प्रहरणानां विकुर्वणे शक्त्यभावः, तथाभववाभाव्यात् । 'समतुरङ्गेमाणा 2' इति समतुरङ्गायमाणा अश्वा इवान्योऽन्यमारोहन्त इत्य्र्थ्ः। शतपविकृमय इवेक्षुकृमयः ( इव ), इह च सामान्येन षष्ठी यावदन्योऽन्योदीरितेति केचित् । यदाह-"सत्तसु खेत्तसहावा, अन्नोन्नोदीरिआ य जा छ्त्तिण्। तिसु आइमासु विअणा, परमाहम्मिअसुरकया y॥1॥" एतन्निबन्धनं च नावगच्छाम इत्यलं विस्तरेण ॥ 163 ॥ उक्तं सप्रपञ्चं नारकाणां स्थितिद्वारम् , अथैषामेव भवनद्वारं विवाः पृथ्वीनां तावदोत्राण्याह रयणप्पह सकरपह, वालुअपह पंकपह य धूमपहा । तमपह तमतमपहा, कमेण पुढवीण gotaaii॥164॥ lain Education in For Private Personal Use Only Vitarww.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 79 ॥ सुगमा, नवरं गावस्त्रायन्त इति गोत्राणि, नामान्येव सान्वयानि । तद्यथा-रत्नानि वज्रादीनि, प्रभाशब्दोऽत्र रूपवाची बाहुल्यवाची च, ततो रत्नानि प्रभा-रूपं खभावो रत्नानां वा प्रभा-बाहुल्यं यस्यां सा रत्नप्रभा, रत्नरूपा रत्नमयी रत्नबहुलेत्यर्थः । तद्बाहुल्यं च खरकाण्डगतप्रथमरत्नकाण्डापेक्षं, तथाहि-अस्यां षोडश योजनानां सहस्राः प्रथम खरकाण्डं, चतुरशीतिर्द्वितीयं पङ्कबहुलकाण्डं, अशीतिस्तृतीयं जलबहुलकाण्डमिति । शेषास्तु पृथिव्यः सर्वा अपि पृथ्वीखरूपाः, केवलं शर्कराप्रभा शर्कराबहुलेत्यादिनामानुसारतोऽन्वर्थो भावनीयः यावत्तमस्तमस्य प्रकृष्टतमसस्तमस्तमसो वाऽत्यन्ततमसः प्रभा-बाहुल्यं यस्याः सा तमस्तमप्रभा तमस्तमःप्रभा वेति, उक्तं च-"तत्थ सहस्सा सोलस खरकण्डं पङ्कबहुलकण्डं तु। चुलसीइ सहस्साई, असीइ जलबहुलकंडं तु ॥ 1 ॥ एवं असीइलकखो, खरकंडा। ईहिं घम्मपुढवीए । सेसा पुढवीसरूवा, पुढवीओ इंति बाहुले ॥ 2 ॥ " इति ॥ 164 ॥ पृथ्वीनामेव नामानि संस्थानं चाह घम्मा वंसो सेला, अंजणे रिट्ठों मा~ य माघ्बी। नामेहिं पुढवीओ, छत्ताइच्छत्तसंठाणा ॥ 165 ॥ सुगमा-नवरं नामानि निरन्वयाः संज्ञाः, तथा सप्तापि पृथिव्यः समुदिताश्छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं KAKACCCCCCASICAL Jain Education inte For Privale & Personal use only Yiw.jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ त्त्स्ण्स्थानाः। तथाहि-उपरि च्छत्रं लघु तस्याधो महत्ततोऽप्यधो महत्तरं, एवमेता अप्यधोऽधो म्हाविस्त्राः165॥ पृथ्वीनां पिण्डमाश्रयं चाह असी बत्तीसडवीस वीस अट्ठार सोल अड सहसा । लक्खुवरि पुढविपिंडो, घणुदहिघणवायतणुवाया ॥ 166 ॥ गयणं च पैट्टाणं, वीस सहस्सा य घ्न्नुधिपिण्द्दो। घणतणुवायागासा, असंखजोअणजुआ पिंडे ॥ 167 ॥ युग्म्म्॥ व्याख्या-प्रमाणाङ्गुलेनैकैकलक्षस्योपरि क्रमादशीतिद्वात्रिंशत् अष्टाविंशतिर्विशतिरष्टादश षोडश अष्टौ च योजनसहस्राः, पृथ्वीनां सप्तानामपि पिण्डः-स्थूलत्वं । तथा घनोदधिधनवाततनुवाता गगनं च सप्तानामपि पृथ्वीनां प्रत्येकं प्रतिष्ठानम्-आश्रयः, तत्र घनोदधिधनवातौ प्राग्व्याख्यातो, तनुवातगगने तु प्रतीते, तत्रानन्तरं घमा घनोदधौ प्रतिष्ठिता, स धनवाते, सोऽपि तनुवाते, तनुवातोऽप्याकाशे, आकाशं च खस्मिन्नेव प्रतिष्ठितम् , एवं शेषपृथिव्योऽपि, सप्तखपि च पृथ्वीषु घनोदधीनां पिण्डस्थूलत्वं मध्यभागे विंशतिर्योजनसहस्राणि, घनवाततनु Jain Education in For Private Personal Use Only Miw.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः . SOCCASSESAMACHAR वाताकाशास्तु पिण्डे मध्यभागवर्त्तिन्यसंख्यातयोजनात्मकप्रमाणयुताः, तत्रापि घनोदधेघनवातोऽसंख्यातगुणः, घनवातादसंख्यगुणस्तनुवातः, ततोऽप्यसंख्यगुणमाकाशमिति ॥ 166-167 ॥ अर्थता धर्माद्याः पृथिव्यः किमायामविष्कम्भाभ्यामलोकं स्पृशन्ति नवेत्यत आह न फुसंति अलोगं चउदिसिपि पुढवीउ vlysNghiaa। व्याख्या-नैव स्पृशन्त्यलोकं चतसृष्वपि दिक्षु सप्तापि पृथिव्यो, यतो वलयैर्घनोदधिधनवाततनुवातसत्कैः का संगृहीता' वेष्टिताः, तथाहि-सप्तखपि पृथ्वीष्वधः सर्वमध्यभागे घनोदध्यादयो यथोक्तवाहल्यास्ततः प्रदेशहान्या हीयमाना हीयमानाः खखपृथिव्यन्तेषु तनुतरा भूत्वा खां खां पृथ्वी वलयाकारेणावृत्य स्थिताः, तत्रैषां घनोदध्यादिवलयानामुच्चत्वं सर्वत्र खखपृथिव्यनुसारेण ज्ञेयं, विष्कम्भं तु सार्द्धगाथाद्वयेनाह रयणाए वलयाणं, छधपंचमओअणं shuuN॥ 168 ॥ विक्खंभो घणौदहीघणतणुवायाण होइ जहसंखं । सतिभागगाउअंगाउअंच taha gaauatibhaago|| 169 // Jain Education internal For Privale & Personal use only Page #177 -------------------------------------------------------------------------- ________________ HEOS C पढममहीवलएसुं, खिवेज एअं कमेण बीआए । दुतिचौपंचच्छगुणं, तइआइसु तंपि खिव कमसो ॥ 170 ॥ व्याख्या-रत्नप्रभायाः पृथिव्या उपरितलसमश्रेणिस्थितघनोदधिधनवाततनुवातवलयानां विष्कम्भो-विस्तारो भवति । यथासंख्य-par3a योजनानि, अर्द्धपञ्चमानि योजनानि, सार्द्ध योजनं चेति । ततः परमलोकः । एष्वेव त्रिप प्रथमपृथ्वीवलयेपु ध्रुवेषु यथासङ्ख्यं क्षिपेदेतत् । क्षेप्तव्यमेव दर्शयति-सत्रिभागं-त्रिभागाधिकं गव्यूतं, योजनत्रिभाग इत्यर्थः, तथा पूर्ण गव्यूतं, तथा गव्यूतत्रिभागो, योजनस्य द्वादशो भाग इत्यर्थः । ततो द्वितीयस्याः शर्कराप्रभाया । | वलयानां विष्कम्भो भवति, तद्यथा-घनोदधिवलये षड् योजनानि योजनस्य च त्रिभागः, धनवाते पञ्च पादोनानि, तनुवाते योजनमेकं सप्त च द्वादशभागा योजनस्य । तथा तृतीयादिषु पञ्चसु पृथ्वीषु यद् द्वितीयस्यां क्षिप्तं तदेव । द्वित्रिचतुःपञ्चषड्गुणमुक्तध्रुवकेषु क्रमशो यथासङ्ख्यं क्षिप्यते, ततो वालुकादीनां वलयविष्कम्भो भवति । इत्थं । च प्रक्षेपे द्वितीयादिषु पृथ्वीषु यजातं घनोदध्यादिवलयविष्कम्भमानं तद्भावनार्थ स्पष्टाः शास्त्रान्तरगाथा इमाः 'छस्सत्तिभाग पौणा य पंच वलयाण जोअणपमाणं । एगं बारसभागा, सत्त कमा बीअपुढवीए । 1 / जोअण: है सत्ततिभागूण, पंच एगं च वलयपरिमाणं । वारसभागा अट्ठ u, तइआए~ झ्क्क्म्तोऽअण्॥2॥ सत्त सवाया पंच REA in Education International For Privale & Personal use only Page #178 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 81 ॥ u, पौणा दो जोअणा चउत्थीए । घणौदहिमाइआणं, वलयाणं माणमेअंतु ॥ 3 ॥ सतिभागसत्त तह अद्धछठ्ठ वलयाण माणमेअं तु । जोअणमेगं बारसभागा दस पंचमीएं तहा ॥ 4 ॥ अट्ट तिभागूणाई, पौणाई छच्च वलयमाणं तु । छट्टीए जोअणं तह, बारसभागा य इक्कारा ॥ 5 ॥ अट्ट य छचिअ दोन्नि a, घणोदहीमाइआण माणं तु । सत्तममहीएं नेअं, जहासंखेण तिण्हपि ॥ 6 ॥ " एवं रत्नप्रभायाः सर्वासु दिक्षु तिर्यग् द्वादशभियोजनैरलोकः, एवं द्वितीयस्यास्त्रिभागोनत्रयोदशभिः, तृतीयस्याः सत्रिभागैरयोदशभिः, चतुर्थ्याश्चतुर्दशभिः, पञ्चम्यास्त्रिभागोनैः पञ्चदशभिः, षष्ठयाः सत्रिभागैः पञ्चदशभिः, सप्तम्याः पूर्णैः षोडशभिरिति ॥ 168-169-17 ॥ | अथ 'वीससहस्साई घणौदहिपिण्डो' इत्यादि उक्तं, ततः कथमेतावदेवात्र वलयमानमत आह मझे च्चिअ पुढवि अहे, घणुदहिपमुहाण पिंडपरिमाणं । भणि तओ कमेणं, हायै जा वलयपरिमाणं ॥ 171 ॥ ___ भावितार्था । सम्प्रति प्रतिपृथिवि नरकावाससङ्ख्यामाह तीस पणवीस पनरस, दस तिन्नि पणूणएग lkkhaaii। Jan Education Jaw.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ पंच य नरया कमसो, चुलसी लक्खाइ~ सत्तसु वि ॥ 172 ॥ | व्याख्या-नरका-नारकाणामावासाः, क्रमशः सप्तखपि पृथिवीपु, त्रिंशल्लक्षादयः, तथाहि-प्रथमायां पृथिव्यां त्रिंशल्लक्षाणि, एवं द्वितीयस्यां पञ्चविंशतिः, तृतीयस्यां पञ्चदश, चतुर्थी दश, पञ्चम्यां त्रीणि, षष्ठ्यां पञ्चोनं लक्षदमकं, सप्तम्यां पश्चैवानुत्तराः सर्वाधोवर्त्तिनो नरकावासाः, ते च पञ्चैवम्-'पुवेण होइ कालो, अवरेणं अप्पइट्ट मह कालो । रोरू दाहिणपासे, उत्तरपासे महारोरू ॥ 1 ॥ ' अत्र 'अप्पइट्टत्ति अप्रतिष्ठानात् । तथैते सप्तखपि पृथ्वीपु मीलिताश्चतुरशीतिर्लक्षाणि ॥ 172 ॥ अथ सप्तखपि पृथ्वीषु क्रमाद्वेश्मभूमिकारूपाणां प्रतराणां सङ्खयां प्रतरगतानरकेन्द्रकांचाह तेरिकारसनवसगपणतिन्निग पयर सवि गुणवन्ना । सीमंताई अपैटाणंता इंदया मज्झे ॥ 173 ॥ व्याख्या-सप्तस्वपि पृथ्वीषु क्रमेणैषा प्रतरसङ्ख्या, यथाऽऽद्यायां पृथिव्यां त्रयोदश, द्वितीयस्यामेकादश, तृतीयस्यां नव, चतुर्थी सप्त, पञ्चम्यां पञ्च, षष्ठ्यां च त्रयः, सप्तम्यामेकः, सर्वेऽप्येते मिलिता एकोनपञ्चाशत् । एषु । |च सीमन्ताद्या अप्रतिष्ठानान्ता एकोनपञ्चाशदेव मध्ये इन्द्रका भवन्ति । तन्नामगाथाश्चेमा:-"सीमंतउत्थ पढमो, anal For Privale & Personal use only Tww.jainelibrary.org lain Education IN Page #180 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 82 ॥ वीओ पुण रोरुअत्ति नायचो । तो उणत्थ तइओ, चउत्थओ होइ उभंतो ॥ 1 ॥ संभंतमसंभंतो, विभंतो चेव सत्तमो निरओ । अट्टमओ तत्तो पुण, नवमो सीउत्ति नायवो ॥ 2 ॥ वक्तमवतो, विकंतो चेव रोरुओ निरो। पढमाए पुढवीए, तेरस निरइंदया एए ॥ 3 ॥ यणिए थणए अ तहा, मणए वणए अ होइ नायच्चो । घट्टे तह संघट्टे, जिज्झे अवजिज्झए चैव ॥ 4 ॥ लोले लोलावत्ते, तहेव घणलोलुए अ बोद्धवे । वीआए पुढवीए, इक्कारस ॥ इंदया एए ॥ 5 ॥ तत्तो तविओ तवणो, तावण्णो पंचमो निदाघो अ । छट्ठो पुण पज्जलिओ, उजलिओ सत्तमो निरओ ॥ 6 ॥ संजलिओ अट्टमओ, संपज्जलिओ अ नवमओ भणिओ । तइआए पुढवीए, एए नव होंति नरइंदा ॥ 7 ॥ आरे तारे मारे, बच्चे तमए अ होइ नायवे । खाडखडे अ खडखडे, इंदयनिरया चउत्थीए ॥ 8 ॥ खाए तमए अ तहा, झसे य अंधे अ तहय तिमिसे अ । एए पंचमपुढवीएं, पंच निरइंदया होंति ॥ 9 ॥ हिम बद्दल । ललके, तिन्नि उ निरइंदया उ छट्ठीए । एको अ सत्तमीए, बोद्धवो अप्परट्ठाणो ॥ 10 ॥ ॥ 173 // 33 अथैतेभ्यो नरकेन्द्रकेभ्यो यावत्य आवलिका निर्गतास्तासु प्रत्येकं यावन्तो नरकावासास्तदेतद्गाथाद्वयेनाहतेहिंतो दिसिविदिसि, विणिग्गया अह नरयआवलिआ । पढमे परे दिसि इगुणवन्न विदिसासु अडयाला ॥ 974 ॥ वृत्तिः. ॥ 82 ॥ Page #181 -------------------------------------------------------------------------- ________________ बीआइसु पयरेसुं, इगेगहीणाओ हुंति प्ण्तीओ। जा सत्तममहिपयरे, दिसि एकेको विदिसि नत्थि ॥ 175 ॥ व्यक्तम् । अथ प्रतिप्रतरं सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावाससङ्ख्याज्ञानाय सपादगाथया करणमाह इट्टपयरेगदिसिसंख, अडगुणा चउविणा सिग्स्ण्खा। जह सीमंतयपयरे, एगुणनौआ सया तिन्नि ॥ 176 ॥ अपइट्टाणे पंच u। व्याख्या-'इष्टस्य' विवक्षितस्य प्रतरस्य एकस्यां दिशि या नरकावाससङ्ख्या सा आवलिकाष्टकापेक्षया अष्टगुणा, विदिगावलिकानामेकैकोनत्वाचतुर्भिरूना, मध्ये चैकस्येन्द्रकस्य सद्भावादेकरूपसहिता च सती भवति विवक्षिते । प्रतरे सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावासानां सङ्ख्या, यथा-रत्नप्रभायां प्रथमे प्रतरे एकस्यां दिशि नरकावाससङ्ख्या एकोनपञ्चाशत् , सा अष्टगुणा त्रीणि शतानि द्विनवत्यधिकानि 392, तानि चतुर्भिरूनानि कृत्वा पुनरिन्द्रकलक्षणैकरूपसहितानि क्रियन्ते, जातानि त्रीणि शतान्येकोननवसधिकानि 389 / एतावन्तो रत्नप्रभा Jain Education in m al For Privale & Personal use only Klaw.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ संग्रहणी- यामाद्ये प्रतरे आवलिकागता नरकावासाः, द्वितीये तु प्रतरेऽनेनैव प्रकारेणागता आवलिकाप्रविष्टा नरकावासास्त्रीणि शतान्येकाशीत्यधिकानि 381, एवं यावदेकोनपञ्चाशत्तमेऽप्रतिष्ठानोपलक्षिते प्रतरे एकस्यां दिशिएको नरकावासः, सोऽष्टभिर्गुणितोऽष्टौ चतुःपातने इन्द्रकप्रक्षेपे च जाताः पञ्च, एतावन्तस्तत्रावलिकानरकावासाः ॥ 176 ॥ साम्प्रतं 5 समस्तपृथ्वीष्वेकैकस्यां वा पृथिव्यामावलिकाप्रविष्टनरकावाससंख्याज्ञानाय करणं विवक्षुः पादोनां गाथामाह पढमो मुहमंतिमो हवै भूमी । मुहभूमिसमासद्धं, पयरगुणं होइ सबधणं ॥ 177 ॥ व्याख्या-प्रथमः-सीमन्तकनरकेन्द्रकोपलक्षितः प्रथमप्रतरगतो नरकावाससमूहस्त्रीणि शतान्येकोननवत्यधिकानि 6 389 मुखं, अन्तिमः-एकोनपञ्चाशत्तमप्रतरगतः पञ्चसङ्ख्यो नरकावाससमुदायो भूमिः, तयोः समासः-एकत्र । मीलनं त्रीणि शतानि चतुर्णवत्यधिकानि 394, तस्याई सप्तनवतिशतं 197, तत्प्रतररेकोनपञ्चाशत्सवयर्गुण्यते जातानि षण्णवतिशतानि त्रिपञ्चाशदधिकानि 9653, एतावन्तः सर्वासु पृथ्वीष्वावलिकाप्रविष्टा नरकावासाः, शेषाख्यशीतिर्लक्षाः नवतिः सहस्रास्त्रीणि शतानि सप्तचत्वारिंशदधिकानि पुष्पावकीर्णाः 8390347 ॥ 177 // एतदेवाह छन्नवई सय तिपन्ना, सत्तसु पुढवीसु आवलीनरया । ॥ 83 ॥ lain Education in For Privale & Personal use only Diww.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ Jain Education Inte sesa तिआसीइ लक्खा, तिसयसिआला नवै सहसा ॥ 178 ॥ उक्तार्था, नवरमुभये चतुरशीतिर्लक्षाः 8400000 ॥ अथोक्तकरणस्य प्रतिपृथिवि आवलिकाप्रविष्टनरकावा। ससङ्ख्याववोधाय भावना यत्रकेण दर्श्यते । तस्य स्थापना, तथा चोक्तम्- "तिन्नि सय औणनआ, दो तेणउआ य हुंति पढमाए । दोसय पंचासीआ, पंचोत्तर दोन्नि वीआए ॥ 1 ॥ सत्ताणां च सयं, तेत्तीससयं सयं च पणवीसं । सत्तत्तरि औणत्तरि, सत्तत्तीसा य गुणतीसा ॥ 2 ॥ तेरस मुहभूमीओ' इति, तथा-सत्तट्ठी पंच सया, पणनवै सहस्स लक्ख गुणतीसं । रयणाए सेढिगया, चोआलसया उ तेत्तीसा ॥ 1 ॥ सत्ताणौइ सहस्सा, चउवीसं लक्ख तिसय प्ण्छिआ। बीआए सेढिगया, छवीस सया उ पणनौआ ॥ 2 ॥ पंचसया पन्नरसा, अडनौइ सहस्स लक्ख चोद्दस य । तइआए सेढिगया, पणसीता चोइस सया उ ॥ 3 ॥ तेणउआ दुन्नि सया, नवनौइ सहस्स नव य लक्खा य । पंकाए सेढिगया, सत्त सया होंति सत्तहिआ ॥ 4 ॥ सत्तसया पणतीसा, नवनौइ सहस्स दो य लक्खा y। धूमाए सेढिगया, पन्नट्टी दो सया हुंति ॥ 5 ॥ नवनउई अ सहस्सा, नव चेव सया हवंति बत्तीसा । पुढ वीए छठ्ठीए, सेढिगया हुंति तेचट्ठी ॥ 6 ॥ तमस्तमःप्रभायां तु दिक्ष्वेव एकैकस्य भावात्पञ्चैवावलिकाप्रविष्टा न्र्कावासाः। सर्वेऽपि चैतेऽन्तर्वृत्ता वहिश्चतुरस्राः । तथाच गुरवः - " तेणं नरगावासा, अंतो वट्टा वहिं तु चौरंसा । हिट्ठा Page #184 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 84 ॥ *% *% * खुरप्पसंठाणसंटिआ परमदुग्गंधा ॥ 1 ॥ " अत्र 'खुरप्पसंठाणत्ति' भूमितले मसृणत्वाभावतः शर्करिले न्यस्यमानाः । पादाः शर्करामात्रस्पर्शेऽपि क्षुरप्रेणेव प्रहरणविशेषेण कृत्यन्त इति वृद्धाः, सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टाः प्रागुक्तवैमानिक विमानन्यायेन वृत्तत्र्यत्रचतुरस्रसंस्थानाः, पुष्पावकीर्णास्त्वनेकसंस्थानाः । तत्र चेन्द्रकाः सर्वेऽपि । वृत्तास्तेभ्योऽनन्तरमावलिकागताः सर्वेऽपि त्र्यत्रास्ततोऽपि चतुरस्रास्ततोऽपि वृत्ताः, एवं यावदावलिकापर्यन्तः, प्रतिपृथिवि वृत्तादिसङ्ख्याप्रपञ्चस्तु देवेन्द्रकन र केन्द्रकाद्वोद्धव्यो, ग्रन्थगौरवभयाच्च नेहोच्यत इति ॥ 178 ॥ अथ नरकावासानामायामविष्कम्भोचत्वान्याह - तिसहस्सुच्चा सध्वे, संखमसंखिज्जवित्थडायामा । पणा लक्ख सीमंतओ अ लक्खं अपैठाणो ॥ 179 ॥ व्याख्या--सर्वे-पृथ्वीसप्तकसम्बन्धिनो नरकावासास्त्रिसहस्रोचाः, पीठे शुषिरे स्तूपिकायां च एकैकसहस्रभावात् । यदुक्तम् - " हिट्ठा घणो सहस्सं, उपि संकोयओ सहस्सं तु । मज्झे सहस्सझुसिरा, तिन्निसहस्सूसिआ निरया ॥ 1 ॥ " विस्ताराद- दैर्ध्याच्च संख्यातयोजना असङ्ख्यातयोजना वा, प्रथमप्रतरवत्र्त्ती सीमन्तकः पुनरायामविष्कम्भाभ्यां योजनानां पञ्चचत्वारिंशलक्षाः, एवमप्रतिष्ठानः सप्तमपृथिवीन र केन्द्रको लक्षं, तथा एतत्परिक्षेपि वृत्तिः. ॥ 84 ॥ Page #185 -------------------------------------------------------------------------- ________________ आ CCORNORSCOCONCERNAGGRLS णश्चत्वारः कालादयो विस्स्क्म्भायाम्प्रिधिभिर्स्न्ग्ख्यात्योज्ञ्कोत्तीकोत्तीप्र्मान्नाः॥ 179 ॥ अथ ते नरकावासाः पृथ्वीषु सर्वत्र सन्त्यन्यथा वेत्यत आह छसु हिट्टोवरि जोअणसहसं बावन्न सड्ड चरमाए । पुढवीएं नरयरहियं, नरया सेसंमि सवासु ॥ 18 ॥ व्याख्या-पसु पृथ्वीवध ऊर्ध्वं च प्रत्येकं योजनसहस्रं, चरमायामध उपरि च सार्द्धानि द्विपञ्चाशद्योजनसहस्राणि, एतावत्क्षेत्रं नरकावासरहितं, शेषेतु क्षेत्रविभागे यथासम्भवं सर्वास्वपि पृथ्वीपु सन्ति नरकावासाः ॥ 18 ॥ उक्ता प्रतरगता नरकावासवक्तव्यता, अथ प्रतराणामेवान्तरमाह विसहस्सूणा पुढवी तिसहसगुणिएहिं निअयपयरेहिं । UNA रूवूणणिअपयरभाइआ पत्थडंतरयं ॥ 181 ॥ व्याख्या-एकैका पृथिवी वाहल्यमाश्रित्य द्विसहस्रोना-योजनसहस्रद्वयहीना क्रियते, अध उपरि च प्रत्येक योजनसहस्रस्य नरकहीनत्वात् । ततो यत्र पृथिव्यां यावन्तः प्रतरास्तावद्भिः प्रतर्योजनसहनत्रयोचत्वात् trisa For Privale & Personal use only W ww.jainelibrary.org Hain Education 15 Page #186 -------------------------------------------------------------------------- ________________ संग्रहणी प्रवि हस्रगुणितैरूना क्र्त्व्या। ततः प्रतरापेक्षया अन्तराणामेकोनत्वाद्रूपोनैः खखप्रतरैर्भागे हृते यदागच्छति तत्प्रस्तरस्य प्रस्तरस्यान्तरं भवति, तथाहि-रत्नप्रभाया वाहल्यमशीतियोजनसहस्राधिकं लक्षं, तचोपरितनेनाधस्तनेन च योजनसहस्रेण हीनं क्रियते, जातमष्टसप्ततिसहस्राधिकं लक्षं, तत एतस्मात्रयोदश प्रतराः त्रिसहस्रगुणिता एकोनचत्वारिंशत्सहस्ररूपा अपनीयन्ते, स्थितमेकोनचत्वारिंशत्सहस्राधिकं लक्षं, तस्य स्खप्रतरै रूपोनत्वात् द्वादशभिर्भागे हृते लब्धमेकादश योजनसहस्राः पञ्च शतानि त्र्यशीत्यधिकानि 11583, शेषं चत्वारि योजनानि, चत्वारो द्वादशभागा योजनस्य, छेद्यच्छेदकराश्योश्चतुर्भिरपवर्तने लब्धो योजनस्य त्रिभागः, एतावत्प्रमाणं रत्नप्रभायां प्रतराणां परस्परमन्तरं । तथा चोक्तम्-"तेसीआ पंचसया, एक्कारस चेव जोअणसहस्सा । रयणाए पत्थडंतरमेगो चिअ जोअणतिभागो ॥ 1 ॥ " एवं शेषाखपि करणं भावनीयं, केवलमागतमुपदयते-"सत्ताणौइ सयाई, बीआए पत्थडंतरं होइ 9700 / पणसत्तरि तिन्नि सया, बारस य सहस्स तइआए 12375 ॥ 1 ॥ छावट्ठसयं सोलससहस्स पंकाए दो तिभागा य 161663 अड्डाइज सयाई, पणवीस सहस्स धूमाए 25250 ॥ 2 ॥ बावन्न सहस्साई, पंचेव हवन्ति जोअणसयाई । पत्थडंतरमेअंतु, छटपुढवीएं नेअचं 52500 ॥ 3 ॥ " सप्तम्यां त्वेक एव प्रतर (प्रस्तट) इति न तत्रान्तरसम्भव इति ॥ 181 ॥ उक्तं नारकाणां सप्रसङ्गं भवनद्वारं, सम्प्रत्येषामेव अवगाहनाद्वारमाह lain Education in For Privale & Personal use only Ki Page #187 -------------------------------------------------------------------------- ________________ पौणट्टधणु छांगुल, रयणाए देह्मान्न्मुक्कोस्ण्। सेसासु दुगुणदुगुणं, पण धणुसय जाव चरिमाए ॥ 182 ॥ व्याख्या-रत्नप्रभायां नारकाणामुत्कृष्टं देहोचत्वमानं पादोनान्यष्टौ धनूंषि षटू चाङ्गुलानि, शेषासु पट्खेतदेव द्विगुणद्विगुणं भवति, यावत्सप्तम्यामुत्कृष्टं देहमानं पञ्च धनुःशतानि, तथाहि-रत्नप्रभायां सप्त धनूंषि त्रयो हस्ताः षट्र चाङ्गुलानि, शर्करायां पञ्चदश धषि द्वौ हस्तौ द्वादश चाङ्गुलानि, वालुकायामेकत्रिंशद्धनूंषि एको हस्तः, पङ्कायां द्वापष्टिधषि द्वौ हस्ती, धूमायां पञ्चविंशं धनुःशतं, तमःप्रभायां sAr3हे द्वे धनुःशते, तमस्तमःप्रभायां पञ्च धनुःशतानि ॥ 182 ॥ उक्तमोघतः सप्तखपि पृथ्वीपूत्कृष्टं शरीरमानम्, अथैतदेव प्रतिप्रतरं विवक्षुः, प्रथम रत्नप्रभायामाह रयणाए~ पढमपयरे, हत्थतिअं देहमाणमणुपयरं । छप्पन्नंगुल सड्ढा, वुड्डी जा तेरसे पुण्णं ॥ 183 ॥ व्याख्या-रत्नप्रभायाः प्रथमे प्रतरे उत्कर्पतो देहमानं त्रयो हस्ताः, ततः परमनुप्रतरं-प्रतरे 2 पूर्वपूर्वप्रतरगतदेहमानस्योपरि वृद्धिः सार्द्धानि षट्पञ्चाशदङ्गुलानि, द्वौ हस्तौ सार्द्वान्यष्टावङ्गुलानि चेत्यर्थः । यावत्रयोदशे प्रतरे 6 यथोक्तं मानं पूर्णमिति ॥ 183 ॥ त्रयोदशखपि प्रतरेषु क्रमेण sthaapnaa॥ wain Education inte For Privale & Personal use only R w.jainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 86 ॥ *%A5%25555755-545 उक्तं रत्नप्रभायां प्रतिप्रतरं देहमानम्, अथ शर्करादिषु गाथात्रयेणाह जं देहपमाण उवरिमाए पुढवीए~ अंतिमे पयरे । तं चिअ हिटिमपुढवीए~ पढमपयरंमि बोद्धत्वं ॥ 184 ॥ तं चेगूणगसगपयरभइअं बीआइ पयरवुड्ढि भवे । तिकरतिअंगुल करसत्त अंगुला सड्ढगुणवीसं ॥ 185 ॥ पण धणु अंगुल वीसं, पनरस धणु दुन्नि हत्थ सड्ढा य । बासट्ठिधणुह सड्ढा, पणपुढवी पयरवुड्डि इमा॥ 185 ॥ व्याख्या-यदेवोपरितन्यां रत्नप्रभादिकायां पृथिव्यामन्तिमे प्रतरे उत्कृष्टं देहप्रमाणं तदेवाधस्तन्यामधस्तन्या : शर्करादिकायां प्रथमे प्रतरे बोद्धव्यं । तच शर्करादिषु प्रथमप्रतरगतं मानमेकोनैः स्वप्रतरैर्भज्यते, भक्ते च यदागच्छति र तत् शेपपृथ्वीगतद्वितीयादिप्रतरेषु वृद्धिर्भवेत् । सा च द्वितीयादिषु षष्ठपृथिव्यन्तासु पञ्चसु पृथिवीषु द्वितीयादिप्रतरगता क्रमेणेयं-त्रयो हस्तास्त्रीण्यङ्गुलानि, सप्त हस्ताः सार्धान्येकोनविंशतिरङ्गुलानि, पञ्च धषि विंशतिर in Education Internal For Privale & Personal use only Do Page #189 -------------------------------------------------------------------------- ________________ जुलानि, पञ्चदश धनूंषि साखौं द्वौ हस्तौ, सार्द्धानि द्वाषष्टिधपि । तत्र शर्करायां किल प्रथमे प्रतरे सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि, ततः सप्तभिर्धनुर्भिरष्टाविंशतिहस्ताः, उपरितनहस्तत्रयक्षेपे एकत्रिंशत्, तेषां सवर्ण* नार्थ चतुर्विंशत्या गुणने उपरितनाङ्गुलषटक्षेपे च जातान्यङ्गुलानि सप्त शतानि पंचाशदधिकानि 750, तेषां शर्क रागतैः प्रतरैरेकोनत्वाद्दशभिर्भागे लब्धानि पञ्चसप्तत्यङ्गुलानि 75, तेषां हस्तानयनाय चतुर्विंशत्या भागे लब्धास्त्रयो हस्तास्त्रीण्यङ्गुलानि, एषा शर्करायां पूर्वपूर्वप्रतरदेहमानस्योपरि प्रत्येकं शेषेषु द्वितीयादिषु दशसु प्रतरेषु वृद्धिः। एवमन्याखपि भावनीयं । सुखावबोधार्थ शर्करावालुकापङ्कधूमतमःप्रभासु यत्रकाणां स्थापना । तमस्तमःप्रभायां त्वेक एव प्रतर इति प्रतरगतवृद्धेरभावात्तस्मिन् यथोक्तानि पञ्चैव धनुःशतानीति ॥ 184 ॥ 185 ॥ 186 // | उक्तं सप्तास्वपि पृथ्वीपु प्रतिप्रतरमुत्कृष्टं नारकदेहमानम्, अथोक्तनारकाणां उत्कृष्टदेहस्य स्वाभाविकतां दर्शयन्नुत्कृष्टोत्तरवैक्रियस्य द्विविधस्यापि च जघन्यस्य मानमाह इअ साहाविअदेहो, उत्तरवेउविओ य थुगुन्नो। दुविहोवि जहन्न कमा, अंगुलास्संखसंखंसो ॥ 187 ॥ व्याख्या-'इति' उक्तप्रकारेण सप्तखपि पृथ्वीपु नारकाणा देहः स्वाभाविको भ्व्धार्न्नीयाप्र्नामाभिहित्ः॥ lain Education For Privale & Personal use only ww.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ संग्रहणी उत्तरवैक्रियः पुनः सप्तखपि पृथ्वीषु तस्मात्-स्वाभाविकात् द्विगुणो, यथा-रत्नप्रभायां पञ्चदश धनूंषि साद्धौ च द्वौ हस्तौ, एवं यावत्सप्तम्यां धनुःसहस्रमिति । तदेतावता सर्वपृथ्वीषु स्वाभाविक उत्तरवैक्रियश्चोत्कृष्टो देह उक्तः, जघन्यस्तु सप्तखपि पृथ्वीषु द्विविधोऽपि खाभाविक उत्तरवैक्रियश्च क्रमादङ्गुलस्यासङ्ख्यातांशः संख्यातांशश्च । इयं च द्विविधापि जघन्यावगाहना उत्पत्तिसमये एव नान्यदा । केचित्त जघन्यामुत्तरवैक्रियामप्यनुलासंख्यातभागप्रमाणामाहुः, तन्न, यदागमः-"जहन्ने णं भवधारणिज्जा अंगुलस्स असंखिजइभाग, उत्तरवेउविआ अंगुलस्स संखिजइभागमिति" तथा-अनुयोगद्वारमूलटीकायां हरिभद्रसूरिः-"उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यङ्गुलसंख्येयभागमात्रैवेति" ॥ 187 ॥ उक्तं नारकाणामवगाहनाद्वारम् , अथोपपातच्यवनविरहद्वारद्वयमाह सत्तसु चउवीस मुहू, सग पनरदिणेग दु चौ छ्म्मासा। उववायचवणविरहो, ओहे वारस मुहुत्त गुरू ॥ 188 ॥ लहुओ दुहावि smo। ॥ 87 ॥ lain Education For Private Personal Use Only Do Page #191 -------------------------------------------------------------------------- ________________ व्याख्या-इह नरकेषु नारकाः प्रायः सततमुत्पद्यन्ते च्यवन्ते च, कदाचिदेव तु विरहः-अन्तरं, स च लघुकोजघन्यः, सप्तखपि पृथ्वीषु समुदितासु यद्वा प्रत्येकमेकः समयः, गुरुः-उत्कृष्टः पुनरोघे-सामान्यतः सप्तखपि पृथ्वीपु समुदितासु द्वादश मुहूर्ताः, तदनन्तरमवश्यमन्यतमस्यां कश्चिदुत्पद्यते च्यवते च, प्रत्येकं तूत्कृष्ट उपपातच्यवनविरहकालो रत्नप्रभायां चतुर्विंशतिर्मुहूर्ताः शर्करायां सप्त दिनाः वालुकायां पञ्चदश दिनाः पङ्कायां एको मासः धूमायां द्वौ तमःप्रभायां चत्वारः तमस्तमःप्रभायां पण्मासाः । वखान्तरकालादूर्ध्व चावश्यमेतासु कोऽप्युत्पद्यते च्यवते चेति ॥ 188 ॥ अथैकसमयोपपातच्यवनसङ्ख्याद्वारद्वयमतिदिशन् गाथाशकलमाह संखा पुण सुरसमा मुणेअवा । व्याख्या-सङ्ख्या पुनरेकस्मिन् समये नारकाणामुपपातविषया च्यवनविषया च सुरसमा ज्ञातव्या । यथा-"इगदुतिसंखमसंखा, इगसमए इंति अ चवंति" ॥ 188 ॥ अथ के जीवा नरकं यान्तीत्येवंरूपं गतिद्वारमाह संखाउपजत्तपणिंदितिरिनरा जंति नरएसुं ॥ 189 ॥ व्याख्या-पञ्चेन्द्रियतिर्यङ्गराः सङ्ख्यातायुपः पर्याप्ताश्च सन्तो यान्ति नरकेषु, एतेऽपि च नरकायुबन्ध GARAOSASSA JainEducation intel For Private Personal Use Only *** w.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ वृत्ति RECORCA संग्रहणी- हेतुभावे सति, न यथा कथञ्चित् , तद्धेतुश्च मिथ्यात्वादिरनेकधा, यदुक्तम्-"मिच्छद्दिट्टि महारंभपरिग्गहो तिव है लोह निस्सीलो । निरयाउ निबंधै, पावरुई रोद्दपरिणामो ॥ 1 ॥ " 189 ॥ // 88 // उक्ता ओघतो नरके गतिः, अर्थतामेव प्रतिपृथिव्याह ___ असन्नि सरिसिव पक्खि सीह उरगित्थि जंति जा छढेइ । __ कमसो उक्कोसेणं, सत्तमपुढविं मणुअमच्छा ॥ 190 ॥ व्याख्या असंज्ञिनः-संमूछिमपञ्चेन्द्रियाः, ते च संमूछिममनुष्याणामपर्याप्तानामेव कालकरणतो नरकगतेदरभावात्तिर्यञ्चः उत्कर्षतोऽपि प्रथमामेव पृथ्वीं यावद्गच्छन्ति, न परतः, तत्रापि चायुःकृतो विशेषो यथा-'असन्नी णं नेरइआउअं पकरेमाणा जहन्ने णं दस वाससहस्साई, उक्कोसेणं पलिओवमस्स असंखेजइभागं पकरेंति" त्ति, तथा ज्ञानकृतो विशेषो, यदृद्धाः-असंज्ञिभ्य उत्पद्यमानास्तथा बोधमान्द्यादपर्याप्तावस्थायामव्यक्तमप्यवधि नाप्नुवन्ति, तथा च जीवाभिगमः-"neraiA atthegaiA duannANI, atthegaiA tiannANI" iti / तथा सरीसृपा-भुजपरिसपो गोधानकुलादयो गर्भव्युत्क्रान्ता द्वितीयामेव यावत्, पक्षिणो-गर्भजा गृध्रादयस्तृतीयां, सिंहाः-सिंहोपलक्षिताश्चतुष्पदा गर्भजाश्चतुर्थी, उरगा-उरःपरिसप्पाः सर्पादयो गर्भजाः पञ्चमी, स्त्रियः SASREKACKERASACra // 88 // ARC-RS lain Education Inter For Privale & Personal use only jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ ** ** स्त्रीरत्नाद्याः षष्ठी, मनुजा-मनुष्या मत्स्याश्च-जलचरा, उभयेऽपि गर्भजाः सप्तमी यावदुत्कर्षतो गच्छन्ति । एवमेषा। गतिरुत्कृष्टाऽभिहिता, जघन्या तु सर्वेषामप्येषां रत्नप्रभायाः प्रथमे प्रतरे, मध्यमा पुनर्जघन्यायाः परतो यथा-1| खमुत्कृष्टाया अर्वाग् वोद्धव्या ॥ 19 ॥ अथ केषाञ्चित्तिरश्चां बाहुल्यकृतं विशेषमाह वाला दाढी पक्खी, जलचरनरगागया उ ऐकूरा । जंति पुणो नरएसुं, बाहुल्लेणं न उण निअमो ॥ 191 ॥ व्याख्या-'व्यालाः' सर्पादयो 'दष्ट्रिणो' व्याघ्रसिंहादयः 'पक्षिणो' गृध्रादयो 'जलचरा' मत्स्यजातयः, एते 51 सर्वेऽपि नरकादागता अतिक्रूराध्यवसायवशगाः सन्तः कृत्वा पञ्चेन्द्रियवधादीन् पुनर्नरकेषु गच्छन्ति । एतच 6बाहुल्येनोच्यते, न पुनर्नियमो, यतो नरकागता अपि केचिदेते प्राप्तसम्यक्त्वा यान्त्येव शुभां गतिम् ॥ 191 ॥ संहननविशेषाद्गतिविशेष प्रसङ्गतो लेश्याश्च नारकाणामाह दोपढमपुढविगमणं, छेवढे कीलिआइसंघयणे । एकेक पुढवीवुड्डी, आइतिलेसाउ naraesu ॥ 192 // *** SA wain Education inte For Privale & Personal use only law.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ saMgrahaNI // 89 // Jain Education व्याख्या--सेवार्त्ते संहनने सत्युत्कर्षतो द्वे एव - रत्नशर्कराप्रभे प्रथमपृथिव्यौ यावद्गच्छन्ति जीवा, न परतः । ततः पश्चानुपूव्यैव कीलिकादौ संहनने एकैकपृथ्वीवृद्धिः कार्या यथा - कीलिकाख्ये तृतीयां यावत् अर्द्धनाराचे चतुर्थी नाराचे पञ्चमीं ऋषभनाराचे षष्ठीं वज्रर्षभनाराचे सप्तमीं यावदिति । एषा च गतिरुत्कृष्टा । जघन्या तु सर्वैरपि संहननैरध्यवसायमान्द्याद्रप्रभायाः प्रथमे प्रतरे, मध्यमा पुनर्जघन्याया ऊर्ध्वं यथाखमुत्कृष्टाया अर्धा। गिति । तथा लेश्यापटुमध्यादाद्यास्तिस्रो लेश्याः कृष्णनीलकापोताख्या नरकेषु भवन्ति ॥ 192 ॥ श्यामेव प्रतिपृथिवि विभागेनाह दुसु काऊ तइआए, काऊ नीला य नील पंकाए । धूमाएं नीलकिण्हा, दुसु किण्हा हुंति लेसाउ ॥ 193 ॥ व्याख्या- 'द्वयोः' प्रथमद्वितीययोः पृथिव्योर्लेश्या कापोता, केवलं शर्करायां क्लिष्टतरा । एवमन्याखपि सजा|तीया विजातीया च लेश्याऽघोऽधः क्लिष्टतरा क्लिष्टतमा च वाच्या । तृतीयस्यां 'काऊ नीला ya'tti केषाञ्चित् प्रथमप्रतरगतानां नारकाणां कापोता, उत्कर्षतोऽप्यस्या लेश्यायाः पल्योपमासङ्ख्येयभागाधिकसागरोपमत्रयस्थितिकत्वात् शेषाणां नीला । पङ्कायां केवला नीला । धूमायां केषाञ्चिदाद्यप्रतरगतानां नारकाणां नीला, उत्कर्षतो ** वृत्तिः, ॥ 89 ॥ Page #195 -------------------------------------------------------------------------- ________________ Jain Education Inte | 'प्यस्याः पल्योपमासङ्ख्येयभागाधिकदश सागरोपमस्थितिकत्वात् शेषाणां कृष्णा । 'द्वयोः ' षष्ठीसप्तम्योः कृष्णैव नवरं सप्तम्यां परमकृष्णा । एवं सप्तखपि विभक्ता भवन्ति लेश्याः ॥ 193 ॥ अत्राहुः केचित् - यथैता नारकाणां प्रागुक्ताश्च सुराणां वाह्मवर्णरूपा द्रव्यलेश्याः प्रतिपत्तव्याः, अन्यथा सप्तमपृथ्वीनारकाणां सम्यक्त्वावाप्तिः श्रुताभिहिता न युज्यते, उपरितनलेश्यात्रये एवागमे तदवाप्तेरुक्तत्वात् यदाह - " सम्मत्तस्स य तिसु उवरिमासु पडिवजमाओ होइ । पुवपडिवन्नओ पुण, अन्नयरीए उ लेसाए ॥ 1 ॥ " उपरितन्यश्च लेश्यास्तेषां न सन्ति, कृष्णाया एव सप्तमपृथिव्यामुक्तत्वात् । तथा सौधर्मे तेजोलेश्यैवोक्ता, अस्याश्च प्रशस्तपरिणामहेतुत्वेन संगमकादीनां भुवनगुरौ रौद्रोपसर्ग कर्तृत्वानुपपत्तिः तथा च सप्तमपृथिव्यां सम्यक्त्वान्यथानुपपत्त्या तेजोलेश्यादिसद्भावे 'आइतिलेसाउ नरपसुं' ति नियमोऽपि विरुध्यते, तस्माद्वाह्यवर्णरूपा एवैता इति । एतन्निराकरणार्थमाह सुरनारयाण ताओ, दबलेसा अवट्टिआ भणिआ । भावपरावत्तीए, पुण एसिं हुंति छल्लेसा ॥ 194 ॥ व्याख्या - अत्र यास्तेजआद्यास्तिस्रः सौधर्म्मादिदेवानां याश्च कृष्णाद्यास्तिस्रो नारकाणां लेश्या उक्ताः, ता अवस्थिता द्रव्यलेश्याः आगमे भणिताः, लेश्याद्रव्याण्यवस्थितानीत्यर्थः, न पुनर्वायवर्णरूपाः, तत्तद्रव्यक्षेत्रकाला ww.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ वृत्तिः . संग्रहणी-16 दिसामग्रीतो भावपरावृत्त्या पुनरेषां-सुरनारकाणां षट् लेश्याः । अयमभिप्रायः--तिर्यमनुष्याणां भवसंक्रान्तौ : ॥ 90 ॥ शेषकालं च लेश्या लेश्यान्तरोपधाने विशुद्धवस्त्रमिव मञ्जिष्ठादिरागयोगे सर्वथा खरूपत्यागात्तद्रूपेणैव परिणमति, अन्यथैतल्लेश्यायाः पल्योपमस्थितेरपि सम्भवादुत्कर्षतोऽप्यन्तर्मुहूर्त्तमागमोक्तं विरुध्यते । देवनारकाणां तु लेश्यायास्तदन्यलेश्यायोगे तदाकारमात्रायेव जायते, न पुनस्तद्रूपता, तथाहि-यथा वैडूर्यादिमणिः प्रोतकृष्णादिसूत्रसम्पर्कादस्फुटं किञ्चित्तदाकारभावमात्रं स्फटिको वा जपाकुसुमादियोगतः स्पष्टं तत्प्रतिबिम्बमात्रं प्रतिपद्यते, न तूभावपि तद्रूपतां, तथैषां कृष्णादिलश्याद्रव्याणि नीलादिलेश्याद्रव्यौघं प्राप्य कदाचिदस्पष्टं तदाकारभावमात्रं कदाचित्स्पष्टं तत्प्रतिविम्बमात्रं प्रतिपद्यन्ते, न पुनस्तद्वर्णगन्धरसस्पर्शतया परिणम्य नीलादिलेश्याद्रव्याण्येव भव|न्ति । एवं च सप्तमपृथिव्यामपि यदा कृष्णलेश्या तेजोलेश्यादिद्रव्याणि प्राप्य तदाकारमात्रेण तत्प्रतिबिम्बमात्रेण वाऽन्विता भवति, तदा कृष्णलेश्याद्रव्ययोगेऽपि साक्षात् तेजोलेश्यादिद्रव्यसाचिव्ये इव शुभः परिणामो ले नारकस्य जायते, जपोपरक्तस्फटिकस्य रक्ततावत् , तत्परिणामस्य चास्य सम्यक्त्वावाप्तिरविरुद्धेति । नचैवमपि तेजोलेश्यादिसद्भावे सप्तमपृथिव्यां केवलकृष्णलेश्याद्यभिधायिनः सूत्रस्य व्याघातो, यतस्तस्यां कृष्णैव सदाऽवस्थायिनी, 4 तेजस्यादिका त्वाकारमात्रादिना कदाचिदेव जायते, न च जाताऽपि चिरमवतिष्ठते, न चावस्थितायामपि तस्यां । कृष्णलेश्याद्रव्याणि खवरूपं त्यजन्ति, ततोऽधिकृतसूत्रे कृष्णैव सप्तम्यामुक्तेत्येवं सर्वत्र भावनीयम् । अत एव संगम-| ॥ 90 Main Education interational For Privale & Personal use only Page #197 -------------------------------------------------------------------------- ________________ OCOCC0 कादीनामप्याकारमात्रादिना कृष्णलेश्यासद्भावादुपपद्यते भुवनगुरावुपसर्गकर्तृत्वं, तथाऽवस्थितलेश्यापेक्षो लेश्यात्रयनियमोऽप्येवमविरुद्ध एव । किञ्च-आसां बाह्यरूपत्वे भगवत्यां प्रज्ञापनादौ ca "neraiA णं भंते ! सत्वे समवन्ना? गोअमा ! नो इणहे समढे, जाव तत्थ णं जे ते पुवोववनगा ते णं विसुद्धवण्णतरागा, जे ते पच्छोववन्नगा ते णं अविसुद्धवण्णतरागा" इति वर्णमुक्त्वा, "neraiA णं भंते ! सवे समलेसा ? गोअमा! जाव तत्थ णं जे ते पुवोवव नगा ते णं विसुद्धलेसतरागा, जे ते पच्छोक्वन्नगा ते णं अविसुद्धलेसतरागा" इति लेश्योक्तिरतिरिच्यते । अपिच्। यद्येताः सुरनारकाणां द्रव्यलेश्या बाह्यवर्णरूपाः स्युस्तर्हि देवानाम् 'असुरा काला' इत्यादिवाह्यवर्णमभिधाय पुनः "भवणवण पढमचौलेस" इत्यादिलेश्याभिधानमनर्थकं स्यादित्यलं प्र्स्न्ग्गेन्। इह च द्रव्यलेश्यानामवस्थितत्वाभिधानेन येषां देवानां नारकाणां च याः काश्चन लेश्याः सम्भवन्ति तासां खखभवस्थितिप्रमाणमवस्थितिकालमानमुक्तं भवति, तच 'तिरिनर आगामिभवलेसाए." इत्यादिवक्ष्यमाणन्यायात् पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयाधिकं बोद्धव्यम् ॥ 194 ॥ उक्तं नारकाणां गतिद्वारम् , अथैते नरकादुवृत्ताः क्वागच्छन्तीत्यागतिद्वारमाह निरौबट्टा गन्भे, पजत्तसंखाउ लद्धि एएसिं । चक्कि हरिजुअल अरहा, जिणे जई दिस सम्म पुढविकमा ॥ 195 ॥ MARCHECK Jain Education I For Privale & Personal use only w ww.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ saMgrahaNI // 91 // Jain Education in *%% % व्याख्या - निरयात्- नरकादुदृत्ताः - च्युताः सन्तो जीवा अनन्तरभये गर्भे एव जायन्ते, न संमूच्छिमतिर्यङ्नरसुरनारकेषु, गर्भजा अपि पर्याप्ता एव, न लब्ध्यपर्याप्ताः, तथा सङ्ख्यातायुषो नासंख्यातजीविनः । लब्धिश्चैतेषां नारकाणां यस्मान्नरकादुद्वृत्तानां या जायते सा पृथ्वीक्रमादियं, यथा - प्रथमाया एव रत्नप्रभाया उद्वृत्ता अनन्तरभवे चक्रवर्त्तिनो भवन्ति, न शेषपृथ्वीभ्यः सम्भवमात्रं चेदं न पुनर्भवन्त्येवेति । एवं द्वितीयायाः द्वितीयां मर्यादीकृत्योद्वृत्ता 'harijuala'tti वासुदेववलदेवाः, एवं सर्वत्र मर्यादा भावनीया । तृतीयस्या अर्हन्तः - तीर्थकराः, ते च पूर्ववद्धनरकायुषः खहेतूपात्ततीर्थकृन्नामगोत्राः श्रेणिकादय इव न शेषाः । चतुर्थ्या जिना:- सामान्यकेवलिनः । | पञ्चम्या यतयः - सर्वविरताः । पष्ठ्याः 'दिस' त्ति देशविरताः । सप्तम्यास्तूद्वृत्ताः 'सम्म' ति सम्यग्दृष्टयो भवन्ति, सम्यक्त्वमात्रं लभन्ते, न देशविरत्यादिकमित्यर्थः ॥ 195 ॥ अथ नारकाणामवधिक्षेत्रमाह- रणाए~ ओहि गाउअ, चत्तारह गुरुलहु कमेणं । पुढ गाउअर्द्ध, हायै जा सत्तमि इगद्धं ॥ 196 ॥ व्याख्या- ' रत्नप्रभायां' प्रथमपृथिव्यां नारकाणामवधिक्षेत्रमुत्कृष्टं जघन्यं च क्रमाच्चत्वारि अर्द्धचतुर्थानि च गव्यूतानि ततः परं प्रतिपृथिवि गव्यूतार्द्धमुभयत्र हीयते, यावत् सप्तम्यामेकमर्द्ध च गव्यूतमिति । तथाहि-- प्रथ वृत्तिः ॥ 91 ॥ Page #199 -------------------------------------------------------------------------- ________________ मायामुत्कृष्टं अवधिक्षेत्रं योजनं, द्वितीयस्यां सार्द्ध गव्यूतत्रयं, तृतीयस्यां गव्यूतत्रयं चतुर्थ्यांमद्धतृतीयानि गव्यूतानि, पञ्चम्यां द्वे गव्यूते, षष्ठ्यां साद्धं गव्यूतं, सप्तम्यामेकं गव्यूतं । जघन्यं तु सप्तस्वपि क्रमात् सार्द्धतृतीयानि गव्यूतानि त्रीणि अर्द्धतृतीयानि द्वे सार्द्धगव्यूतं गव्यूतं अर्द्धगव्यूतं चेति ॥ 196 ॥ उक्तमागतिद्वारं, साम्प्रतं नारकवक्तव्यतामुपसंहरन् मनुष्यद्वारसम्बन्धनायाह निरयदारं सम्मत्तं, मणुअदारं भण्णइ, अत्र च भवनद्वारवर्जान्यष्टौ प्रतिद्वाराण्यत आदौ स्थित्यवगाहनाद्वारे प्राह गन्भनर तिपलिआऊ, तिगाउ उक्कोसतो जहन्नेणं । मुच्छिम दुहावि अंतमुहु अंगुलासंखभागतणू ॥ 197 ॥ व्याख्या-इह नरा द्विधा, गर्भजाः संमूर्छिमाश्च, तत्र गर्भे जाताः गर्भजाः, मूर्च्छनं मूर्छः-गर्भमन्तरेवोत्पादस्तेन निर्वृता 'घञ् च भावादिम इति घञ्प्रत्ययान्तादिमप्रत्यये मूछिमाः। तत्र गर्भोपलक्षितनरा उत्कपंतस्विपल्योपमायुषः त्रिगव्यूतावगाहनाश्च । तथा ते गर्भजनरा जघन्यतो मूछिमनरास्तु 'duhAvi'tti उत्कर्षतो जघन्यतश्चान्तर्मुहूर्तायुषोऽङ्गुलासङ्ख्यातभागतनवश्च, केवलं मूछिमेषु उत्कृष्टाभ्यामन्तर्मुहूर्ताङ्गुलासङ्ख्ययभागाभ्यां wain Education inte For Privale & Personal use only w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ संग्रहणी- वृत्तिः ॥ 92 ॥ ACADEMOCCASEX जघन्यावन्तर्मुहूर्ताङ्गुलासङ्खयेयभागौ लघू द्रष्टव्यौ । संमूर्छिममनुष्याश्च अर्द्धतृतीयद्वीपसमुद्रेषु गर्भजमनुष्याणामे- वोचारप्रस्रवणश्लेष्मसिद्धानवान्तपित्तशुक्रशोणितमृतकलेवरेषु स्त्रीपुंससंयोगेषु नगरनिर्द्धमनेषु सर्वेषु वाऽशुचिस्थानेषु संमूर्च्छन्ति । एते च 'असन्नीमिच्छादिट्टी, सबाहिं पजत्तीहिं अपजत्तगा चेव कालं करेंति' / विशेषश्चात्र-वैक्रियशरीरं नराणां पर्याप्तसङ्ख्यातायुगर्भजानामेव, तच्च 'जहन्नेणं अंगुलस्स संखेजइभाग, उक्कोसेणं साइरेगं जोअणसयसहस्सं (आहारकं तु) इडिपत्तपमत्तसंजयाणं समचौरंससंठा(NA)णं, जहन्नेणं देसूणा उक्कोसेणं पडिपुन्ना रयणी' तैजसकार्मणे सर्वसंसारिणां, ते च यस्य यदौदारिकादि सम्भवति तस्य तद्रूपे, अन्यत्र समुद्घातात् ॥ 197 ॥ उक्ते नराणां स्थित्यवगाहने, अथैषामैवोपपातोद्वर्तनयोविरहकालमेकसमयसङ्ख्यां चाह बारसमुहुत्त गब्भे, इयरे चउवीस विरहु उक्कोसो। जम्ममरणेसु समओ, जहन्नसंखा सुरसमाणा ॥ 198 ॥ व्याख्या-जन्ममरणयोः-उपपातोद्वर्तनयोः सम्बन्धी प्रत्येकं विरहः-अन्तरकाल उत्कृष्टो 'garbha'tti गर्भजनरवियो द्वादश मुहूर्ताः, 'इयरेऽत्ति संमूछिमनरविषयश्चतुर्विंशतिर्मुहूर्ता, जघन्यतस्तूभयत्रापि स्म्य्ः। सङ्ख्या पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरसमाना, यथा-'इगदुतिसंखमसंखा, इगसमए हुंति a ACCREASONAL 3 // 9 // wain Education intamational For Privale & Personal use only Page #201 -------------------------------------------------------------------------- ________________ चवंति' अत्र चासंख्यातत्वं सामान्यतो ग्र्भ्ज्स्ण्मूर्छिमापेक्स्स्॥198॥अथ् के जीवामनुष्येषु गच्छन्तीत्येवं गतिद्वारमाह सत्तममहिनेरइए, तेऊ वाऊ अस्ण्ख्न्र्तिरिए। मुत्तूण सेसजीवा, उप्पजंती नरभवंमि ॥ 199 ॥ | व्याख्या-सप्तमपृथ्वीनारकास्तेजस्कायिका वायुकायिका असङ्ख्यातवर्षायुनरतियश्चश्च मृत्वाऽनन्तरं मनुजेषु नोत्पद्यन्ते । अत एतान् मुक्त्वा शेषाः सुरमनुजतिर्यमारका उत्पद्यन्ते नरभवे ॥ 199 ॥ अत्रैव विशेषमाह सुरनेरइएहिं चिअ, हवंति hriarihckkibldevaa| cauvihasura चकिबला, वेमाणिअ हूंति हरिअरिहा ॥ 200 ॥ व्याख्या-वासुदेवाहचक्रवर्तिवलदेवाः सुरनारकेभ्य एवोत्पद्यन्ते, न तिर्यग्नरेभ्यः, तत्र नारकेभ्यः 'चकिहरिजु|अल अरिहा' इत्यादि प्राग्वत् । देवेभ्यस्त्वेवं-चतुर्विधा अपि सुराः च्युताः सन्तश्चक्रवर्त्तिनो बलदेवाश्च भवन्ति, द अर्हद्वासुदेवास्तु वैमानिका एव सन्तः ॥ 20 ॥ तथाह हरिणो मणुस्सरयणाई, हुंति नाणुत्तरेहिं devehi । Jain Education in For Private Personal Use Only Paw.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ saMgrahaNI // 93 // Jain Education In jaha संभवमुवाओ, हयगयएगिंदिरयणाणं ॥ 201 ॥ व्याख्या - वासुदेवा मनुष्यरत्नानि चानुत्तरविमानवासिभ्यो देवेभ्यो नोत्पद्यन्ते इयमत्र भावना - वासुदेवा । उक्तन्यायतो नारकवैमानिकेभ्य एवोत्पद्यन्ते, तत्र यदि वैमानिकेभ्यो वासुदेवा भवन्ति तदाऽनुत्तरसुरान्वर्जयित्वा शेषेभ्य एव । तथा चतुर्द्दश चक्रवर्त्तिनो रत्नानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणि, पुरोहितादीनि सप्त पञ्चेन्द्रि याणि, तत्रापि गजतुरगवर्जानि पञ्च मनुष्यरूपाणि तत्र मनुष्यरत्नानि सप्तमपृथ्वीनारक तेजोवाय्वसङ्ख्यातायुस्तिर्यङ्करेभ्यो मनुष्योत्पत्तेः प्राग् निषेधात् शेषस्थानेभ्य एवोत्पद्यन्ते यदा च वैमानिकेभ्यश्युत्वा पुरोहितसेनाप। तिगृहपतिवर्द्धकिस्त्रीरूपाणि मनुष्यरत्नानि भवन्ति तदानुत्तरान् वर्जयित्वा शेषेभ्य एवेति । तथा हयगजैकेन्द्रियरत्नानां यथासम्भवमुपपातः येभ्यः स्थानेभ्यः सम्भवन्ति तेभ्यः सर्वेभ्योऽप्यविशेषेणैवोत्पद्यन्त इत्यर्थः । एतदुक्तं भवति - नारकसंख्यातायुस्तिर्यङ्करसहस्रारान्तदेवेभ्यो हयगजरलयोरुत्पादः, एतेभ्य एव तिरश्चामुत्पत्तेरभिधानात्, | एकेन्द्रियरत्नानां तु संख्यातायुस्तिर्यङ्करेभ्यः ईशानान्तदेवेभ्यश्चोत्पादः, एतेभ्यः एवैकेन्द्रियोत्पत्तेरुक्तत्वात् । अयं च यथासम्भवमुपपातः खरूपमात्रप्रदर्शन फलोऽपि मनुष्यरत्नानां विशेषाभिधान प्रस्तावात् स्थानाशून्यार्थमभिहित इति ॥ 201 ॥ रलानामेव नामानि कियतामपि प्रमाणं च गाथाद्वयेनाह-- वृत्तिः ॥ 93 ॥ ww.jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ SARSANCHAR वामपमाणं चकं, छत्तं दंडं दुहत्थयं चम्म । बत्तीसंगुल खग्गो, सुवण्णकागिणि चौंगुलिआ ॥ 202 ॥ चौरंगुलो दुअंगुल, पिहुलो अ मणी purohigyturyaa। seNAvaigAhAvaIvaDDaithIcakirayaNAiM // 203 // व्याख्या-चक्र, छत्रं, दण्डशब्दस्य पुनपुंसकलिङ्गत्वात् दण्डं, त्रीण्येतानि रत्नानि व्यामप्रमाणानि, व्यामो नाम * प्रसारितोभयबाहोः पुंसस्तिर्यगहस्तद्वयानुल्यग्रान्तरालं, यदमरः. 'व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्' / चर्मरत्नं द्विहस्तदैर्घ्य । खड्गरत्नं द्वात्रिंशदङ्गुलदैय । सुवर्णकाकिणी चतुरङ्गुलिका-चतुरमुलप्रमाणं, जात्यवर्णमयं काकिणीरत्नमित्यर्थः । अत्र च काकिनिकाकिणिरिति च शब्दद्वयमौणादिकं, तत्र स्त्रियामीप्प्रत्यये काकिनी काकिणी चेत्युभयथाप्यदोषः । चतुरङ्गुलदी? द्यङ्गुलपृथुलश्च मणिः । एतानि सप्ताप्येकेन्द्रियाणि सर्वचक्रवर्त्तिनामात्माङ्गुलेन, शेषाणि तु सप्त पुरोहितादीनि पञ्चेन्द्रियाणि, तानि च तत्तत्कालीनपुरुषोचितमानानि, चक्रादिरत्नानां च खरूपं यथा-चक्रं समस्तायुधातिशायि दुर्जयारिविजयकरं 1, छत्रं चक्रवर्तिहस्तस्पर्शमात्रोपजातद्वादशयोजनायामविस्तार, तद्वैताब्योत्तरदिग्वतिम्लेच्छाराधितमेघकुमारासुरमुक्ताम्बुभरनिरसनसमर्थ 2, दण्डो विषमभुवः in Education Inter For Private Personal use only jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ संग्रहणी- समत्वकारी, यत्नविशेषाच व्यापार्यमाणो योजनसहस्रमप्यधो विदारयति 3, चर्मरत्नं छत्रस्याधश्चक्रवर्तिहस्तस्प-8 वृत्तिः शंतो जातद्वादशयोजनायामविस्तारं प्रातरुतापराह्नसंपन्नोपभोग्यशाल्यादिकरं 4, खगो रणेष्वप्रतिहतशक्तिः 5, ॥ 94 ॥ काकिनी वैताढ्यगुहयोरुभयभित्तिष्वेकोनपञ्चाशन्मण्डलकरणाधुपयोगिनी 6, मणिरूधिःस्थितयोश्छत्रचर्मरत्नयोरपान्तराले छत्रतुम्बे न्यस्तो द्वादशयोजनस्य चक्रवर्तिकटकस्य प्रकाशकस्तमिस्रखण्डप्रपातगुहाद्वये च प्रविशतश्चक्रिणो हस्तिशिरोन्यस्तो द्वादशयोजनानि यावत्पूर्वापरपुरोरूपासु तिसृषु दिक्षु महातमोघाती शिरोहस्तादिवद्धः समस्तरोगोपद्रयापहारी चेति 7, पुरोहितः शान्तिकर्मादिकृत् 8, गजतुरगौ महावेगपराक्रमी 10, सेनापतिर्गङ्गासिन्धुपरकूलवर्त्तिखण्डविजयी दण्डाभिधः11, गृहपति!होचितेतिकर्तव्यतापरः 12, वर्द्धकिहनिवेशादिसूत्रणादिकारी तमिस्रगुहायां खण्डप्रपातगुहायां चोन्मनजलानिमग्नजलयोनद्योश्चक्रवर्तिसैन्योत्तारणाय सेतुकारी च । तथा चावश्यकचूर्णिः-"तए णं से वडैरयणे भरहवयणसंदेसेणं तासु नईसु अणेगखंभसयसंनिविठं अचलमपं सालंबणबाहागं सवरयणामयं सुहसंकमं करेइ" 13, स्त्रीरत्नमत्यद्भुतकामसुखधाम 14, चतुर्दशाप्येतानिरत्नानि प्रत्येकं यक्षसहस्राधिष्ठितानि । तथैतानि जम्बूद्वीपे जघन्यपदे चतुणों चक्रिणां भावात् पट् पञ्चाशत् 56, उत्कृष्टपदे अष्टाविंशतिर्विदेहे एकैको भरतैरावतयोरिति त्रिंशतश्चक्रिणां भावाचत्वारि शतानि विंशत्युत्तराणि 420, जम्बूद्वीपप्रज्ञत्यादिसंवादस्तु ग्रन्थगौरवभयान्न दयते ॥ 202 ॥ 203 ॥ अथ वासुदेवरत्नान्याह 24 JainEducation int For Privale & Personal use only (allw.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ चक्कं धणुहं खग्गो, मणी गया तहय होइ व्न्न्माला। संखो सत्त इमाइं, रयणाई वासुदेवस्स ॥ 204 ॥ व्याख्या-सुगमा, केवलं गदा-कौमोदकीनामा प्रहरणविशेषः, वनमाला सदैवाम्लाना देवार्पिता, शङ्ख:पाञ्चजन्यो द्वादशयोजनध्वनिः ॥ 204 ॥ उक्तं सप्रसङ्गं गतिद्वारं, अथैते नराः खभवादुदृत्ताः क्वागछन्तीत्यागति-11 द्वारमाह संखनरा चउसु गईसु जंति पंचसुवि पढमसंघयणे । इग दु ति जा अट्ठसयं, इगसमए जंति ते सिद्धिं ॥ 205 ॥ व्याख्या-सङ्ख्यातायुषो नराः, नरशब्दस्य जातिवाचकत्वात् मनुष्यजातिवर्तिनः स्त्रीपुंनपुंसकाश्चतसृषु-नारक-181 तिर्यगनरामररूपासु गतिषु तत्तद्योग्यपरिणामसम्भवे यान्ति-गच्छन्ति । त एव च प्रथमसंहनने सति 'पञ्चख-14 पीति' ताखेव मोक्षसहितासु गच्छन्ति । वज्रर्षभनाराचसंहननेनैव मोक्षं यान्तीत्यर्थः । ते च मनुष्यगतिवर्तिनः सामान्येन एकस्मिन् समये जघन्यत एको द्वौ त्रयो वा उत्कर्षतोऽष्टोत्तरं शतं सिद्धिं यान्ति ॥ 205 ॥ अत्र वेदादिकृतान् विशेषानाह Jain Education Inteles For Privale & Personal use only wi .jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ वृत्तिः संग्रहणी वीसित्थि दस नपुंसग, पुरिसट्टसयं तु एगसमएणं । ॥ 95 ॥ सिज्झइ गिहि अन्न सलिंग, चौ दसट्टाहिअसयं च ॥ 206 ॥ व्याख्या-एकसमयेनोत्कर्षतो विंशतिरेव स्त्रियो दशैव नपुंसकाः पुरुषाणा त्वष्टोत्तरशतमेव सिध्यन्ति । तथा लिङ्गशब्दस्य प्रत्येकं योगाद्गृहिलिङ्गे स्थिताश्चत्वार एवैकसमयेन सिद्धयन्ति, एवमन्यलिङ्गे दश, खलिङ्गे अष्टाधिकं शतं ॥ 206 ॥ तथा गुरुलहुमज्झिम दो चौ, अट्ठसयं उद्द्द्धोतिरिअलोए। चउबावीसट्टसयं, दु समुद्दे तिन्नि सेसजले ॥ 207 ॥ है व्याख्या-उत्कृष्टदेहौ पञ्चधनुःशतोचउ द्वावेवैकसमयेनोत्कर्षतः सिध्यतः, एवं जघन्यदेहा हस्तद्वयोच्चाश्चत्वारः, मध्यमदेहा अष्टोत्तरं शतं । अत्र मुक्तियोग्य उत्कृष्टो देहः पञ्च धनुःशतानि जघन्यो द्वौ हस्तौ व्याख्यातस्ततः किञ्चिदागमाभिज्ञस्य यथावत्तत्त्वमजानतः स्यात्कस्याप्याशङ्का यथा-नाभः सपादपञ्चधनुःशतोच्चत्वे ऽसंघयणं संठाणं, उच्चत्तं। चेव कुलगरेहि समं ति मरुदेव्यपि तन्मानेति कथं तस्याः सिद्धिः?, तथा जघन्यतोऽपि सप्तहस्तोच्छ्रितानां siddhi RECACASCACACADEOS Jain Education in For Privale & Personal use only Di Page #207 -------------------------------------------------------------------------- ________________ रागमे श्रूयते, ततः कथमेतदिति ? अतो व्यक्ताभिः क्षमाश्रमणगाथाभिरेव किञ्चित्तत्त्वमुच्यते-"किह मरुदेवीमाणं, नाभीओ जेण किंचिदूणा सा? / तो किर पंचसय चिअ, अहवा संकोअओ सिद्धा ॥ 1 ॥ संकोचश्व हस्तिस्कन्धाधिरूढत्वात् । सत्तूसिएसु सिद्धी, जहन्नओ किहमिहं विहत्थेसु ?|सा किर तित्थयरेसुं, सेसाणमिअंतु सिद्धाणं ॥ 2 ॥ ते पुण होज बिहत्था, कुम्मापुत्तादओ जहन्नेणं । अन्ने संवटिअसत्तहत्थसिद्धस्स हीणत्ति ॥ 3 ॥ " अथवा-यदिदमागमे सप्त हस्ता जघन्यं, पञ्चधनुःशतान्युत्कृष्टं मानमुन्तं, तद्वाहुल्या, अन्यथा जघन्यमङ्गुलपृथक्त्वैरुत्कृष्टं धनु:पृथक्त्वैः क्रमाद्धीनमधिकं च बोद्धव्यं, यदाह-"बाहुल्लओ अ सुत्तमि, सत्त पंच य जहन्नमुक्कोसं । इहरा हीणब्भहि, होजंगुलधणुपुहुत्तेहिं ॥ 1 ॥ अच्छेरयाइ किंचिवि, सामन्नसुए न देसि सवं । होज व अनिवद्धं चिअ, पंचसयाएसवयणं व ॥ 2 ॥ " अत्राद्यगाथायामुत्कृष्टं शरीरमानं धनुःपृथक्त्वैरभ्यधिकानि पञ्चधनुःशतान्युक्तं, तच पञ्चविंशत्यधिकपञ्चधनुःशतरूपं बोद्धव्यं । 'मरुदेवीवि आएसंतरेण nAbhitula'tti सिद्धप्राभृतविवरणात् , तथा चात्र सिद्धप्राभृतसूत्रमपि--"ओगाहणा जहन्ना, रयणिदुगं अह पुणाइ उक्कोसा । पंचेव धणुसयाई, धणुहपुहुत्तेण अहिआइण्॥3॥ एतट्टीकाव्याख्या च-पृथक्त्वशब्दो बहुत्ववाची, बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्यमिति" / तथोर्द्धलोके एकसमयेनोत्कर्षतश्चत्वार एव सिध्यन्ति, एवमधोलोके द्वाविंशतिः, तिर्यग्लोके अष्टोत्तरं शतं । तथा समुद्रे द्वौ, शेषजले च हृदनद्यादिसम्बन्धिनि त्रयः । अत्र जले अधोलोके च विशेषःसिद्धप्राभृते "चत्तारि उडलोए,जले चौकं lain Education in For Privale & Personal use only W w.jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ वृत्तिः संग्रहणी- दावे समुहमि । अट्टसयं तिरिलोए, वीसपुहुत्तं अहोलोए ॥ 1 ॥ " एतट्टीका च-विंशतेः पृथक्त्वं द्वे विंशती ततो यद्यत्रापि 'दोवीसत्ति' पठ्यते तदोभयसंवादः, उत्तराध्ययनेषु तु जीवाजीवविभक्त्यध्ययने ऽवीसमहे t॥9 ॥ | हेवेऽत्युक्तं ॥ 207 ॥ अथैते नराः कस्यागतेरागताः कियन्त एकस्मिन् समये सिध्यन्तीति सामान्यतो विशेषतश्चाह नरयतिरिआगया दस, नरदेवगईउ वीस अट्ठसयं । दस रयणासकरवालुयाउ चौ पंकभूदगओ ॥ 208 ॥ छच्च वणस्सइ दस तिरि, तिरित्थि दस मणुअ वीस नारीओ। असुराइ वंतरा दस, पण तद्देवीउ पत्तेअं ॥ 209 ॥ जोइ दस देवि वीसं, विमाणि अट्ठसय वीस देवीओ। -ASCIEDOMMERCORRECSCOCK KRICROSORRORSCIRCRAC व्याख्या-नरकगतरुवृत्त्य अनन्तरभवे मनुष्यगतावागताः सन्तो यद्यकस्मिन् समये सिध्यन्ति तदा दशैव । एवं तिर्यग्गतेरागता दश, मनुष्यगतेविंशतिः, देवगतेरष्टोत्तरशतं । गतिष्वेव विशेषचिन्तायां, रत्नशर्करावालुकाभ्य आगताः प्रत्येकं दश, पङ्कायाश्चत्वारः, धूमप्रभादिभ्यस्त्वागता न सिध्यन्तीत्युक्तं । पृथ्वीकायिकेभ्यश्चत्वारः lain Education International For Privale & Personal use only Page #209 -------------------------------------------------------------------------- ________________ akaayikebhyshctvaarH| वनस्पतिकायिकेभ्यः षट् । पञ्चेन्द्रियतिर्यग्भ्यो दश । तिरश्चीभ्योऽपि दश । तेजोवायुकायिकेभ्यो विकलेन्द्रियेभ्यश्चागताः सिद्धिं न गच्छन्तीति वक्ष्यति । मनुष्येभ्यो दश । नारीभ्यो विंशतिः । असुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारेभ्यो व्यन्तरेभ्यश्च प्रत्येकं दश । असुरकुमारीभ्यो यावत् स्तनितकुमारीभ्यो , व्यन्तरीभ्यश्च प्रत्येकं पञ्च । ज्योतिष्केभ्यो दश । तद्देवीभ्यो विंशतिः । वैमानिकेभ्योऽष्टशतं । तद्देवीभ्यस्त्वागता विशतिरेकस्मिन् समये सिध्यन्ति । तथा च प्रज्ञापना-"अणंतरागया णं भंते ! neraiA एगसमएणं केवइआ अंतकिरिअं पकरेंति ? गोअमा ! जहन्नेणं एगो दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइआवि एवं चेव, जाव । वालुअप्पभापुढविनेरइआ पंकप्पभापुढविनेरइआ उक्कोसेणं च्त्तारि। असुरकुमारा द्स्। असुरकुमारीओ प्न्य्च्। एवं जहा असुरकुमारा से देवीओ तहा जाव थ्न्निअकुमारा। पुढविकाइआ चत्तारि । एवं आउकाइआवि वणस्सैकाइआ छ । पंचिंदिअतिरिक्खजोणिआ दस पंचिंदिअतिरिक्खजोणिणीओवि दस |म्न्नुस्सा द्स्|म्न्नुस्सीओ वीसं । वाणमंतरा दस वाणमंतरीओ पंच जोइसिआ दस । जोइसिणीओ वीसं । वेमाणिआ अट्ठसयं वेमाणिणीओ वीसमिति । " सिद्धप्राभृते च देवगतेरन्यत्र गतित्रयेऽपि दशेत्युक्तं, 'सेसाण गईण dasagadasagaM'ti, तत्त्वं पुनर्बहुश्रुताः केवलिनो वा विदन्तीति ॥ उक्ता नारकादिगतिभ्य आगतानां सामान्यतो विशेषतश्च सिद्धिः, अथ पुंवेदादिभ्य आगतानामाह wain Education inte For Privale & Personal use only Onjainelibrary.org 17 Page #210 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ॥ 97 ॥ तह पुंवेएहितो, पुरिसा होऊण अटुसयं ॥ 210 ॥ सेसट्टभंगएसुं दस दस सिझंति एगसमयंमि ॥ व्याख्या-पुंवेदेभ्यो देवादिभ्य उदृत्ता जीवाः केचित्पुरुषा जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रीवेदेभ्यो-IA |'पि देवीप्रभृतिभ्य उद्धृत्तानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि नारकादिभ्यो भनत्रयं, सर्वसङ्ख्यया भङ्गा नव । तत्र ये|" पुंवेदेभ्य उदृत्त्य 2 पुरुषा भूत्वा सिध्यन्ति तेषामेवैकस्मिन् समयेऽष्टशतं, शेषेषु पुनरष्टसु भङ्गकेषु प्रत्येकं दश दशैव । / 4 इदमुक्तं भवति-देवेभ्य आगताः पुरुषा भूत्वा एकसमयेनाष्टशतं सिध्यन्ति, स्त्रियो नपुंसकाश्च भूत्वा प्रत्येक दशैव, देवीभ्यस्त्वागताः पुरुषा अपि भूत्वा दशैव, एवं स्त्रियो नपुंसकाश्च । यत्तु 'वैमानिकदेवीभ्यो ज्योतिष्कदेवीभ्यो । नारीभ्यश्चागता विंशतिः sidhyantIti'uktaM, तत्र पुंस्त्रीनपुंसका द्विकसंयोगतस्त्रिकसंयोगतो वा मिलिताः सन्तो विंशतिः सिध्यन्ति, न पुनः केवलाः पुरुषाः स्त्रियो नपुंसका वा, यदपि 'विंशतिः स्त्रिय एकसमयेन सिध्यन्ती' त्युक्तं, तत्रापि काश्चित् पुरुषेभ्यः काश्चित् स्त्रीभ्यः काश्चिन्नपुंसकेभ्य आगताः सत्यो मिलिता विंशतिः सिध्यन्ति, न पुनः केव-1 | ॥ 97 ॥ |लेभ्यः पुरुषेभ्यः केवलाभ्यः स्त्रीभ्यः केवलेभ्यश्च नपुंसकेभ्यः, एवमनया दिशा सर्वेऽपि भङ्गा भावनीया इति । अपरश्चात्र विशेषो दर्यते यथा-नन्दनवने चत्वार एकसमयेन सिध्यन्ति, 'नंदने cattArI'ti वचनात् । ekatarasmin Jain Education Intematona For Privale & Personal use only Page #211 -------------------------------------------------------------------------- ________________ COCCASSAKSCHEMERGENGAGRA vijaye विंशतिः, 'वीसा एगयरे विजएऽइति वचनात् । सर्वावकर्मभ्रमिषु प्रत्येकं संहरणतो दश; पण्डकवने द्वौ; पञ्चदशखपि कर्मभूमिषु प्रत्येकमष्टशतं । यदुक्तम् "संकमणाए दसगं, दो चेव हवंति पंडगवणंमि । समएण य अट्ठसयं, पन्नरससु कम्मभूमीसु ॥ 1 ॥ " तथा कालचिन्तायामुत्सर्पिण्यामवसर्पिण्यां च प्रत्येक तृतीये चतुर्थे चारकेऽष्टशतं, अवसर्पिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सर्पिण्यामवसर्पिण्यां च संहरणतो दश । उक्तं च-"उस्सप्पिणिओसप्पिणितइअचउत्थयसमासु अट्ठसयं । पंचमिआए वीसं, दसगं दसगं च सेसासु ॥ 1 ॥ " अत्र पञ्चम्यां समायामवसर्पिण्याः सम्बन्धिन्यां नोत्सर्पिण्याः, तत्र तीर्थाभावात् , इत्याद्यन्यदपि प्रभूतं शास्त्रान्तरेभ्यो बोद्धव्यं । / संक्षिप्तरुचिसत्त्वानुग्रहफलत्वात्प्रयासस्येति ॥ अथ सिद्धिगतिमधिकृत्योपपातविरहकालं च्यवनाभावं चाह विरहो छमास गुरुओ, लहु समओ चवणमिह नत्थि ॥ 211 ॥ व्यक्तं, नवरं च्यवनं मुक्तौ नास्ति, तद्धेतुकाभावात् । यदुक्तम्- "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । / कर्मवीजे तथा दग्धे, न रोहति भ्वान्ग्कुर्ः॥1॥" तथा अड सग छप्पण चउतिन्नि, दोन्नि एक्को असिज्झमाणेसु । lain Education inte For Privale & Personal use only jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 98 ॥ बत्तीसाइसु समया, निरंतरं अंतरं उवरिं ॥ 212 ॥ M वृत्तिः व्याख्या-द्वात्रिंशदादिष्ववधिभूतेषु सिध्यत्सु यथासङ्ख्यमुत्कर्षतोऽष्टादयः समया निरन्तरं प्राप्यन्ते, तत ऊर्ध्वमवश्यमन्तरं भवति । इयमत्र भावना-एकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान् यावत्सिध्यन्ति, 4 तथाहि-एकस्मिन् समये एको द्वौ वा यावत् द्वात्रिंशत् सिध्यन्ति, द्वितीयेऽप्येको द्वौ यावत् द्वात्रिंशत् , एवं तृतीयेऽपि यावदष्टमेऽपि समये एको द्वौ वा यावत् द्वात्रिंशत् सिध्यन्ति, ततः परमवश्यं समयाद्यन्तरं । यदा तु त्रयस्त्रिंशतमादिं कृत्वा यावदष्टाचत्वारिंशदेकसमयेन सिध्यन्ति, तदा उत्कर्षतो नैरन्तर्येण सप्त समयान् यावत् सिध्यन्ति, ततोऽवश्यमन्तरम् । एवमेकोनपञ्चाशदाद्याः षष्टिपर्यन्ता निरन्तरं सिध्यन्तः षट् समयान् यावत्प्राप्यन्ते, ततोऽन्तरम् । एवं सर्वत्र योज्यं, यावद्यदैकस्मिन् समये व्युत्तरं शतं उत्कर्षतो यावदष्टोत्तरं शतं सिध्यन्ति, तदा द्वितीये समये अवश्यमन्तरमिति ॥ 212 ॥ द्वात्रिंशदादिष्वित्युक्तमतस्तानेव द्वात्रिंशदादीनवधीनाह बत्तीसा अडयाला, सही बावत्तरी अ अव्हीओ। चुलसी छन्नउई दुरहिअसयमद्दुत्तरसयं ca ॥ 213 ॥ ॥ 9 lain Education Inter For Private Personal Use Only Laltinelibrary.org Page #213 -------------------------------------------------------------------------- ________________ 8 उक्तार्था । अत्राहुः साङ्ख्यादयो-'गुणपुरुषान्तरज्ञानादिना प्रकृतिवियोगादिरूपामवाप्य मुक्तिं-मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिता' इत्यादि । अतस्तन्निराकरणाय विशिष्टमेव मुक्तानां क्षेत्रमाह पणयाल लक्खजोअणविक्खंभा सिद्धसिल फ्लिह्विम्ला। तदुवरिगजोअणंते, लोगंतो तत्थ सिद्धठिई ॥ 214 ॥ है, व्याख्या सर्वार्थसिद्धविमानादूर्ध्व द्वादशभिर्योजनैः पञ्चचत्वारिंशद्योजनलक्षविष्कम्भा वृत्तत्वादायामतोऽपि तावन्माना सर्वात्मना चार्जुनसुवर्णमयत्वात् स्फटिकवन्निर्मला सिद्धशिला भवति । सिद्धशिला सिद्धभूमिरीपतप्राग्भारा शीता चेति पर्यायाः । सर्वार्थात् dvaadshbhiryojnailokaant इत्यन्ये, तत्त्वं पुनः केवलिनो विदन्ति । स्थूलत्वं चास्याः 'बहुमज्झदेसभाए, अट्ठेव य जोअणाइ बाहलं । चरमंतेसु अ तणुई, अंगुलसंखेजईभागं ॥ 1 ॥ ' अत्र बहुमध्यदेशभाग आयामविष्कम्भाभ्यामप्यष्टौ योजनानि । अत ऊर्व 'गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहत्तं । तीसेविअ परंता, म्च्छिअप्त्ताओत्न्नुअय्रा॥1॥' किमुक्तं भवति? उत्तानच्छत्रनिभा घृतपूर्णतथाविधकरोटिकाकारा दवा सिद्धिरिति । स्थाप्ना। तस्याश्चोपर्येकयोजनस्यान्ते लोकान्तस्तत्र सिद्धानां स्थितिः । इदमुक्तं भवति-योजनस्योपरिहैतने क्रोशे तस्याप्युपरितने पष्ठभागे त्रीणि धनुःशतानि त्रयस्त्रिंशानि धनुस्त्रिभागश्चेत्येवंरूपे सिद्धास्तिष्ठन्ति । प्रागुक्तायाः। EASAAMANESAMACHAR lain Education a IRI For Privale & Personal use only w.jainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ वृत्तिः संग्रहणी- पञ्चधनुःशतरूपायाः सिद्धिगमनयोग्योत्कृष्टावगाहनायाः सिद्धिगमनादक शुषिरपूरणेन त्रिभागोनत्वाद्, एता 18वत्या एवोत्कर्षतः सिद्धावगाहनाया भावात् । यदुक्तम्-"तिन्नि सया तेत्तीसा, धणुत्तिभागो अ कोसछब्भागो । ॥ 99 ॥ परमोगाहोऽयं, तो ते कोसस्स छ्न्भागो॥1॥" इति ॥ 214 ॥ अथ मनुष्यद्वारोपसंहारपूर्वकं तिर्यग्द्वारं सम्बन्धयति "मणुअदारं समत्तं, तिरिअदारं भण्णइ" अ अत्रापि भवनद्वारवर्जान्यष्टौ प्रतिद्वाराणि । इह चैकद्वित्रिचतुःपञ्चेन्द्रियभेदात् पञ्चविधास्तिर्यञ्चः, ते चैकेन्द्रि-18 याणां पृथिव्यप्तेजोवायुवनस्पतिभेदतः पञ्चविधत्वान्नवविधाः, तत्राद्या अष्टौ संमूछिमा एव, पञ्चेन्द्रियास्तु गर्भजाः |संमूछिमाश्च, तत्र तावद्गर्भजसंमूछिमभेदमनपेक्ष्य सामान्येन नवविधानामपि तिरश्चां स्थितिमाह बावीससगतिदसवाससहसगणितिदिणबेंदिआईसु । बारसवासुणपणदिण, छमासतिपलिअट्टिई जेट्टा ॥ 215 ॥ व्याख्या-अत्र द्वीन्द्रियादीनां द्वादशवर्षादिकायाः स्थितेरभिधानात् द्वाविंशतिवर्षसहस्रादिका sthitirekendri // 99 // lain Education International For Privale & Personal use only Page #215 -------------------------------------------------------------------------- ________________ याणां, तत्राप्यग्नेः पृथगभिधानात् पृथिव्यब्वायुवनस्पतीनामेव यथाक्रमं बोद्ध्व्या। तद्यथा-पृथिवीकायिकानां द्वाविं शतिर्वर्षसहस्रा ज्येष्ठा स्थितिः, एवमप्कायिकानां सप्त, वायुकायिकानां त्रयः, वनस्पतिकायिकानां दश । 'अगणिति|diNa'tti, अग्निकायिकानां त्रीणि दिनानि, तथा द्वीन्द्रियाणां द्वादश वर्षाणि, त्रीन्द्रियाणामेकोनपञ्चाशदिनानि । / चतुरिन्द्रियाणां षण्मासाः, पञ्चेन्द्रियाणां त्रीणि पल्योपमानि । एषा चोत्कृष्टा स्थितिःप्रायो निरुपद्रवे स्थाने द्र्स्स्त्त्व्या। एवमग्रेऽपि भावनीयं, जघन्या तु सर्वत्रान्तर्मुहूर्त वक्ष्यते ॥ 215 ॥ उक्ता सामान्येन तिरश्चां स्थितिरथ पृथ्वीभेदेषु विशेषेणाह सण्हा य सुद्धवालुअ, मणोसिला सकरा य खरपुढवी । इगबारचोइससोलढारबावीससमसहसा ॥ 216 ॥ व्याख्या-लक्ष्णा-मरुस्थल्यादिगता पृथ्वी, शुद्धा-कुमारमृत्तिका, वालुका-सिकता, मनःशिला-प्रसिद्धा, शर्कर ईपत्कर्करिका, खरपृथ्वी-शिलापाषाणरूपा, पण्णामप्येषां पृथ्वीभेदानां क्रमादुत्कृष्टा स्थितिरेकद्वादशचतुर्दशषोडशाष्टादशद्वाविंशति()समासहस्राः-वर्षसहस्राः ॥ 216 ॥ अथ पञ्चेन्द्रियतिर्यग्भेदेषु स्थितिविशेषमाह Jain Education ine ha For Privale & Personal use only jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ DOCRACK A4% स्ण्ग्र्ह्न्नी॥10॥ गब्भभुअजलचरोभय, ग्ब्भोर्ग्पुव्कोद्दिउक्कोसा। गब्भचउप्पय पक्खिसु, तिपलिअ पलिआअसंखंसो ॥ 217 ॥ व्याख्या-गर्भजानां 'bhu'tti भुजपरिसर्पाणां-गोधानकुलादीनां, तथा जलचराणां-मत्स्यादीनां, 'ubhaya'tti, गर्भजसंमूछिमानां-तथा गर्भोरगाणां च-गर्भजसर्पजातीयानां, पूर्वकोटयुत्कृष्टा स्थितिः, तथा गर्भजचतुष्पदानां -गवादीनां-त्रीणि पल्योपमानि, गर्भजपक्षिणां पल्योपमस्यासंख्येयो भाग उत्कृष्टा स्थितिः॥ 217 ॥ पूर्वकोटीत्युक्तमतः पूर्वमानमाह पुवस्स उ परिमाणं सयरिं खलु वास कोद्दिल्क्खाओ। छप्पन्नं च सहस्सा, बोद्धव्वा वासकोडीणं ॥ 218 ॥ अस्यास्तात्पर्यार्थः-चतुरशीतिर्वपलक्षाः पूर्वाङ्गं, तच्च पूर्वाङ्गेण गुणितं पूर्व, तत्र च वर्षकोटीनां सप्ततिर्लक्षाः पट्प G %%%%%5453 00 ROGAM Jan Education For Private Personal use only Page #217 -------------------------------------------------------------------------- ________________ Jain Education in |ञ्चाशत्सहस्राः कोट्यः ॥ 10 ॥ ( 70560000000000 ) // 298 // अथ संमूच्छिमपञ्चेन्द्रियस्थलचरादीनां स्थितिमाह संमुच्छपणिंदिअथलखहयरुरगभुअगजिट्ठठी कमसो । वाससहस्सा चुलसी बिसत्तरी तिपण बायाला ॥ 219 ॥ व्याख्या--संमूर्छिमपञ्चेन्द्रिया ये स्थलचरा - गवादयः, खेचराः - पक्षिणो बलाकादयः, उरगाः - सर्पादयः, भुजगाव- गोधादयः, तेषां ज्येष्ठा स्थितिः क्रमाच्चतुरशीतिः, द्वासप्ततिः, त्रिपञ्चाशत्, द्विचत्वारिंशच्च वर्षसहस्राः ॥ 219 ॥ उक्ता सर्वतिरश्चामुत्कृष्टा स्थितिः, अथैतस्या भवस्थितिरूपतां दर्शयन् स्थितिसाम्यादेषामेव कायस्थितिमाह - एसा पुढवाणं भवट्टिई संपयं तु कायठिई । चौ एगिंदिसु नेआ, ओसप्पिणिओ असंखेज्जा ॥ 220 ॥ व्याख्या - एषा - अनन्तरा पृथिव्यादीनां भवस्थितिरायुष्करूपा उक्तेति शेषः । साम्प्रतं पुनरेषामेव कायस्थितिः w.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ संग्रहणी- मृत्वा मृत्वा तत्रैव कायेऽवस्थानं, उच्यते इति शेषः । तत्र वनस्पतिवर्जानां चतुर्णामेकेन्द्रियाणां प्रत्येकमुत्कृष्टा कायस्थितिरसंख्याता अवसपिण्यः, उपलक्षणत्वादुत्सपिण्यश्च ज्ञेयाः । अवसर्पिण्युत्सर्पिणीपरिज्ञानार्थ तु स्प्स्स्त्ता॥10॥ गाथा इमाः-"दस कोडाकोडीओ, सागरनामा हवंति पुन्न्न्नाओ। ओसप्पिणीपमाणं, तं चेवुस्सप्पिणीएवि ॥ 1 ॥ छचेव कालसमया, हवंति ओसप्पिणीएं भरहम्मि । तासिं नामविहत्तिं, अहक्कम कित्तैस्सामि ॥ 2 ॥ सुसमसुसमा य |सुसमो, तैया पुण सुसमदुस्समा होइ । दूसमसुसमा चउत्थी, दूसमें ऐदूसर्मा छट्ठी ॥ 3 ॥ एए चेव विभागा, दहवंति उस्सपिणीइ छच्चेव । पडिलोमा परिवाडी, नवरि विभाएसु नायचा ॥ 4 ॥ सुसमसुसमाए कालो, चत्तारि हवंति कोद्दिकोद्दीओ। तिन्नि सुसमाए~ कालो, दुन्नि भवे सुसमदुसमाए ॥ 5 ॥ एक्का कोडाकोडी, वायालीसाए~ / जा सहस्सेहिं । वासाण होइ UNA, दूसमसुसमाइ सो कालो॥6॥ अह दूसमाइ कालो, वाससहस्साइ~ इक्क्वीस्ण्तु। तावइओ चेव भवे, कालो ऐदूसमाएवि ॥ 7 ॥ " द्वाभ्यां चोत्सर्पिण्यवसर्पिणीभ्यां विंशतिसागरोपमकोटीकोटीमानं द्वादशारं कालचक्रं, अरेषु चात्र कालानुभावादिखरूपमागमाद्बोद्धव्यं, गमनिकामात्रफलत्वात् प्रयासस्य । एतच है। कायस्थितिमानं कालतः, क्षेत्रतस्त्वेतदेव कालपरिमाणमसङ्ख्येया लोकाः, इदमुक्तं भवति-असङ्ख्येयेषु लोका ॥ 10 ॥ काशेषु प्रतिसमयमेकैकप्रदेशापहारेण सर्वप्रदेशापहारे यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य: इति ॥ 220 ॥ तथा lain Education International For Privale & Personal use only Page #219 -------------------------------------------------------------------------- ________________ COOKGANGACARENCESAXCCC ताउ वर्णमि अणंता, संखेज्जा वाससहस विगलेसु । पंचिंदितिरिनरेसुं, सत्तट्ठभवा उ उक्कोसा ॥ 221 ॥ व्याख्या-ता एवोत्सपिण्यवसर्पिण्योऽनन्ता वनस्पतिकायस्य स्थितिः, इयमपि कालतः, क्षेत्रतस्तु प्रागुक्तप्रकारेणानन्ताः लोका असंख्येयाः पुद्गलपरावर्ताः, ते चावलिकाया असंख्येयभागे यावन्तः समयास्तत्तुल्याः, इयं च स्थितिः सांव्यवहारिकानधिकृत्य, ततो न मरुदेव्यादिभिर्व्यभिचारः, तथा च क्षमाश्रमणः-"तह कायटीकालादयो विसेसे पडुच किर जीवे । नाणाइवणस्सइणो, जे संववहारबाहिरया ॥ 1 ॥ " अत्रादिशब्दात् सर्वजीवैः श्रुतमनन्तशः स्पृष्टमित्यादिग्रहः । तथा विकलानां द्वित्रिचतुरिन्द्रियाणां प्रत्येकं कायस्थितिः सङ्ख्याता वर्षसहस्राः, पञ्चे|न्द्रियतिरश्चां नराणा च कायस्थितिः सप्ताष्टभवाः, तत्र यदाऽष्टौ भवाःप्राप्यन्ते तदा प्रथमेषु सप्तसु भवेषु सङ्ख्यातानि वर्षाण्यायुरष्टमे त्वसङ्ख्यातान्येव । अत एव सप्ताष्टभवा इत्युक्तमन्यथाऽष्टभवा इत्येवोच्य्ते। अष्टसु च भवेषूत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटीपृथकूत्वाभ्यधिकानि । तत्रापि संमूछिमतिरश्चां पूर्वकोटीपृथक्त्वं, मूछिमनराणां तु मुहूर्तपृथकृत्वमिति । तथा सामान्येन पञ्चेन्द्रियकायस्थितिः सातिरेकं सागरोपमसहस्रं । taca Jain Education in a For Privale & Personal use only O w.jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ वृत्तिः संग्रहणी-18/नारकतिर्यग्नरामरभवभ्रमणतो बोद्धव्यं । सामान्यतस्त्रसकायस्थितिस्तु दो सागरोवमसहस्साइं, स्ण्खेज्वास्भ्हि॥102॥81 AI' इति । एषा च पृथिव्यादीनामुक्तरूपा सर्वापि कायस्थितिरुत्कृष्टा ॥ 221 ॥ अथ जघन्यां भवस्थिति कायस्थितिं चाह सवेसिपि जहन्ना, अंतमुहुत्तं भवे अ काए a। व्याख्या-सर्वेषामपि पूर्वोक्तानां पृथिव्यादीनां जघन्या स्थितिर्भवे च काये च अन्तर्मुहूर्त । इह मनुष्याणां कायस्थितिः प्रस्तावादुक्ता, सुरनारकाणां तु मृत्वाऽनन्तरमेवं खस्थानेऽनुत्पत्तेः कायस्थिति स्त्येवेति ॥ तदेवमुक्तं *सप्रसङ्गं तिरश्चां स्थितिद्वारम् । अथावगाहनाद्वारमाह जोअणसहस्समहिअं, एगिदिअदेहमुक्कोसं ॥ 222 ॥ बितिचौरिंदिसरीरं, बार्स्जोअन्न्तिकोस्चुकोस्ण्। जोअणसहस पणिंदिअ, ओहे वोच्छं विसेसं तु ॥ 223 ॥ व्याख्या सामान्येन एकेन्द्रियाणामुत्कृष्टं देह-शरीरं किञ्चिदधिकं योजनसहस्रं, 'नीहारहिंजीरसहस्रमेर्3हाऽइति । 'पुण्याहदेहाऽविति च लिङ्गानुशासने पुनपुंसकेषु पाठात्सहस्रदेहध्वनी पुन्नपुंसकौ, प्राकृते ऽलिङ्गं vyabhicAryapI'ti // 102 // lain Education International For Private Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ CAGARCANCH tu बालानामपि प्रतीतं । तथा द्वीन्द्रियाणां-शङ्खादीनामुत्कृष्टं शरीरं द्वादशयोजनानि । एवं त्रीन्द्रियाणां-मत्कोटादीनां त्रीणि गव्यूतानि । चतुरिन्द्रियाणां-भ्रमरादीनां चत्वारि गव्यूतानि । पञ्चेन्द्रियाणां योजनसहस्रं । एतच्च सर्वमपि शरीरमानमोघे-सामान्यचिन्तायां, विशेषं तु वक्ष्ये ॥ 223 ॥ विशेषमेवाह अंगुलासंखभागो, सुहुमनिगोओ असंखगुण वाऊ । तो अगणि तओ AU, तत्तो सुहुमा भवे पुढवी ॥ 224 ॥ तो बायरवाउगणी, आउ पुढवी निगोअ अन्नुक्म्सो। पत्तेअवणसरीरं, अहिअं जोअणसहस्सं तु ॥ 225 ॥ व्याख्या-द्वेधा वनस्पतिः-प्रत्येकः साधारणश्च, साधारणो निगोदो अनन्तकायिक इत्येकार्थाः । तत्र प्रत्येको बादर एव, पृथिव्यप्तेजोवायुनिगोदास्तु सूक्ष्मा बादराश्च, तत्राद्यन्तयोर्निगोदपृथिव्योः सूक्ष्मविशेषणात्तदन्तर्वतिनां वाय्वग्निजलानामपि सूक्ष्माणां ग्रहणादयमर्थः-सूक्ष्मनिगोदशरीरमङ्गुलस्यासङ्ख्यो भागः, अङ्गुलासंख्यातभागप्रमाणमित्यर्थः । तदसंख्यातगुणमेक सूक्ष्म वायुकायिकशरीरं, ततोऽसंख्यातगुणमेकं सूक्ष्मतेजसूकायिकशरीरं, A R lain Education International For Privale & Personal use only Page #222 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 103 ॥ ततोऽसंख्यातगुणमेकं सूक्ष्मापूकायिकशरीरं ततोऽप्यसंख्यातगुणमेकं वादरवायुशरीरं ततोऽप्यसंख्यातगुणमेकं वादराग्निशरीरं, ततोऽप्यसंख्यातगुणमेकं वादाप्कायशरीरं, ततोऽप्यसंख्यातगुणमेकं वादरपृथ्वीशरीरं, तस्मादप्यसंख्यातगुणमेकं वादरनिगोदशरीरं, स्वस्थाने तु सर्वाण्यप्यङ्गुलासङ्ख्येयभागमात्राणीति । तथा च भगवत्यामेको। नविंशतितमे शते तृतीयोदेशकः 'के महालएणं भंते! पुढविशरीरे पण्णत्ते ? गोयमा ! अनंताणं सुहुमवणस्सैकाइआणं जावइआ सरीरा से एगे सुहुमबाउसरीरे । असंखेज्जाणं सुहुमवाउसरीराणं जावइआ सरीरा से एगे सुहुमतेउसरीरे । असंखेजाणं सुदुमते उक्काइअसरीराणं जावइआ सरीरा से एगे सुहुमआउसरीरे । असंखेजाणं सुहुमआउकाइआणं जावइआ सरीरा से एगे सुहुमपुढबिसरी रे । असंखेज्जाणं सुदुमपुढविकाइआणं जावइआ सरीरा से एगे बायरे । | वाउसरी रे । असंखेजाणं बादरवाउक्काइआणं जावइआ सरीरा से एगे बादरे तेउसरीरे । असंखेजाणं बादरतेउक्का। इआणं जावइआ सरीरा से एगे बादरे आउसरीरे पन्नत्ते" / अत्र 'अणंताणं सुहुमवणस्सैकाइआणं जावइआ । सूरीरा' इति यावद्ग्रहणादसंख्यातानि शरीराणि ग्राह्माणि, अनन्तानामपि वनस्पतीनामेकाद्यसंख्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात्, सूक्ष्मवनस्पत्यवगाहनापेक्षया सूक्ष्मवाय्ववगाहनाया असंख्यातगुणत्वेन चागमे'| भिधानात् यदुक्तमुक्तोद्देश के ऽगोअमा ! सवत्थोवा सुहुमनिगोअस्स अपजत्तगस्स जहन्निआ ओगाहणा, सुदुमवा। उकाइअस्स अपजत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा, जाव बायरपुढवी अपजत्तगस्स जहन्निया असंखे वृत्तिः ॥ 103 ॥ Page #223 -------------------------------------------------------------------------- ________________ जगुणा, पत्तेयसरीरबायरवणस्सैकाइयस्स बायरनिगोअस्स य एएसिं अपजत्तगाणं जहनिआ ओगाहणा दोण्ह॥ वि तुल्ला असंखेजगुणा' इत्यादि । प्रत्येकवनस्पतीनां तु समुद्रादिगतपद्मनालादीनां शरीरं किञ्चिदधिकं योजन-| सहस्रम् ॥ 224-225 ॥ ननु शरीरस्य मानमुत्सेधाङ्गलेन, समुद्रपद्महदादीनां तु प्रमाणाङ्गुलेन, ततः समुद्रादीना। योजनसहस्रावगाढत्वात्तद्गतपद्मनालादीनामुत्सेधाङ्गुलापेक्षयाऽत्यन्तदेय स्थादत आह उस्सेहंगुलजोअणसहस्समाणे जलासए नेअण्। तं वल्लिपउमपमुहं, अओ परं पुढविरूवं तु ॥ 226 ॥ व्याख्या-स्पष्टा, भावनार्थ तु व्यक्ता विशेषणवतीगता इमा क्षमाश्रमणगाथा-"जोअणसहस्समहिअं, वणसईदेहमाणमुद्दिदं । तं च किल समुद्दगयं, जलरुहनालं हवै नन्नं ॥ 1 ॥ उस्सेहंगुलओ तं होइ पमाणंगुलेण यर समुद्दो । अवरोप्परओ दोनिवि, कहमविरोहीणि हुजाह ? ॥ 2 ॥ पुढवीपरिणामाई, ताई किरसिरिनिवासपउमं व गोतित्थेसु वणस्सइपरिणामाइं तु होजाहि ॥ 3 ॥ जत्थुस्सेहंगुलओ, सहस्समवसेसएसु अ जलेसु । वल्लीलयादओस्-| विअ, सहस्समायामओ होंति ॥ 4 ॥ " ॥ 226 // अथ द्वीन्द्रियादीनां विशेषेणोत्कृष्टं देहमानमाह बारसजोअण संखो, तिकोस गुम्मीअ जोअणं bhmro। lain Education in For Private Personal Use Only W w.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ संग्रहणीमुच्छिमचौपयभुअगुरग, गाउअधणुजोअणपुहत्तं ॥ 227 ॥ वृत्तिः व्याख्या-पूर्वार्द्ध व्यक्तं, गुल्मी तु कर्णशृगाली त्रीन्द्रियविशेषः, तथा संमूछिमचतुष्पदा-गवादयः उत्क्॥104॥ पतो गव्यतपृथक्त्वं, संमूछिमभुजगा-गोधानकुलादयो धनुःपृथक्त्वं, संमूछिमोरगा:-सर्पजातीया योजनपृथक्त्वम् ॥ 227 ॥ तथा गब्भचउप्पय छग्गाउआइं भुअगा उ गाउअपुहत्तं । जोअणसहस्समुरगा, मच्छा उभएवि अ सहस्सं ॥ 228 ॥ व्याख्या-गर्भजचतुष्पदा-हस्त्यादयः षड्गव्यूतानि, गर्भजभुजगास्तु-गोधादयो गव्यूतपृथक्त्वं, गर्भजोरगाः-सर्पजातीया योजनसहस्रं, मत्स्या उभयेऽपीति गर्भजाः संमूर्छिमाश्च योजनसहस्रम् ॥ 228 ॥ तथा पक्खिदगधणपुहत्तं सवाणंगुलासंखभाग ल्हू। | व्याख्या-पक्षिणां-गृध्रादीनां 'duga'tti गर्भजानां संमूछिमानां च शरीरं धनुःपृथक्त्वं, सर्वमपि चैतदो-13 दघतो विशेषतश्च शरीरमानमुत्कृष्टं, लघु-जघन्यं पुनः शरीरं सर्वेषामप्येकद्वित्रिचतुःपञ्चेन्द्रियरूपाणां तिरश्चामङ्गुल-| स्यासंख्याततमो भागः, स चोपपातसमये बोद्धव्यः, तथा च मूलटीका-"एगिंदिआईणोगाहणा जहन्ना पुण save ॥ 104 ॥ lain Education Interational For Privale & Personal use only Page #225 -------------------------------------------------------------------------- ________________ CARALLELECCLOGALLERY simeva उववायकाले अंगुलासंखेजभागमेत्ता विन्नेआ' इति । वैक्रियावगाहना तु तिरश्चां पर्याप्तवादरवायुकायिकपर्याप्तसंख्यातायुगर्भजपञ्चेन्द्रियाणामेव । तथा "वाउकाअस्स जहन्नेणवि उक्कोसेणवि अंगुलस्स असंखेजइभार्ग, |पंचेंदियाणं जहन्नेणं अंगुलस्स असंखेजइ भागं, उक्कोसेणं जोअणसयपुहत्तं" / उक्तं तिरश्चामवगाहनाद्वारम् , अथोपपातच्यवनविरहद्वारद्वयावसरः-तत्र चैकेन्द्रियाणां प्रतिसमयमुपपातच्यवनयोर्वक्ष्यमाणत्वान्नैतवारद्वयसम्भव इति द्वीन्द्रियादीनामुपपातच्यवनयोर्विरहमेकसमयसंख्यां चाह ___विरहो विगलासन्नीण, जम्ममरणेसु अंतमुहू ॥ 229 ॥ गब्भे मुहुत्त बारस, गुरुओ लहु समयसंख सुरतुल्ला । ___ व्याख्या-विकलानां-द्वित्रिचतुरिन्द्रियाणामसंजिनां च संमृछिमपञ्चेद्रियतिरश्चां जन्ममरणयोः-उपपातच्यवनयोः प्रत्येकं गुरुक-उत्कृष्टो विरहकालोऽन्तर्मुहूर्त 'गब्भेऽत्ति' गर्भजपञ्चेन्द्रियतिरश्चामुपपातच्यवनयोर्विरहकाल । उत्कृष्टो द्वादश मुहूर्ताः, लघुः-जघन्यो विरहकालः सर्वत्र समयः । तथैषामेव द्वीन्द्रियादीनामेकस्मिन् समये upa6 पाते उद्वर्तनायां च संख्या सुरैस्तुल्या-"इगदुतिसंखमसंखा, इगसमए हुंति अ चवंति" / अथैकेन्द्रियाणामुपपात च्यवनविरहकालो नास्तीति दर्शयन्नत्पद्यमानानामुद्वर्त्तमानानां च विशेषतः संख्यामाह-- CXCAKACOCCANCES Jain Education Interational For Privale & Personal use only Page #226 -------------------------------------------------------------------------- ________________ स्ण्ग्र्ह्न्नी॥105॥ अणुसमयमसंखेज्जा, एगिंदिअ हुंति अ चवंति ॥ 230 ॥ वाइओ अनंता, एक्केकाओवि जं निगोआओ । निच्चमसंखो भागो, अनंतजीवो चयै एइ ॥ 231 ॥ व्याख्या - इहै केन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पञ्चविधाः, तत्राद्याश्चत्वारः स्वस्थानतः परस्थानतो वेत्यनपेक्ष्य सामान्यत उत्पत्तौ चिन्त्यमानाः प्रत्येकमनुसमयमसंख्याता भवन्ति- उत्पद्यन्ते, असंख्याता एव च च्यवन्ते, न पुनः समयाद्यन्तरेण, नाप्येको द्वौ त्रयः संख्याता वा । वनस्पतिकायिकास्तु स्वस्थानतः प्रतिसमयमनन्ता उत्पद्यन्ते, अनन्ता एव च च्यवन्ते । यदा तु परस्थानत एवोत्पद्यमानाश्चिन्त्यन्ते तदा प्रतिसमयमसंख्याता अप्येते लभ्यन्ते तथाच प्रज्ञापना- " पुढविकाइआणं भंते ? एगसमएणं केवइआ उववजंति ? गोअमा ! अणुसमयं अवि। रहिआ असंखेजा एवं जाव वाउकाइआ, वणरसैकाइआणं भंते! एगसमएणं केवइआ उववजंति ? गोअमा ! सट्टाणोववायं पडुच अणुसमयमविरहिआ अणंता उववज्जंति, परद्वाणोववायं पडुच अणुसमयमविरहिआ असंखेजा" इति, स्वस्थानत एवोत्पद्यमानानां वनस्पतीनामानन्त्ये हेतुं दर्शयति -- 'एक्केका ओवि' इत्यादि, यद् - यस्मात्का। रणादेकैकस्मादपि निगोदादसंख्येयोऽभागोऽनन्तजीवात्मको नित्यम् - अविरहितं च्यवते, एति च, अयमत्र भावः वृत्तिः ॥ 105 ॥ Page #227 -------------------------------------------------------------------------- ________________ Jain Education Inte | एकैकस्यानन्तजीवात्मकस्य सूक्ष्मस्य बादरस्य वा निगोदस्या संख्येयभागीकृतस्यैकोऽसंख्येयभागः सततमुद्वर्त्तते, एकश्चासंख्येयो भागस्तस्मिन् स्थाने सततमुत्पद्यते, सोऽपि चासंख्येयभागोऽनन्तजीवात्मकः, एवं चैकस्मिन्नपि निगोदे प्रतिसमय मुत्पद्यमाना अनन्ताः प्राप्यन्ते, किं पुनः सर्वनिगोदेष्विति ? / अथ निगोद इति किमुच्यते ?, उच्यते, अनन्तानां जीवानां साधारणमेकं स्तिबुकाकारमौदारिकं शरीरं, तैजसकार्मणे तु शरीरे प्रतिजीवं विभिन्ने, ते चानन्ता अपि जीवाः 'समगं ऊससन्ति समगं नीससन्ति, समगं आहारंति समगं नीहारंति' ॥ 231 ॥ असंख्यातानां च निगोदानां समुदायो गोलकाकारो गोलकः, ते च गोलका असंख्येयास्तदेवाह - गोलाय असंखिजा, अस्संखनिगोअओ हवै गोलो । एक्कम्मि निगोए, अनंतजीवा मुणेयवा ॥ 232 ॥ उक्तार्था तत्त्वं तु यथागमसंप्रदायं किञ्चिदुच्यते - इह द्विविधा जीवाः, सांव्यवहारिकाः असांव्यवहारिकाश्च, तत्र ये अनादि सूक्ष्मनिगोदेभ्यः उद्धृत्य शेषजीवेषूत्पद्यन्ते (ते) पृथिव्यादिविविधव्यवहारयोगात्सांव्यहारिकाः, | पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते, ते तथाविधव्यवहारातीतत्वादसांव्यवहारिकाः, तत्र सांव्यवहा। रिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेपूत्पद्यन्ते, तेभ्योऽप्युहृत्य केचिद्धयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं jainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ // 106 // संग्रहणी- तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात्, तत्र चोत्कर्षतोऽवस्थानकालमानमसंख्याता उत्सर्पिण्यवसपिण्यः, यदागमः - "सुहुम निगोए णं भंते ! मुहमनिगोएत्ति कालओ किञ्चिरं होइ ? गोअमा ! जहन्नेणं अंतोमुद्दत्तं, उक्कोसेणं असंखेजं कालं, असंखेजाओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ असंखेजा लोगा " | इति । असंख्येयेषु लोकाकाशेषु प्रतिसमय मे कैकप्रदेशापहारेण यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्प्रमाणाः, असंख्येया उत्सर्पिण्योऽवसर्पिण्य इत्यर्थः । बादर निगोदकाय स्थितिस्तु सप्ततिः सागरोपमकोटी कोट्यः, yadAha"vAyaranigoeNaM भंते ! पुच्छा, गोअमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिकोडाकोडीओ" सामान्यनिगोदस्थि|तिमानं तु साद्ध द्वौ पुद्गलपरावत्त, तथाच पञ्चसंग्रहः "साहारणाण दोसहपुग्गला निविसेसाण" अत्र साधारणानां । निगोदानां निर्विशेषाणां सूक्ष्मवादरपर्याप्तापर्याप्त विशेषणरहितानामिति । तथाऽऽर्य श्यामोऽपि प्रज्ञापनायामाह - 'निगोए णं भंते! निगोएत्ति कालओ किच्चिरं होई ? गोअमा ! जहनेणं अंतो मुहुत्तं, उक्कोसेणं अणतं कालं, अनंताओ । उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अड्डाइजा पोग्गल परिअट्टा" इति अलं प्रसङ्गेन प्रकृतं प्रस्तुमः । तदेवमु। क्तनीतितोऽसंख्येयं कालं सांव्यवहारिकाः अनादिनिगोदेषु स्थित्वा भूयोऽपि शेषजीयेषु गच्छन्ति, इत्थं भूयो भूयः । सांव्यवहारिका गयागती कुर्वन्ति, असांव्यवहारिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणभाजो, न कदाचनापि सा 66 वृत्तिः ॥ 106 ॥ Page #229 -------------------------------------------------------------------------- ________________ Jain Education In दिभावं लब्धवन्तः, यदुक्तं विशेषणवत्याम् - "अस्थि अनंता जीवा, जेहिं न पत्तो तसाइपरिणामो । तेवि अणंताणंता, निगोअवासं अणुवसंति ॥ 1 ॥ एतदेवाह सूत्रकारः अस्थि अनंता जीवा, जेहि न पत्तो तसाइपरिणामो । उप्पनंति चयंति य, पुणोवि तत्थेव तत्थेव ॥ 233 ॥ व्याख्यातार्था, केवलमस्तीति निपातो बहुवचनार्थः ॥ अथ प्रत्येकवनस्पतिष्वप्यनन्तकायिकानां संभवमाहरसहर् खलु, उग्गममाणों अनंतओ भणिओ । सो व विवतो, होइ परितो अणंतो वा ॥ 234 ॥ व्याख्या - इह सर्व्वशब्दोऽपरिशेषवाची, ततः 'सर्वोऽपि निःशेषोऽपि वनस्पतिः प्रत्येकः साधारणो वा उद्गच्छन् । किसलयरूपः प्रथमपलवावस्थां प्राप्तोऽनन्तकायस्तीर्थकृद्गणधरैर्भणितः, स एव च किसलयरूपोऽनन्तकायो विवर्द्धमानः प्रत्येकोऽनन्तकायो वा भवति, प्रत्येकं चेच्छरीरं निर्वर्त्तितं तदा प्रत्येकः, साधारणं चेत्साधारणः । अथ । कियतः कालादूर्ध्वं प्रत्येकः स्याद् ?, उच्यते, अन्तर्मुहूत्तात् । निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त्तमेवावस्थानात् ॥ 237 ॥ कदा पुनर्जीवस्यैकेन्द्रियत्वप्राप्तिरत Aha w.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 107 ॥ जया मोहोदओ तिबो, अन्नाणं सुमहन्भयं । पेलवं वेअणीयं तु, तया एगेंदिअत्तणं ॥ 235 ॥ व्याख्या-श्लोकोऽयं, यदा मोहोदयो-मैथुनाभिलापस्तीब्रोऽत्यन्तगाढः, अज्ञानं चानाभोगरूपं सुमहाभयमतीवभैरवं, को नामाज्ञानान्न बिभेति ? येन जीवः सचेतनोऽप्यचेतन इव क्रियते, तथा पेलवम्-असारम् वेदनीयम्-असातरूपमुदयप्राप्तं भवति, तदैकेन्द्रियत्वं जायते । अन्ये त्वाहुः-यदा मोहोदयः-अज्ञानोदयस्तीवोऽत्यन्तरौद्रः, कथमस्य रौद्रता ? अत आह-अज्ञानं सुमहाभयमिति, शेषं प्राग्वत् ॥ 235 ॥ तदेवमुक्तं तिरश्चामुपपातच्यवनयोर्विरहद्वारद्वयमेकसमयसंख्याद्वारद्वयं च, अथ के जीवास्तिर्यक्ष यान्तीति गतिद्वारमाह तिरिएसु जंति संखाउ, तिरिनरा जा दुकप्पदेवा u। पज्जत्तसंखगब्भयवादरभूदगपरित्तेसुं ॥ 236 ॥ तो सहसारंतसुरा, निरया य पजत्तसंखगब्भेसु । व्याख्या-संख्यातवर्षायुष एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चो नराश्च एकद्वित्रिचतुःपञ्चेन्द्रियेषु तिर्यक्षु यान्ति, द्वौ कल्पौ यावदू देवास्त्विति-भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानवासिनो देवाः पुनः पर्याप्तसंख्यातायुष्कगर्भ ॥ 107 ॥ lain Education International For Privale & Personal use only Page #231 -------------------------------------------------------------------------- ________________ Jain Education in जतिर्यक्षु पर्याप्तवादरपृथिव्यपूकायिकेषु पर्याप्तप्रत्येक वनस्पतिषु च गच्छन्ति तत ऊर्ध्व सनत्कुमारादयः सहस्रा - रान्ताः सुरा नैरयिकाश्च पर्याप्त संख्यातायुष्कगर्भजेष्वेव तिर्यक्षत्पद्यन्त इति ॥ उक्तं तिरथां गतिद्वारम्, अथैते । तिर्यञ्चः स्वभवादुदृत्ताः कागच्छन्तीत्यागतिद्वारं तद्विशेषभूतं केपांचिलब्धिविशेषं चाह संखपणिदिअतिरिआ, मरिउं चउसुवि गइसु जंति ॥ 237 ॥ थावरविगला निअमा, संखाउअतिरिनरेसु गच्छंति । विगला लभेज विरैं, सम्मंपि न तेउवाउचुआ ॥ 238 ॥ व्याख्या - संख्यातायुषः पञ्चेन्द्रियतिर्यञ्च मृत्वाऽनन्तरं मोक्षमेकं विमुच्य शेषासु चतसृष्वपि नारकतिर्यग्नरामररूपासु गतिषु यान्ति, स्थावरा एकेन्द्रियाः, विकलाथ - द्वित्रिचतुरिन्द्रिया मृत्वा नियमात्संख्यातायुष्कतिर्यङ्गरेध्वेव गच्छन्ति, न देवनारकासंख्यातायुस्तिर्यङ्करेषु, लब्धिश्चैषामेवं विकला द्वित्रिचतुरिन्द्रियाः स्वभवाच्च्युता अनान्तरभवे मनुष्या भूत्वा लभेरन् सर्वसावद्यविरतिं न पुनः सिध्यन्ति, तेजोवायुकायिकास्तु स्वभवाच्च्युता अनन्तरं मानुषत्वाप्रासेस्तिर्यक्पञ्चेन्द्रिया अपि जाताः सम्यक्त्वमपि न लभन्ते, तथा भवखाभान्यात्, शेषास्तु संमूच्छिमग w.jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ संग्रहणी- र्भजाः पञ्चेन्द्रियतिर्यङ्गराः पृथिव्यम्वुवनस्पतयश्वानन्तरभवे सिद्धिमप्यासादयन्ति ॥ 268 ॥ अथ तिरश्चां लाघ-* वृत्तिः वार्थमत्रैव मनुष्याणां च लेश्या आः॥108॥ पुढविदगपरित्तवणा, बायरपजत्त हुंति चुलेसा॥ गब्भयतिरिअनराणं, छल्लेसा तिन्नि सेसाणं ॥ 239 ॥ व्याख्या-बादरपर्याप्ताः-पृथिव्युदकप्रत्येकवनस्पतयश्चतुर्लेश्याः, बादरविशेषणं च प्रत्येकवनस्पतीनां स्वरूपोप-13 दर्शक, व्यभिचाराभावात् , तेनायमों-बादरपर्याप्तविशेषणविशिष्टाः पृथ्वीकायिकाः अप्कायिकाः प्रत्येकवनस्पतिकायिकाश्च कृष्णनीलकापोततेजोलेश्यावन्तो भवन्ति, गर्भजतिर्यकराणां षडपि लेश्याः, तेषामनवस्थितलेश्याकत्वात् । शेषाणां तेजोवायूनां सूक्ष्मपृथिव्यम्बूनां साधारणानामपर्याप्तवादरपृथिव्यम्बूनामपर्याप्तप्रत्येकानां द्वित्रिचतुरिन्द्रियाणां संमूछिमपञ्चेन्द्रियतिर्यकराणां च तिस्रः कृष्णनीलकापोतनामानो लेश्याः, भूजलवनस्पतिषु च तेजोलेश्या- है सावतामीशानान्तदेवानामुत्पादात् कियन्तमपि कालं तेजोलेश्यासम्भवः, यलेश्या हि जन्तवो म्रियन्ते परभवेऽपि तल्लेश्या एवोत्पद्यन्ते, न पुनःपाश्चात्यभवान्यसमयेऽन्यो लेश्यापरिणामोऽन्यश्चागामिभवाद्यसमये, यदागमः-"जल्लेसाइं दवाई आयैत्ता कालं करेइ, तल्लेसेसु uvavajaI"tti, तथा च किमागामिभवलेश्यादिसमये परभवायुष ॥ 108 ॥ 1 prathamasamaye - 5OCIENCEOCOCCACADEOCOCCC wain Education intamational For Privale & Personal use only Page #233 -------------------------------------------------------------------------- ________________ .COM- 4 udaya Ahozcita प्राग्भवलेश्यान्त्यसमये उतान्यथेति संशयापनोदाथ भद्रबाहुखाम्याह-लेसाहिं सवाहिं. सममि परिणयाहिं तु । न हु कस्सइ उववाओ, परभवे होइ जीवस्स ॥ 1 ॥ लेसाहिं सवाहि, carame smyNmi। परिणयाहिं तु । न हु कस्सइ उववाओ, परे भवे होइ जीवस्स ॥ 2 ॥ अंतमुहुत्तमि गए, अंतमुहुत्तंमि सेसए चेव्॥ लेसाहिं परिणयाहिं, जीवा वचंति प्र्लोअण्॥3॥ व्याख्या-लेश्याभिः-उक्तरूपाभिः, सर्वाभिरिति-पडिभरपि प्रथम समये तत्प्रतिपत्तिकालापेक्षया, परिणताभिः प्रस्तावादात्मरूपतामापन्नाभिः 'लक्षणे तृतीया' तुः पूरणे, नहु नैव कस्यापि जन्तोः परभवे उत्पत्तिर्भवति । तथा लेश्याभिः सर्वाभिरन्त्यसमये परिणताभिन कस्यापि परभवे उत्प्त्तिः॥ किं तर्हि ? अन्तर्मुहूर्ते गते एव-अतिक्रान्त एव, यदि वा अन्तर्मुहूर्ते शेषके चैवावतिष्ठमान एव लेश्याभिरुपलक्षिता है जीवाः परलोकं गच्छन्ति । केवलं तिर्यङ्नरा आगामिभवसम्बन्धिलेश्याया अन्तर्मुहर्तेऽतिक्रान्ते सुरनारकास्तु खभवसम्बन्धिलेश्याया अन्तर्मुहूर्ते शेषे सति परभवमासादयन्ति ॥ 239 ॥ एतदेवाह तिरिनरआगामिभवल्लेसाए ऐगए सुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति ॥ 240 ॥ HEREOGRock Jain Education in Jhal For Privale & Personal use only Ww.ininelibrary.org Page #234 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 109 ॥ | भावितार्था । ततः स्थितमिदम्-पृथिव्यववनस्पतिषु तेजोलेश्यापरिणतदेवानामुत्पत्तेः कियत्कालं तेजोलेश्यासदूभाव इति ॥ 240 ॥ अथ तिर्यङनरसम्बन्धिलेश्यानां स्थितिमाह अंतमुहुत्तट्टिई u, तिरिअनराणं हवंति लेसाओ। चरमा नराण पुण नववासूणा पुवकोडीवि ॥ 241 ॥ व्याख्या-तिरश्चां-पृथ्वीकायिकादीनां, नराणां संमूछिमगर्भजानां, याः काश्चिल्लेश्याः सम्भवन्ति, ताः प्रत्येक जघन्यत उत्कर्पतश्चान्तर्मुहूर्त्तस्थितयो भवन्ति, नराणां पुनश्चरमा-शुक्ललेश्या उत्कर्षतः किञ्चिन्यूननववर्षोनपूर्वकोटीप्रमाणापि, इयं चोत्कृष्टा स्थितिः पूर्वकोटेरूध संयमावाप्तेरभावात् पूर्वकोट्यायुषः किश्चित्समधिकवर्षाष्टकादूर्ध्वमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया । शेषाणामुत्कर्पतोऽप्यन्तर्मुहूर्तावस्थानैवेति ॥ 241 ॥ उक्ते तिरश्चां सप्रपञ्चे गत्यागती, तदभिधानाचाभिहितं तिर्यगद्वारम् , अथैतदेवोपसंहरन् वक्ष्यमाणवक्तव्यतां सम्बन्धयन्नाह HIKARAKHARMA ॥ 10 // 1 गर्भनवमासयुतः यद्यपि कश्चित्पूर्वकोट्यायुरष्टवार्षिक एव व्रतपरिणाममाप्नोति, तथापि नैतावद्वयःस्थस्य वर्षपर्यायादक शुक्कुलेश्यायाः संभव इति नवभिः वर्षेन्यूना पूर्वकोटिरुच्यते उत्तरा0 बृहद्वृत्तौ । lain Education International For Privale & Personal use only w.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ More-COLORSCOR तिरिआणवि ठीपमुहं, मणिअमसेसंपि सम्पयं वोच्छं । अभिहिअदारब्भहिअं, चउगइजीवाण सामन्नं ॥ 242 ॥ व्यक्ता । तत्र देवादीनां वेदखरूपमाह देवा असंखनरतिरि, itthI'vea ग्ब्भ्न्र्तिरिआ। संखाउआ तिवेआ, नपुंसगा नारयाईआ ॥ 243 ॥ अल् व्याख्या-देवा असंख्यातायुनरतियञ्चश्च स्त्रीपुंवेदा भवन्ति, स्त्रीवेदाः पुंवेदाश्चेत्यर्थः । तथा गर्भजनरतियश्चः संख्यातायुषत्रिवेदाः-स्त्रीपुंनपुंसकवेदाः, नारका आदिशब्दाच्छेषा एकद्वित्रिचतुरिन्द्रियाः संमूछिमतियङ्नराश्च नपुंसकाः ॥ 243 ॥ अथ प्रागुक्तविमानादिकं योनाङ्गुलेन मीयते तदाह आयंगुलेण वत्थु, सरीरमुस्सेहांगुलेण था। नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥ 244 ॥ व्याख्या-अगिरगीत्यादिदण्डकेऽगिर्गत्यर्थो धातुः, गत्यर्थाश्च ज्ञानार्था अपि भवन्ति, अतोऽङ्ग्यन्ते-प्रमाणतो w.jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ वत्तिः जायन्ते पदार्था अनेनेत्यङ्गलं-मानविशेषः, तच त्रिविधम्-आत्माङ्गुलमुत्सेधाङ्गुलं प्रमाणाङ्गुलं च, तत्रात्माङ्गलेन संग्रहणी वास्तु मिमीष्व, तच त्रिधा-खातमुच्छूइतमुभयं च, तत्र खातं कूपभूमिगृहतडागादि, उच्छ्रितं धवलगृहादि, उभ्य्ण्। ॥ 110 ॥ भूमिगृहादियुक्तधवलगृहादि । तथा देवादीनां शरीरमुत्सेधाङ्गुलेन मिमीष्व, प्रमाणाङ्गलेन पुनर्नगपृथिवीविमाना दीनि मिमीप्व, तत्र नगा-मेर्वाद्याः, पृथिव्यो-धर्माद्याः, विमानानि-सौधर्मावतंसकादीनि, आदिशब्दाद्भवननरकावासद्वीपसमुद्राद्यपि प्रमाणाङ्गुलेन मिमीप्य ॥ 244 ॥ अथात्माङ्गुलादिखरूपं किञ्चिदुच्यते-तत्र ये यस्मिन काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां यदात्मीयमङ्गुलं तदात्माङ्गुलम् , इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतम् । उत्सेधो-देवादिशरीराणामुच्चत्वं, तन्निर्णयार्थमङ्गुलमुत्सेधाङ्गुलं, यथा-उत्सेधो। 'अणंताणं सहुमपरमाणुपुग्गलाणं समुदयसमीसमागमेणं एगे ववहारपरमाणू' इत्यादिक्रमणोच्छयो वृद्धिस्तस्या जातमङ्गलमुत्सेधाङ्गुलं, तथाहि-द्विधा परमाणुः-सूक्ष्मो व्यावहारिकश्च, तत्रानन्तः सूक्ष्मैः परमाणुभिर्विनसातोऽत्यशान्तनिचितैरेको व्यावहारिकः परमाणुनिष्पद्यते ॥ 244 ॥ तस्य खरूपमाह सत्थेण सुतिक्खेणवि, छित्तुं भिन्नुं व जं किर न सका । तं परमाणु सिद्धा, वयंति AI पमाणाणं ॥ 245 ॥ ॥ 110 // For Private Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ COLORROCCOLOCTOR व्याख्या-'शस्त्रेण' खगादिना सुतीक्ष्णेनापि 'छेत्तुं' द्विधाकत्तुं 'भेत्तुं वा' खण्डशो विदारयितुं सच्छिद्रं वा कत्तु 'यं' पुद्गलविशेष न शक्ताः पुमांसस्तं 'परमाणु' घटाद्यपेक्षयातिसूक्ष्म 'सिद्धाः' सैद्धान्तिकतया प्रसिद्धा यद्वा । ज्ञानसिद्धाः-केवलिनो 'वदन्ति' ब्रुवते प्रमाणानामङ्गुलहस्तादीनाम् 'आदि' मूलम् । अत्र किलशब्देनेदं सूच्यते-लक्षणमेवेदं परमाणोन पुनस्तं छेत्तुं भेत्तुं वा कोऽप्यारभत इति । एते चानन्ताः परमाणवः एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका, उत्तरप्रमाणापेक्षया उत्पावल्येन श्लक्ष्णश्लक्षिणका उच्छ्लक्ष्णश्लक्षिणका, ता अष्टावेका श्लक्षणलक्षिणका, प्राक्तनप्रमाणापेक्षया अष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टमभागवर्तित्त्वात् , ता अप्यष्टावक ऊर्ध्व रेणुः, ते अष्टौ त्रसरेणुः, ते अष्टौ रथरेणुः, ते अष्टौ देवकुरूत्तरकुरुमनुष्याणामेकं वालाग्रं, तान्यष्टौ हरिवपरम्यकमनुहष्याणां वालाग्रं, तान्यष्टौ लिक्षा, सा अटगुणा यूका, यूका अष्टगुणा यवमध्यं, यवमध्यान्यप्यष्टावेकमुत्सेधाङ्गुलं,र पडङ्गुलानि पादः, द्वौ पादौ वितस्तिः, द्वे वितस्ती हस्तः, चत्वारो हस्ता धनुः, द्वौ धनुःसहस्रौ गव्यूतं, चत्वारि गव्यूतानि योजनं ॥ 245 ॥ एतदेव गाथाद्वयेनाह परमाणू तसरेणू, रहरेणू वालाग्गलिक्खा य । जूअ जवो अगुणो, कमेण उस्सेहांगुलयं ॥ 246 ॥ Jain Education in For Privale & Personal use only jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ॥ 11 ॥ अंगुलछक्कं पाओ, सो दुगुण विहत्थि सा दुगुण हत्थो । चौहत्थं धणु दुसहस, कोसो ते जोअणं चौरो ॥ 247 ॥ व्याख्या-अत्र परमाणोरनन्तरमुच्छूक्ष्णश्लक्षिणकादीनि त्रीणि पदानि, तथा वालाग्रमिति सामान्याभिधानेऽपि देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवासिनां मानवानां, क्रमेण क्षेत्रशुभानुभावहानेः, केशगतस्थूलताविशेषश्चानुक्तोऽपि बोद्धव्यः, अनुयोगद्वारादिषु तथैवाभिधानात् , तत्र जालप्रविष्टसूर्यप्रभाभिव्यङ्गयः खतः परतो वा ऊर्ध्वाधस्तियक्चलनधर्मा रेणुरूर्वरेणुः, त्रस्यति पूर्वादिवातप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथचक्रोत्खातो रेणू रथरेणुः, | यच्चानेतनसंग्रहण्यां बहुषु च जीवसमाससूत्रादर्शषु 'परमाणू रहरेणू तसरेणू' इत्यादिरेव पाठः, सोऽसंगत एव लक्ष्यते, आगमेन विरोधात् , युक्त्यसंगतत्वाचेति, शेषं व्यक्तं ॥ 246 ॥ 247 ॥ अथ प्रमाणाङ्गुलमाह चउसयगुणं पमाणंगुलमुस्सेहंगुलाओ बोद्धवं । / उस्सेहंगुलदुगुणं, वीरस्सायंगुलं भणिअं ॥ 248 ॥ व्याख्या-चतुःशतगुणितादुत्सेधाङ्गुलप्रमाणाजातं परमप्रकर्षरूपं प्रमाणं वा प्राप्त समस्तलोकस्थितेः प्रथमप्रणेतृत्वेनास्यामवसर्पिण्या युगादिदेवो भरतो वा प्रमाणभूतस्तस्याङ्गुलं प्रमाणाङ्गुलं, तच प्रागुक्तादुत्सेधाङ्गुलाचतुःशत-13 ॥ 11 ॥ wain Education intamational For Privale & Personal use only ww.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ Jain Education गुणं बोद्धव्यं, एकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वारि शतानि भवन्तीत्यर्थः । इयमत्र भावना - उत्सेधाङ्गुलात्प्रमाणाङ्गुलं दैर्ध्यतश्चतुःशतगुणं विष्कम्भतस्त्वर्द्धतृतीयगुणं, तथाहि सर्वेऽपि तीर्थकुचक्रवर्त्तिवासुदेववलदेवा आत्माझुलेन विंशत्युत्तरं शतं यत् पुनरनुयोगद्वारसूत्रं, 'होंति पुण अहिअपुरिसा, अट्ठसयं अंगुलाण उविद्धा' तच्छेषप्रधानपुरुषापेक्षं, भरतचक्रवर्त्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च विंशं शतमङ्गुलानां तदात्माङ्गुलस्य प्रमाणाङ्गुलस्य च तुल्यत्वात् उत्सेधाङ्गुलेन तु पञ्चधनुःशतानि, प्रतिधनुश्च पण्णवत्यङ्गुलभावादष्टाचत्वारिंशदङ्गुलसहस्राः 48000, तेषां विंशत्यधिकशतेन भागे हृते आगतमेकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वारि शतानि 400, ततः सिद्धं दैर्येण । प्रमाणाङ्गुलं उत्सेधाङ्गुलाचतुः शतगुणमेवेति । यदा तूत्सेधाङ्गुलविष्कम्भादर्द्धतृतीयगुणेन निजविष्कम्भेण प्रमाणाङ्गुलगतं शतचतुष्टयदैर्ध्य गुण्यते, तदैकालविष्कम्भं सहस्राङ्गुदैर्ध्य प्रमाणाङ्गुलं जायते । इदमुक्तं भवति - अर्द्धतृतीयाङ्गु। लविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, प्रथमा एकाङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भतस्त्वर्द्धाङ्गुलं, ततोऽस्या अपि देयच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पाद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासा। मुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुल सहस्रदीर्घमुच्यते, वस्तुतस्तु चतुःशतगुणदीर्घमेव, अत एव पृथ्वीपर्वत। विमानादीन्यनेनैवार्द्धतृतीयाङ्गुलविष्कम्भेण चतुःशतदैर्येण प्रमाणाङ्गुलेन मीयन्ते, नत्वेकाङ्गुलविष्कम्भेण सहस्रगुण ww.jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ CCCCC संग्रहणीदिदैयेणेति । तथा उत्सेधाङ्गुलं द्विगुणं वीरस्य भगवतः-अपश्चिमतीर्थकृत एकमात्माङ्गुलं भणितं, वर्द्धमानखामी हि भगवानादेशान्तरादात्माङ्गुलेन चतुरशीतिरमुलानि, उत्सेधाङ्गुलतस्तु सप्तहस्तमानत्वादष्टपष्टयधिकं शतं । तथा चानु॥112।||योग्द्वार्चूर्न्निः-"वीरो आएसंतरओ, आयंगुलेण चुलसीइ अंगुलमुधिद्धो, उस्सेहंगुलओ सयमसह हवई" इति। ततो द्वे उत्सेधाङ्गुले वीरस्यैकमात्मामुलं भवति, येषां तु भगवानात्माङ्गुलेन विंशत्यधिकमङ्गुलशतं खहस्तेन पञ्चहस्तदत्वात् , तेषां मते भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं,द्वितीयस्य च द्वौ प्न्य्च्भागौर्। अष्टपष्टशतस्य विंशत्यधि-* कशतेन भागहारे छेद्यच्छेदकराश्योश्चतुर्विंशत्याऽपवर्तने च इयतो लाभात् , त्रैराशिकाद्वा, तथाहि यदि विंशत्युत्तरशतेन अष्टषष्ट्यधिकमुत्सेधाङ्गुलशतं लब्धं, तत एकेनात्माङ्गुलेन किं लभ्यते ? राशित्रयस्थापना । 12 / 168 / 1 / अचान्त्येनैककेन गुणितो मध्यराशिस्तावानेव, तत आयेन राशिना विंशत्युत्तरशतेन भागे लब्धमेकमङ्गुल, स्थिता अष्टाचत्वारिंशत् , ततश्छेद्यच्छेदकराश्योश्चतुविशत्याऽपवर्त्तने लब्धौ द्वौ पञ्चभागौ । यन्मते तु भगवानष्टोत्तरशताङ्गुलः, खहस्तेन सार्द्धहस्तचतुष्टयत्वात् , तन्मते भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं पञ्च च नवभागाः15 / भागहारस्त्रैराशिकं वा प्राग्वत् dvaadshbhistvpvrtnaa| तदेवमाद्यमतमपेक्ष्य उत्सेधाङ्गुलाद् भगवदात्माङ्गुलं द्विगुणमित्युक्तं, प्रभूतमत्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयात् ॥ 248 ॥ अथ जीवानां योनिसंख्यां गाथाद्वयेनाह MAXXXSEX ॥ 112 // wain Education intamational For Privale & Personal use only C Page #241 -------------------------------------------------------------------------- ________________ - -- - पुढवाइसु पत्तेअं, सग वणपत्तेअणंत दसचौदस । विगले दुदु सुरनारयतिरि चौचौ चौदस नरेसु ॥ 249 ॥ जोणीण होति लक्खा, सत्वे चुलसी इहेव घेप्पंति । समवपणाइसमेआ, एगत्तेणेव सामन्ना ॥ 250 ॥ COCOCOCCALCARSAMACLASSIC -LARRESCR--- व्याख्या-पृथिव्यप्तेजोवायुकायिकानां प्रत्येकं सप्त सप्त योनीनां लक्षा भवन्ति, एवं प्रत्येकवनस्पतिकायस्य दश, अनन्तवनस्पतिकायस्य चतुर्दश, 'विगलेऽत्ति द्वित्रिचतुरिन्द्रियाणां प्रत्येकं द्वे द्वे, सुराणां नारकाणां पञ्चेन्द्रियतिरश्चां, च प्रत्येकं चतस्रश्चतस्रः, नराणां चतुर्दश, सर्वमीलने चतुरशीतियोनिलक्षाः भवन्ति, तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्याखिति योनयः-उत्पत्तिस्थानानि, ताश्च प्रतिजीवनिकायं वर्णगन्धरसस्पर्शभेदादनेकविधाः सत्य उक्तसङ्ख्या भवन्ति । इह च यद्यपि व्यक्तितोऽनन्ता भेदास्तथापि समानवर्णगन्धरसस्पर्शा बहवोऽपि ते 'sAmanna'tti जातिरूपाः सन्त एकयोनिजातित्वेन 'iheva'tti चतुरशीतिसंख्याखेव योनिष्वन्त|गता गृह्यन्ते । उक्तं च-"समवण्णाइसमेआ, बहवोऽविहु जोणिभेअलक्खाउ । सामन्ना घेप्पंतिह, एक्कगजोणीए~ CR Jan Education international For Private Personal use only Page #242 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः घ्न्न्न्न्ण्॥1॥"॥249॥250|| उक्ता योनयोऽथ कुलसंख्याऽभिधातव्या, कुलानि च योनिप्रभवानि, तथाहि-यथैकस्मिन् छगणपिण्डे कृमीणां कीटानां वृश्चिकादीनां च बहूनि कुलानि भवन्ति, तथैकस्यामपि योनौ विभिन्नजातीयानि प्रभूतानि कुलानि, तत्र कस्मिन् जीवनिकाये कति कुलकोट्य इति सार्द्धगाथाद्वयेनाह ॥ 113 ॥ 4-4XAMACCM एगिदिसु पंचसु बार सत्त तिअ सत्त अट्टवीसा य । विअलेसु सत्त अड नव, जलखहचौपयौरगभुअगे ॥ 251 ॥ अद्धत्तेरस बारस, दस दस नवगं नरामरे न्रे। बारसछवीस पणवीस, हुंति कुलकोडिलक्खाइ ॥ 252 ॥ इगकोडिसत्तनवई, लक्खा सड्डा कुलाण कोडीणं । व्याख्या-पष्ठीसप्तम्योरथ प्रत्यभेदात् पञ्चानामेकेन्द्रियाणां पृथिव्यप्तेजोवायुवनस्पतिकायरूपाणां यथासंख्यं द्वादश सप्त त्रीणि सप्त अष्टाविंशतिश्च कुलकोटीनां लक्षाणि भवन्ति, तथा 'vigalesu'tti द्वित्रिचतुरिन्द्रियरूपाणां त्रयाणां विकलेन्द्रियाणां कमात्सप्त अष्ट नव च कुलकोटिलक्षाणि, जलचरखचरचतुष्पदौरगभुजगानां पञ्चानां ॥ 113 ॥ lain Education intamational For Privale & Personal use only Page #243 -------------------------------------------------------------------------- ________________ क्रमादर्द्धत्रयोदश द्वादश दशदश नव च कुलकोटिलक्षाणि, नरामरनारकाणां क्रमात् द्वादश षड्विंशतिः पञ्चविंशतिश्च कुलकोटिलक्षाणि, सर्वसंख्यया कुलकोटीकोटी सप्तनवतिर्लक्षाः पञ्चाशत्सहस्राः ॥ साम्प्रतं योनीनामेव संवतादिभेदानाह संवुडजोणि सुरेगिदिनारया विअड विगल गन्भुभया ॥ 253 ॥ व्याख्या-सुराश्चतुर्विधा, एकेन्द्रियाः पृथिव्यतेजोवायुवनस्पतयो, नारकाश्च पृथ्वीसप्तकवर्तिनः संवृतयोनयः, तत्र देवानां संवृता योनिर्देवशयनीये देवदूष्यान्तरितानां तेषामुत्पादात् , एकेन्द्रियाणां संवृता योनिः स्पष्टमनुपलक्ष्यमाणत्वात् , नारकाणां तु संवृता योनिः संवृतगवाक्षकल्पत्वात् । विकला द्वित्रिचतुरिन्द्रियसंमूछिमपञ्चेन्द्रियतिर्यङ्गरा विवृतयोनयः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् , गर्भजाः पञ्चेन्द्रियतियङ्नराः संवृतविवृतोभययोनयः, गर्भस्य संवृतविवृतरूपत्वात् ,गर्भो यन्तःस्वरूपतो नोपलक्ष्यते,बहिस्तूदरवृद्धयादिनोपलक्ष्यत इति ॥ 251-253 ॥ तथा अञ्चित्तजोणि सुरनिरय, मीस गम्भे तिभेअ सेसाणं । सीउसिण णिरय सुरगब्भ, मीस तेउसिण सेस तिहा ॥ 254 ॥ ARCOACROCCASI lain Education IMAional For Privale & Personal use only H ww.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ वत्तिः संग्रहणी व्याख्या-सुराणां निरयाणां च योनिः अचित्ता-सर्वथा जीवप्रदेशविप्रमुक्ता, यद्यपि च सूक्ष्मैकेन्द्रियाः सकल-14 लोकव्यापिनस्तथापि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमेन सम्बद्धा इत्यचित्तैव तेषां योनिः, 'गब्भे' ॥ 114 ॥ त्ति गर्भजतियङ्नराणां योनिर्मिश्रा-सचित्ताचित्तरूपा, तथाहि-ये शुक्रमिश्राः शोणितपुद्गला योन्याऽऽत्मसात्कृतास्ते सचित्ता, अन्ये त्वचित्ताः, शेषाणां-देवनारकगर्भजतिर्यनरव्यतिरिक्तानामेकद्वित्रिचतुरिन्द्रियसंमूच्छिम-2 तिर्यङ्नराणां योनिस्त्रिभेदा-सचित्ता अचित्ता मिश्रा c। तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्ते काष्ठगोक्षतादौ घुणकृम्यादीनामिव मिश्रेति । तथा निरयाणां योनिः शीता उष्णा च, तत्राद्यासु उष्णवेदनासु तिसृषु पृथ्वीपु शीता, चतुर्थी बहुषूपरितनेपूष्णवेदनेषु नरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषूष्णा, पञ्चम्यां बहुषु शीतवेदनेषूष्णा, स्तोकेपूष्णवेदनेषु शीता, पष्ठीसप्तम्योश्च शीतवेदनयो रकाणां योनिरुष्णव, शीतयोनिकानां हृष्णवेदना अत्यन्तदुःसहा, उष्णयोनिकानां तु शीतवेदनेति । अन्ये त्याहुः-आद्यपृथ्वीत्रये उष्णा, चतुर्थी क्वचिदुष्णा क्वचिच्छीता, अन्त्यपृथ्वीत्रये तु शीता योनिरिति, तच नाति&|श्लिष्टमित्युपेक्षणीयम् । तथा सुराणां गर्भजतियङ्नराणां च मिश्रा-शीतोष्णरूपोभयस्वभावा, तेजस्कायिकाहै नामुष्णा, शेषाणां-पृथिव्यम्बुवायुवनस्पतिसंमूछिमतिर्यङ्नराणां त्रिधा-केपाञ्चिच्छीता केषाश्चिदुष्णा केषाञ्चित् । मिश्रेति ॥ 254 ॥ अथ मनुष्याणां योनिविशेषमाह Jain Education in lana For Privale & Personal use only Jaw.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ Jain Education l *%**** hayagabha संखवत्ता, जोणी कुम्मुन्नयाइ जायंति । अरिहहरि किरामा, वंसीपत्ताइ सेसनरा ॥ 255 ॥ व्याख्या - त्रिविधा योनिर्मनुष्याणां तद्यथा शङ्खावर्त्ता कूम्र्म्मान्निता वंशीपत्रा च तत्र शङ्खस्येवावर्त्तो यस्यामिति शङ्खावर्त्ता, कूर्म्मपृष्ठमिवोन्नता कूम्र्मोन्निता, संयुक्तवंशी ( पत्रेव वंशी ) पत्रा, तासु च शङ्खावर्त्ता हतगर्भा - नियमादस्यामुत्पन्नोऽपि गर्भो निष्पत्तिं न याति, अतिप्रबलकामाग्निपरितापतो ध्वंसत इति वृद्धवादः, इयं च योनिः स्त्रीरत्नस्य वोद्धव्या, तथा च प्रज्ञापना - "संखावत्ता णं जोणी इत्थिरयणस्स" तथा अर्हन्तो वासुदेवाश्चक्रवर्त्तिनो बलदेवाश्च कूम्र्मोन्नितायामेव जायन्ते, वंशीपत्रायां तु शेषनराः - सामान्यमनुष्या एव जायन्त इत्यर्थः ॥ 255 ॥ अथायुर्गतं किञ्चिद्विशेषमाह - आउस्स बंधकालो, अबाहकालो अ अंतसमओ अ । अपवत्तणपणवत्तण, उवक्कमणुवकमा भणिआ ॥ 256 ॥ व्याख्या - आयुषः सप्त स्थानानि यथायोगं प्रवर्त्तन्ते, तत्र बन्धयोग्यः कालो बन्धकालो यावति जीवितव्यभागे शेषे Page #246 -------------------------------------------------------------------------- ________________ saMgrahaNI - // 115 // Jain Education %%* परभवायुर्वध्यते 1, अवाधा- अपान्तरालं तत्कालोऽबाधाकालः बद्धं सत्परभवायुर्यावन्तं कालं नोदयमायाति 2, अन्तस। मयः - अनुभूयमानमायुर्यत्र निष्ठां याति 3, अपवर्त्तनं - दीर्घकालवेद्यस्यायुषः खल्पकालवेद्यतापादनं 4, अनपवर्त्तनंयथावस्थितिकं पुरा बद्धं तस्य तावस्थितिकस्यैवानुभवनं, न तु स्थितिहासापादनं 5, उपक्रम्यतेऽपवर्त्यते आयुर्येन |स उपक्रमः - अपवर्त्तनकारणकलापः 6, तद्विपरीतोऽनुपक्रमः 7 ॥ 256 ॥ एते च बन्धकालादयो येषां जीवानां यथा भवन्ति तथा प्रतिपिपादयिषुर्बन्धकालं तावद्गाथाद्वयेनाह - बंधंति देवनार असंखतिरिनर छमाससेसाऊ । परभविआउं सेसा, निरुवक्कम तिभागसेसाऊ ॥ 257 ॥ सोवकमाउआ पुण, सेसतिभागे अहव नवभागे । सत्तावीसैमेवा, अंतमुहुत्तंतिमे वावि ॥ 258 ॥ व्याख्या - देवा नारका असंख्यातवर्षायुस्तिर्यङ्नराश्च षण्मासशेषायुषः सन्तः पारभविकमायुर्वन्ति, शेषाः -संख्यातायुस्तिर्यङ्नरा एकद्वित्रिचतुःपञ्चेन्द्रिया निरुपक्रमायुषो नियमतः स्वजीविततृतीयभागशेषायुषः परभवायुर्वान्ति, सोपक्रमायुषः पुनरेत एवैकद्वित्रिचतुःपञ्चेन्द्रियाः स्वायुपस्त्रिभागे शेषे परभवायुर्वन्ति, अथवा - नवमभागे वृत्तिः ॥ 115 ॥ Page #247 -------------------------------------------------------------------------- ________________ RAMREKAR त्रिभागस्य त्रिभागे इत्यर्थः, सप्तविंशतितमभागे वा नवमभागस्यापि त्रिभागरूपे, तथा च प्रज्ञापना-"सिअत्तिभागे। सिअत्तिभागत्तिभागे सिअत्तिभागत्तिभागत्तिभागे" इति । तत्रापि बन्धाच्युता नियमादन्तिमेऽन्तर्मुहुर्ते वन्नन्ति, केचित्सप्तविंशतितमभागादूर्ध्वमपि त्रिभागकल्पनां तावद्वर्णयन्ति यावदन्त्योऽन्तर्मुहूर्त इति ॥ 258 ॥ उक्तो बन्धकालोऽवाधकालान्तसमयावाह जैमे भागे बंधो, आउस्स भवे अबाहकालो सो। अंते उजुगै इगसमय, वक चौपंचसमयंता ॥ 259 ॥ व्याख्या-यस्य जन्तोर्यावति षण्मासादौ त्रिभागादौ वा आयुषो भागे शेषे परभवायुषो बन्धः स तस्य तावान् बन्धोदययोरपान्तरालकालोऽनुदयावस्थारूपोऽवाधाकालो भवेत् । तथाऽन्तसमयः-आयुषो निष्ठासमयो यदनन्तरं परभवायुरुदयमायाति; तस्मिंश्च सति परभवं गच्छतां जन्तूनां गतिर्द्विधा-ऋज्वी वक्रा च, तत्र ऋज्वी एकसमया, समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्याद्यसमये एव प्राप्तः, वक्रा तु बाहुल्येनोत्कर्पतश्चतुःसमयान्ता, क्वचित् कदाचित्प4ञ्चसमयान्ताऽपि, एतच्चानन्तरमेव भावयिष्यते ॥ 259 ॥ अथास्मिन्नेव गतिद्वये निश्चयव्यवहारनयाभ्यां परभवा युरुदयं परभवाहारं च चिन्तयन्नाह Jain Education into For Privale & Personal use only M w.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ संग्रहणी वृत्तिः ROCHOTELECO ॥ 116 // उज्जुगै पढमसमए, परभविअं आउअं थाऽऽहारो। वक्काए~ बीअसमए, परभविआउं उदयमेइ ॥ 260 ॥ व्याख्या-ऋजुगतौ प्रथमसमये एव पारभविकमायुरुदयमागच्छति, प्रथमसमय एव च परभवाहारः, तथाहिनिश्चयनयेन परभवप्रथमसमय एव पूर्वशरीरशाटो, यस्मिन्नेव समये सर्वात्मना पूर्वशरीरत्यागस्तस्मिन्नेव गतिः, एवं च तस्मिन्नेवाद्यसमये परभवायुरुदयः, ऋजुगत्या चाद्यसमये एव जन्तुरुत्पत्तिदेशमासादयति, तद्गतांश्च खशरीरयोग्यान पुद्गलानादत्ते, ततः सिद्धः प्रथमसमये एव परभवाहारोऽपि, यद्यपि च वक्रगतावपि निश्चयनयादुक्तनीत्या प्रथम-3 समये एव परभवायुरुदयः, तमन्तरेण सर्वात्मना पूर्वशरीरत्यागासम्भवतो गतेरभावात् , तथापि केचित्परिस्थूलव्यवहारनयाश्रिता वक्रगतौ द्वितीयसमये परभवायुरुदेतीतिप्रतिपन्नास्ततस्तन्मतेनाह-वक्काए' इत्यादि, वक्रायां गतौ द्वितीयसमये पारभविकमायुरुदयमेति, अयमभिप्रायः-किल प्राग्भवान्त्यसमये एव वक्रा गतिः प्रतिपत्तुमारब्धा, तत्परिणामाभिमुखत्वात् , ततः सोऽपि समयो वक्रगतिसम्बधी द्रष्टव्यः, द्वितीये च समये परभवायुरुदय इति । सिद्धं वक्रगतौ प्रागभवान्त्यसमयापेक्षया द्वितीयसमये परभवायुरुदेतीति । अस्यां च वक्रगतौ स्थितो जन्तुरेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा वरुत्पत्तिदेशमासादयति, तत्रैकवक्रायां गतौ समयद्वयेऽपि नियमादाहारकः, तथाहि-A A ॥ 11 6 ॥ Re- Jain Education a l For Privale & Personal use only Colliw.jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ ghasamaye पूर्वशरीरमोक्षस्तस्मिंश्च समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगालोमाहारतः सम्बन्धमायान्ति, औदारिकवैक्रियाहारकपुद्गलादानं चाहारस्ततः आद्यसमये आहारकः, द्वितीये च समये उत्पत्तिदेशे त्द्भ्व्योग्य्पुद्ग्लादानादाहार्क्ः। द्विवक्रायां त्रयः समयाः, तत्राये अन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयास्तथाहि-त्रसनाड्या बहिरधस्तनभागादूर्ध्वमुपरितनभागादधो वा समुत्पद्यमानो जन्तुर्विदिशो दिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति, द्वितीयेन त्रसनाडी प्रविशति, तृतीयेनोपर्यधो वा याति, चतुर्थेन बहिरुत्पद्यते, दिशो विदिश्युत्पादे त्वाद्ये समये त्रसनाडी प्रविशति, द्वितीये उपर्यधो वा याति, तृतीये बहिर्ग-13 |च्छिति, चतुर्थे विदिश्युत्पद्यते, अत्राद्यन्तयोः प्राग्वदाहारको मध्यमयोस्त्वनाहारकः, चतुर्वक्रायां पञ्च समयाः, ते च सनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः, अत्राप्याद्यन्तयोराहारकस्त्रिषु त्वनाहारकः ॥ 260 ॥ एतदेवाह इगदुतिचउवकासु, दुगाइसमएसु प्र्भ्वाहारो। दुगवक्काइसु समया, इग दो तिन्नि अ अणाहारा ॥ 261 ॥ व्याख्या-एकद्वित्रिचतुर्वक्रासु वक्रगतिषु द्वितीयादिषु समयेषु परभवाहारः, तद्यथा-एकवक्रायां द्वितीये, COMXCX lain Education a 1KI l For Privale & Personal use only Dilw.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ संग्रहणी- द्विवक्रायां तृतीये, त्रिवक्रायां चतुर्थे, चतुर्वक्रायां पञ्चमे समये परभवाहारः । तत्रैकवक्रायामुक्तनीत्या समयद्वये- वृत्तिः प्याहारः, द्विवक्रादिषु तु वक्रगतिषु क्रमादेको द्वौ त्रयश्च समया अनाहारा, न विद्यते आहार एविति, यद्वा एक ॥ 117 ॥ द्वौ त्रीन् समयान् जीवा अनाहाराः, एतद्गाथार्थश्च प्रागेव भावित्ः। तदेवं चिन्तितौ निश्चयत ऋजुगत्यां व्यवहार-2 तस्तु वक्रगत्यां परभवायुराहारी, यदि पुनर्वक्रगतावपि निश्चयतस्तौ चिन्येते तदाऽस्यामप्याद्यसमये एव परभवायुरु4दयस्तथाहि-यद्यपि प्राग्भवान्त्यसमये वक्रगतिप्रतिपत्तेरभिमुखो जन्तुस्तथापि प्राग्भवसम्बन्धिनोः संघातपरिशा टयोस्तत्र भावात् प्राग्भवसम्बन्ध्येवासी समयः, तदनन्तरसमये तु प्राग्भवसम्बन्धिनः शरीरस्य सर्वथा शाटः, तथा चागमः-"परभवपढमे साडोऽत्ति, ततश्चास्मिन्नेवानन्तरसमये परभवायुरुदेतीति सिद्धः ऋजुगतिवद्वक्रगतावप्याद्यसमये एव परभवायुरुदयः, आहारस्त्वेकवक्रायां गतौ द्वितीये समये, तस्मिन्नेवोत्पत्तिदेशावाप्तः,प्रथमसमयस्त्वनाहारः, तत्र सर्वात्मना पूर्वशरीरस्य त्यागादुत्पत्तिदेशस्य चाप्राप्तेः, एवं द्विवक्रायां तृतीये, त्रिवक्रायां चतुर्थे, चतुर्वक्रायां च पञ्चमे समये आहारः, ततः स्थितमिदम्-उत्कर्पण व्यवहारतस्त्रयो निश्चयतस्तु चत्वारः समया अनाहारा इति । प्रभूतं चात्र वाच्यं, तच मन्दमतिव्यामोहभयानाभिधीयते ॥ 261 ॥ अथ गाथाद्वयेनापवर्तनमाह ॥ 117 ॥ बहुकालवेअणिजं, कम्मं अप्पेण जमिह कालेण । lain Education Interational For Private Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ ASARASWAMSAKS veijjai जुगवं चिअ, उइन्नसवप्पएसग्गं ॥ 262 ॥ अपवत्तणिजमेअं, आउं अहवा असेसकम्मपि । बंधसमएवि बद्धं, सिढिलं चिअ तं जहाजोग्गं ॥ 263 ॥ व्याख्या-प्रभूतकालवेद्यमपि यदायुः कर्म इह-जगति तिर्यग्भिनरैर्वाऽपवर्तनाकरणवशात् युगपदुदीर्णसर्वप्रदे-2 शाग्रं खल्पेनैव कालेन वेद्यते-अनुभूय निर्जीयते, एतदायुःकर्मापवर्तनीयमुच्यते, न चैवमायुरेवैकमपवर्तनीयं, किं है तूक्तनीया समस्तजन्तूनां शेषकर्माण्यपीत्याह-'अहवेत्यादि' स्पष्टं, न चैवं यथावन्धमवेदनाद्यथावेदनमवन्धाच कृत-13 नाशाकृताभ्यागमदोपप्रसङ्गः, यत आह-'बंधसमयेऽपि बंधकालेऽपि तदपवर्तनीयमायुरशेषमपि वा कर्म यथायोग्यमपवर्तनीयतायोग्यदेशकालाधनतिक्रमेण शिथिलमेव वद्धं, अयमभिप्रायो-बन्धकालेऽपि तथारूपाध्यवसाययोगात्तत्तथारूपमेव बद्धं येन तं तं देशं कालमध्यवसानादिकं वाऽपेक्ष्यापवर्त्यत इति ॥ 262-263 ॥ अनपवर्त्तनमाह जं पुण गाढनिकायणवंधेणं पुवमेव किल बद्धं । तं होइ अणपवत्तणजोग्गं कमवेअणिजफलं ॥ 264 ॥ Jain Education T r ainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ संग्रहणी वत्ति : ॥ 118 ॥ व्याख्या-यत्पुनरायुः शेष वा कर्म गाढम्-अत्यर्थ निकाचनम्-अवश्यवेद्यतयाऽवस्थापनं तच तद्वन्धश्च तेन गाढनिकाचनबन्धेन पूर्वमेव किल बद्धं तद्भवत्यनपवर्तनयोग्यं, अत एव क्रमेण-परिपाट्या वेदनीयं-वेद्यं फलं यस्येति क्रमवेदनीयफलम् ॥ 264 ॥ अत्रायुश्चिन्तायां देवा नारका उत्तमपुरुषाश्चरमशरीरा असंख्यातवर्षायुस्तियङराश्चानपवर्तनीयायुषः शेषास्तूभयथापि, एतदेवाह उत्तमचरमसरीरा, सुरनेरइआ अस्ण्ख्न्र्तिरिआ। हुंति निरुवकमाउ, दुहावि सेसा मुणेअवा ॥ 265 ॥ उक्तार्था, नवरं उत्तमपुरुषाश्चक्रवर्त्यादयः चरमशरीरास्तद्भवमोक्षगामिनः ॥ 265 ॥ उपक्रमानुपक्रमावाह जेणाउमुवकमिजइ, अप्पसमुत्थेण इअरगेणावि । सो अज्झवसाणाई, उवक्कमोऽणुवकमो इअरो ॥ 266 ॥ व्याख्या-येनात्मसमुत्थेन-अध्यवसानादिना इतरकेणापि-बाह्येन विषाग्निशस्त्रादिना आयुरुपक्रम्यते-दीर्घकाल-3 वेद्यं खल्पकालवेद्यतया व्यवस्थाप्यते, सोऽपवर्तनहेतुरध्यवसानादिरूपक्रमो वेदितव्यः, इतरस्तु तद्विपरीतोऽनुपक्रमः ॥ 266 ॥ तत्रोपक्रमः सप्तधा, तदाह ॥ 118 ॥ wain Education intamational For Privale & Personal use only Page #253 -------------------------------------------------------------------------- ________________ ROCCCCCCCCC0 अज्झवसाण 1 निमित्ते 2, आहारे 3 वेअणा 4 पराघाए 5, / फासे 6 आणापाणू 7, सत्तविहं झिज्झए आउं ॥ 267 ॥ व्याख्या-आयुः क्षीयते-क्षयं याति शीघ्र ध्वंसत इत्यर्थः, कथं ? सप्त विधा:-प्रकारा यत्र क्षपणे तत्सप्तविधं क्रियाविशेषणमेतत् , प्रकारानेवाह-अध्यवसाने-रागस्नेहभयरूपेऽत्यन्तमन्तर्विकल्पे सति, तत्र रागादायुःक्षयो यथाकस्याश्चित् प्रपापालिकायास्तरुणमनुरागतः पश्यन्त्याः, स्नेहादायुःक्षयो यथा-कस्याश्चित् सार्थवाद्याः देशान्तराद्वहिः समागते सार्थवाहे मित्रैः स्नेहपरीक्षार्थ विपन्ने कथिते सार्थवाह्याः, सार्थवाहीविपत्तिकथने च सार्थवाहस्यापि, भयादायुःक्षयो यथा-वासुदेवदर्शनात् गजसुकुमारश्वशुरस्य सोमिलस्य, 'निमित्ते' दण्डकशाशस्त्ररज्ज्वादिके 2, 'आहारे' सर्वथा संपन्ने अतिस्निग्धे अतिमात्रे वा 3, 'वेदनायां' शूलादिकायां 4, 'पराघाते' गाप्रपातादिसमुत्थे 5, 'स्पर्श' त्वग्निविषमसपादिसत्के 6, 'प्राणापाने उच्छासनिःश्वासरूपेऽत्यन्तं प्रसर्पति निरुद्ध वा सतीति 7, एतैश्चोपक्रमैरपवर्तनयोग्यमेवायुरुपक्रम्यते नेतरतू , तथैते उपक्रमाश्चरमशरीरिणामपि केषाञ्चित् स्कन्दकाचार्यशिष्याणामिव सम्भवन्ति, पीडां च जनयन्ति, न पुनरायुरपवर्त्तयन्ति, केवलमुपक्रमहेतुसंपर्कमात्रात्तेऽपि सोपक्रमायुष इव प्रतिभासन्ते ॥ 267 ॥ अथ यावत्संख्याः पर्याप्तयो भवन्ति, यावत्यश्चैकेन्द्रियादीनां तदाह in Education International For Privale & Personal use only Page #254 -------------------------------------------------------------------------- ________________ वृत्तिः स्ण्ग्र्ह्न्नी॥119॥ आहार सरीरिंदिओं, पजत्ती आणेपाण भासमणे । चौ पंच पंच छप्पिअ, इगविगलासन्निसन्नीणं ॥ 268 ॥ व्याख्या-पर्याप्तिः-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः,सा च पुदगलोपचयादुपचीयते, ताश्च पर्याप्तय आहारशरीरेन्द्रियानापानभाषामनोविशेषणाः षट्र । तत्राहारपर्याप्तिः-यया शक्त्या करणभूतया जन्तुराहा6 रमादाय खलरसरूपतया परिणमयति 1, शरीरपर्याप्तिः-यया रसीभूतमाहारमौदारिकवैक्रियाहारकशरीरत्रययोग्य-4 पुद्गलरूपं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसप्तधातुतया यथासम्भवं परिणमयति 2, इन्द्रियपर्याप्तिः-यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुओं पञ्चानां वा इन्द्रियाणां योग्यान् पुदलानादाय खस्खेन्द्रियरूपतया परिणमय्य च खं खं विपयं परिज्ञातुं प्रभुर्भवति 3, प्राणापानपर्याप्तिः-यया उच्छासनिःश्वासयोग्यं दलिकमादाय तथा परिणमय्यालम्ब्य च निःस्रष्टुं समर्थो भवति 4, भाषापर्याप्तिः-यया भाषायोग्यं दलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति 5, मनःपर्याप्तिस्तु-यया मनोवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मननसमर्थों भवति 6, एताश्च पर्याप्तयः सर्वा अप्युत्पत्तिप्रथमसमये एव यथाखं युगपजन्तुना निष्पादयितुमार-4 भ्यन्ते, क्रमाच निष्ठामुपयान्ति, यथा-प्रथममाहारपर्याप्तिस्ततः shriirpryaaptirityaadi| आहारपर्याप्तिश्च prathamasamaye // 119 // lain Education International For Privale & Personal use only Page #255 -------------------------------------------------------------------------- ________________ eva निष्पद्यते, तथा च प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रम्-"आहारपजत्तीए अपजत्तएणं भन्ते ? किं आहारए अणाहारए ?, गोअमा!, नो आहारए अणाहारए" इति, आहारपर्याप्त्याऽपर्याप्तश्च विग्रहगतावेवोत्पद्यते नोपपातक्षेत्रमागतः, तत्र प्रथमसमये एवाहारकत्वात् , यदुक्तं प्राक्-'विग्गहगैमावन्ना, केवलिणो समोहया अजोगी । सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ 1 ॥ ' यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्याप्त्याऽपर्याप्तः स्यात्तहै दैवमुत्तरसूत्रं स्यात् 'सिअ आहारए सिअ अणाहारए' यथा शरीरादिपर्याप्तिषु 'सिअ आहारए सिअ अणाहारए' 1 इति, शेपास्तु पञ्चाप्यौदारिकशरीरिणां प्रत्येकमसङ्ख्यातसमयप्रमाणेनान्तर्मुहुर्तेन निष्पद्यन्ते, वैक्रियाहारकशरीरिणां । तु शरीरपर्याप्तिरन्तमुहूर्तेन शेषाः सर्वा अप्येकैकेनैव समयेन, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्त्तमेवेति । तथैकेन्द्रियाणामाद्याश्चतस्रः पर्याप्तयः, विकलानां द्वित्रिचतुरिन्द्रियाणां भाषासहिताः पञ्च, असंज्ञिनामपि संमूछिमपञ्चेन्द्रियतिर्यङ्नराणां ता एव पञ्च, तथा च मूलटीकायां हरिभद्रसूरिः-"संमुच्छिमाणवि पंच हवंति, असनित्तणओ, जं पुण संमुच्छिममच्छा महल्लप्पमाणा समुद्दे आहारनिमित्तं मुहुग्घाडणसंमिलाणं करिंति, आहारसन्नेव तेसिं, अहवा थोअमणोदवलद्धिमत्तणओ असन्निणो pavucaMti"tti । संज्ञिनां गर्भजपञ्चेन्द्रियतिर्यङ्नरदेवनार-2 काणां मनःसहिताः पडपि । एताभिश्च स्वखयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं SORSCIRCANESCOALSCRECRESCRENCIENC0 Jan Education in Page #256 -------------------------------------------------------------------------- ________________ संग्रहणी- ॥ 12 ॥ समाप्य ततोऽन्तर्मुहूर्त्तनायुबट्वा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्त जीवित्वैव च म्रियन्त इति ॥ 268 ॥ वृत्तिः पर्याप्तरेव स्वरूपमाह आहारसरीरिंदिअ, ऊसास्वुम्न्नोऽभिनिव्त्ती। होइ जओ दलिआओ, करणं पइ सा उ पजत्ती ॥ 269 ॥ व्याख्या-आहारशरीरेन्द्रियोच्छवासवचोमनसामभिनिवृत्तिः-निष्पत्तिर्यतो दलिकाद्-दलभूतात् पुद्गलसमूहाद्भवति तस्य दलिकस्य तामेवाहाराघभिनिवृत्तिं-खखविषयपरिणमनरूपां प्रति यत् करणं जीवसम्बन्धिशक्तिरूपं सा, पर्याप्तिः ॥ 269 ॥ अथ प्राणसंख्यां दर्शयन् यस्य जन्तोर्यावन्तः प्राणा भवन्ति तस्य तावत आह पणइंदिअतिबलूसा, आउअ दस पाण चउछसगाट्ट । इगदुतिचौरिंदीणं, असन्निसन्नीण नव दस य ॥ 270 ॥ "120 // व्याख्या-पञ्चेन्द्रियाणि त्रीणि मनोवाकायरूपाणि बलानि उच्छ्वास आयुश्चेति दश प्राणा भवन्ति, येषां । धारणादात्मा प्राणीत्युच्यते, यद्वियोजनाच हिंसाव्यपदेशः, यदुक्तम्-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनि lain Education International For Privale & Personal use only Page #257 -------------------------------------------------------------------------- ________________ ASSACROSCORRC shvaasmthaanydaayuH| प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं च हिंसा ॥ 1 ॥ तत्रैकद्वित्रिचतुरिन्द्रियाणां क्रमात् चत्वारः, षट् सप्ताष्टौ च प्राणा भवन्ति, तथाहि-एकेन्द्रियाणां स्पर्शनेन्द्रियं काय उच्छास aayushceti। चत्वारः प्राणाः, द्वीन्द्रियाणामधिके रसनेन्द्रिये वचने च षट्र, त्रीन्द्रियाणामधिके घाणेन्द्रिये सप्त, चतुरिन्द्रियाणामधिके चक्षुरिन्द्रियेऽष्टौ, तथा असंज्ञिनां संज्ञिनां च नव दश च प्राणाः क्रमाद्भवन्ति, तत्रासंज्ञिनां संमूर्च्छिमपञ्चे-॥ न्द्रियतिर्यङ्गराणामधिके श्रोत्रेन्द्रिये नव, संज्ञिनां गर्भजपञ्चेन्द्रियतिर्यङ्गराणां देवनारकाणां च मनस्यधिके दशापि । प्राणा इति ॥ 27 ॥ अथैतां संग्रहणी समर्थयन् यत उद्धृत्य येन यदर्थमियं निर्मिता तदाह संखित्ता संगहणी, गुरुतरसंगहणिमज्झओ एसा। सिरिसिरिचंदमुणिंदेण णिम्मिआ अत्तपढणट्ठा ॥ 271 ॥ व्याख्या-इयं पूर्व भगवता जिनभद्रगणिक्षमाश्रमणेन बुद्धिमन्थेन निर्मथ्य श्रुताम्भोधिं सुधेवोद्धता भव्योजीवनी संक्षिप्तसंग्रहणी, सा च मूलटीकागताभिरन्यान्याभिश्च प्रक्षेपगाथाभिवृद्धिं नीयमानाऽधुना यावत् किञ्चिन्यूनचतुःशतीमाना पञ्चशतीमाना च गुरुतरा संजाता, ततस्तनमध्यादुद्धृत्यार्थजातं श्रीहर्षपुरीयगच्छाम्बरशशाङ्कन भगवताश्रीश्रीचन्द्रनाम्ना मुनीन्द्रेण 'एषा व्यावर्ण्यमानखरूपा संग्रहणी निर्मिता, तत्र शास्त्रान्तरेषु प्रज्ञापनादिपु विस्तरेणाभिहिता अर्थाः संक्षिप्य गृह्यन्ते प्रतिपाद्यत्वेनाभिधीयन्तेऽस्यामिति हेरणि(u0638)रित्यौणादिकेऽणिप्रत्यये व मूलटीकागतात, ततस्तनमध्यामात्र शास्त्रान्तरेषु प्रज्ञा lain Education a l For Privale & Personal use only dw.jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ वृत्तिः स्ण्ग्र्ह्न्नी॥121॥ संग्रहणिः इतोऽकत्यर्थादिति (si02-4-32) विकल्पेन छीप्रत्यये च संग्रहणी, किंभूता? 'संक्षिप्ता' किञ्चिदूनचतु:शतप्रमाणसंग्रहणीगतस्य पञ्चशतप्रमाणसंग्रहणीगतस्य च सामस्त्येन किश्चित्तदुभयवृत्तिगतस्य किञ्चिदभ्यधिकस्य चार्थस्य संपिण्ड्यास्यामुक्तत्वात् , ननु यदि संक्षिप्तया प्रयोजनं तर्हि मूलसंग्रहण्येवास्तु, किं पुनः प्रयासेन ? प्राय-13 स्तस्या अप्येतावन्मात्रत्वात्, तन्न, एतावतोऽर्थजातस्य तस्यामसंपिण्डनात् । ननु संक्षिप्तापि विशेषतः किमर्थ निमितेत्याह-आत्मपठनार्थ । इयं हि पूज्यैः प्रथमदीक्षितानल्पमेधसोऽस्मदादीननुकम्पयद्भिनिर्मितेति व्यक्तं विदि-1 |तमेवास्मदादीनां, तथाप्यत्यन्तनिर्दलितमानत्वेनैतावदप्यौद्धयं दूरतः परिहरन्तः पूज्या आत्मपठनार्थ इत्याहुः, आह परः-तथाप्येवंविधमहामतीनां श्रुतनिधीनां नैवमत्यल्पं वचो वक्तुमुचितं, उच्यते, यत एव श्रुतनिधयः अत: एव परापरथुतगुणनानुचिन्तनादिपराणां तनुच्छसंघादिव्यापारधुरन्धराणां च तेपामप्येषा शीघ्रगुणनचिन्तनादि-। 4|भिरुपकारिकैवेत्युचितमेव, एवमुपकारकत्वं च पूज्यैरस्मदादिसमक्षं साक्षादभिहितमिति व्याख्यायते, अन्यथा त्वेवं। व्याख्यायमाने व्यक्तमाशातना स्यादिति ॥ 271 ॥ अथैतस्या अपि सकाशात्संक्षिप्ततरामन्यां संग्रहणिं गाथाद्वयेनाह संखित्तयरी उ इमा, सरीरमोगाहणा य संघयणा । सन्ना संठाण कसाय, लेस इंदिअ दुसमुग्घाया ॥ 272 ॥ ॥ 12 // Jan Education U riainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ SACROCTORRECEMCHOREOGROLOGics दिट्टी दंसण नाणे, जोगुवोगोव्वाय्च्व्न्न्त्थीइ। पजत्ति किमाहारे, सन्नी गईआगई वेए ॥ 273 ॥ व्याख्या-संक्षिप्ततरा तु संग्रहणिरियं-शरीरादिचतुर्विंशतिद्वारात्मिका । तत्र शीर्यत इति शरीरं, तश्च पञ्चधा, औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, एषां कारण (1) प्रदेशसंख्या (2) खामि (3) विषय (4)प्रयोजन (5) प्रमाणा (6) 'वगाहना (7) स्थित्य (8) ल्पबहुत्व (9) कृतो भेदः शास्त्रान्तरप्रसिद्धोऽभिधीयते-तत्र कारणकृतो भेदो यथा-स्थूलपुद्गलोपचितमूल्दारिकं न तथा वैक्रियादीनि, 'परं परं सूक्ष्मम्,' (तत्त्वा0 a02 sU038) इतिवचनात् 1, प्रदेशसंख्याकृतो भेदो यथा-प्रदेशतः परम्परमसङ्खयेयगुणं प्राक् तैजसात्ततः परमनन्तगुणे तैजसकार्मणे 2, स्वामिकृतो भेदो यथा-औदारिकं तिर्यमनुष्याणां, वैक्रियं देवनारकाणां तिर्यङ्कराणां च केषा|श्चित्तल्लब्धिमतां, आहारकं चतुर्दशपूर्व विदां, तैजसकार्मणे सर्वसंसारिणां 3, विषयकृतो भेदो यथा-औदारिकस्य तिर्य गुत्कृष्टो विषयो विद्याधरानाश्रित्यानन्दीश्वरात्, जङ्घाचारणान् प्रत्यारुचकपर्वतात् , ऊर्ध्वमुभयान् प्रत्यापण्डकवनात्,4 है वैक्रियस्यासंख्येया द्वीपसमुद्राः, आहारकस्य महाविदेहाः, तैजसकार्मणयोः सर्वलोकः 4, प्रयोजनकृतो भेदो यथा औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयाजनं, वैक्रियस्य स्थूलसूक्ष्मैकानेकत्वव्यामक्षितिगमनाद्यनेक6 रूपा विभूतिः, आहारकस्य सूक्ष्मार्थविषयसंशयविच्छेदादिकं, तैजसस्याहारपाकः शापानुग्रहशक्तिश्च, कार्मणस्य Jain Education.in For Privale & Personal use only W w .jainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ स्ण्ग्र्ह्न्नी॥122॥ ACADAR SAMACROCALCONSCREEC भवान्तरे गतिः 5, प्रमाणकृतो भेदो यथा- उत्कर्षतः सातिरेकयोजनसहस्रमौदारिक, सातिरेकयोजनलक्षमानं नि वैक्रियं, हस्तप्रमाणमाहारकं, लोकाकाशप्रमाणे तैजसकामणे 6, अवगाहनाकृतो भेदो यथा-सातिरेकयोजनसहस्र-4 मौदारिकं यावत्खसङ्खयेयेपु प्रदेशेष्ववगाढं, तेभ्यो बहुतरेष्वसंख्येयप्रदेशेष्ववगाढं योजनलक्षं वैक्रिय, आहारकमाभ्यामल्पप्रदेशावगाढं, हस्तमात्रत्वात् , तैजसकामणे केवलिसमुद्धातमाश्रित्य समस्तलोकाकाशप्रदेशावगाढे 7, स्थितिकृतो भेदो यथा-औदारिकस्य स्थितिजघन्याऽन्तर्मुहूर्तमुत्कृष्टा त्रीणि पल्योपमानि क्रियस्य भवधारणीयस्य जघन्या दश वर्षसहस्राणि उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि, उत्तखैक्रियस्य जघन्याऽन्तर्मुहूर्तम् उत्कृष्टा पुनरेवं जीवाभिगमे', |भिहिता-'अंतमुहुत्तं नरएसु, होन्ति चत्तारि तिरिअम्न्नुएसुण्। देवेसु अद्धमासो, उक्कोस विउवणाकालो ॥ 1 ॥ भगवत्यां तु वायुकायिकस्य पञ्चेन्द्रियतिर्यग्मनुष्याणां च उत्कर्षतोऽप्यन्तर्मुहूर्तप्रमाणैवोक्तेति, आहारकस्योभयथाऽप्यन्तर्मुहूर्त, तैजसकार्मणे प्रवाहतः सर्वेषामनादि(नी) भव्यानां सपर्यवसाने अभव्यानामपर्यवसाने 8, अल्पबहुत्वकृतस्तु भेदो यथा -सर्वस्तोकमाहारकं, कादाचित्कत्वात् , यदाच संभवति तदा जघन्येनैकं द्वेवा उत्कर्षतो नवसहस्राः, अन्तरं चाहारकस्य जघन्यमेकसमयः, उत्कृष्टं षण्मासाः, आहारकशरीरेभ्यो वैक्रियाण्यसङ्खयेयगुणानि, सुरनारकाणामसंख्यातत्वात्, ID ॥ 122 ॥ तेषां चावश्यं वैक्रियशरीरित्वात् , तेभ्य औदारिकशरीराण्यसंख्येयगुणानि, सकलतिर्यकराणां तत्संभवात् , इह चद्विधा तिर्यञ्चः-प्रत्येकशरीराः साधारणशरीराश्च, तत्र प्रत्येकशरीराणामसंख्यातानां जीवं जीवं प्रत्येकैकशरीरभावा R-MARRORSCOMXxt-Tra Jain EducationIKA For Privale & Personal use only Claw.jainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ Jain Education दसंख्यातानि शरीराणि, ये तु साधारणशरीरा अनन्तास्तेषामप्यनन्तानामनन्तानामेकैकशरीरभावादसंख्यातान्येव शरीराणि ततो यद्यप्यनन्तास्तिर्यञ्चस्तथापि सर्वाण्यप्य संख्येयान्येवौदारिकशरीराणि, तेभ्योऽनन्तगुणानि तैजसका - र्मणानि, सर्व संसारिजीवेषु प्रत्येकं तेषामवश्यंभावात् 1| अवगाहना शरीरप्रमाणरूपा, सा च सुरादीनां प्रागुक्ता 2 संहननं वज्रर्षभनाराचादि पोढा, तदप्युक्तं 3 / संज्ञानं संज्ञा, सा चाहारभयपरिग्रहमैथुन भेदाच्चतुर्विधा । संतिष्ठन्तेऽनेनेति संस्थानमाकारः, तच्च द्विधा - जीवानामजीवानां च तत्र जीवानां पोढा, समचतुरस्रादि, तच्च प्रागुक्तं, अजीवानां तु रूपिणां पञ्चधा, तद्यथा - परिमण्डलं 1 वृत्तं 2 व्यस्त्रं 3 चतुरस्र 4 मायतं 5 च तत्र परिमण्डलं संस्थानं । बहिर्वृत्ततावस्थितप्रदेशजनितमन्तः शुषिरं, यथा वलयस्य, तदेवान्तः पूर्ण वृत्तं यथा - कुलालचक्रस्य, त्र्यत्रं त्रिकोणं यथाशृङ्गाटकस्य, चतुरस्रं चतुष्कोणं यथा-स्तम्भाधारकुम्भिकायाः, आयतं दीर्घ यथा दण्डकस्य, सर्वाणि चैतानि घनप्रतरभेदात् द्विधा, पुनः परिमण्डलवर्णान्योज प्रदेशजनितानि युग्मप्रदेशज नितानि च, परिमण्डलं तु युग्मप्रदेशजनितमेव । तत्रौजप्रदेशं प्रतरवृत्तं पञ्चाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाढं च तत्रैकोऽणुर्मध्ये चत्वारश्चतुर्द्दिशं निरन्तराः स्थाप्यन्ते युग्मप्रदेशं प्रतरवृत्तं द्वादशप्रदेश द्वादशप्रदेशावगाढं च तत्र निरन्तरं चतुर्व्वाकाशप्रदेशेषु चत्वारोऽणवस्तत्परिक्षेपेण चाष्टौ स्थाप्यते, ओजप्रदेशं घनवृत्तं सप्तप्रदेशं सप्तप्रदेशावगाढं च तत्र प्रागुक्ते पञ्चप्रदेशे प्रतरवृत्तेमध्यस्थित स्थाणोरुपर्यधस्ताच्चैकैकोऽणुःस्थाप्यते, युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तच्चैवं - pun w Page #262 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 123 ॥ | पूर्वोक्तस्यैव द्वादशप्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश तत उपर्यधस्ताच चत्वारश्चत्वारोऽणवःश ओजप्रदेशं प्रतरत्र्य- वृत्तिः खं त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र तिर्यग् निरन्तरमणुद्वयं विन्यस्य आद्यस्याध एकोऽणुः स्थाप्यते, युग्मप्रदेशं प्रतरव्यत्रं षट्प्रदेशं पटप्रदेशावगाढं च, तत्र तिर्यक निरन्तरं त्रयोऽणवः स्थाप्यन्ते, तत्र आद्यस्याध उपर्यधोभावेनाणुद्वयं द्वितीयस्य त्वध एकोऽणुः, स्थापना, ओजप्रदेशं घनत्र्यत्रं पञ्चत्रिंशत्प्रदेशं पञ्चत्रिंशत्प्रदेशावगाढंच, तचैवं-तिर्य निरन्तराः पञ्चाणवः स्थाप्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकश्चेति पञ्चदशप्रदेशात्मकः प्रतरो जातः, ततस्तस्योपरि सर्वपतिवन्त्यान्त्यपरित्यागेन दश, तथैव तस्योपरि पट त्रयः एकश्चेत्यणवः स्थाप्यन्ते, तत्र एवं पञ्चत्रिंशत्रदेशा भवन्ति, स्थापना, युग्मप्रदेशं घनत्यत्रं चतुष्प्रदेश चतुष्प्रदेशावगाढंच, तत्र पूर्वोक्तस्य त्रिप्रदेशात्मकस्य प्रतरत्र्यस्रस्य सम्बन्धिन एकस्याणोरुपर्येकोऽणुः स्थाप्यते 20 ओजप्रदेशं प्रतरचतुरस्रं नवप्रदेशं नवप्रदेशावगाढं च, तत्र तिर्यनिरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्यन्ते, युग्मप्रदेशं प्रतरचतुरस्रं चतुष्प्रदेशं चतुष्प्रदेशावगाढं च, तत्र तिर्यग निरन्तरं द्विप्रदेशे द्वे पट्टी स्थाप्येते, ओजप्रदेशं घनचतुरस्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदेशावगाढं च, तत्र नवप्रदेशस्य प्रतरचतुरस्रस्यैवाध उपरि च नव नवाणवः स्थाप्यन्ते, युग्मप्रदेशं घनचतुरस्रमष्टप्र ईल्॥123॥ देशमष्टप्रदेशावगाढं च, तत्र चतुष्प्रदेशस्य प्रतरचतुरस्रस्यैवोपर्यन्ये चत्वारोऽणवःस्थाप्यन्ते । ओजप्रदेशं श्रेण्यायतं त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्र तिर्यनिरन्तरं त्रयोऽणवः स्थाप्यन्ते, युग्मप्रदेशं श्रेण्यायतं तिर्यग्निरन्तराभ्यां in Education in For Privale & Personal use only N w .jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ द्वाभ्यामणुभ्यां, स्थापना, ओजप्रदेशं प्रतरायतं पञ्चदशप्रदेशं पञ्चदशप्रदेशावगाढं च, तत्र प्राग्वत्पतित्रये पश्च पञ्चाणवः स्थाप्यन्ते, युग्मप्रदेशं प्रतरायतं षट्प्रदेशं षट्रप्रदेशावगाढं च, तत्र प्राग्वत्पतिद्वये त्रयस्त्रयोऽणवः स्थाप्यन्ते, ओजप्रदेशं घनायतं च पञ्चचत्वारिंशत्प्रदेशं पञ्चचत्वारिंशतप्रदेशावगाढं च, तत्र पूर्वोक्तस्यैव पञ्चदशप्रदेशस्य प्रतरायतस्याध उपरि तथैव पञ्चदश पञ्चदशाणवः स्थाप्यन्ते, युग्मप्रदेशं घनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र प्रागुक्तस्य षटूप्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तोऽणवः स्थाप्यन्ते । प्रतरपरिमण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढं च, तत्र प्राच्यादिषु चतसृषु दिक्षु प्रत्येकं चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशं चत्वारिंशत्रदेशावगाढं च, तत्र तस्या एव विंशतेरु परि तथैवान्या विंशतिः स्थाप्यते 5 / इत्थं चैषां प्ररूपणमितोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानासंभवात् जनचेतान्यतीन्द्रियत्वेनातिशायिगम्यत्वात् सर्वथानुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण तु कथञ्चिच्छ क्यानीति तथैव दर्शितानि । एतत्संग्राहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-" परिमंडले अबट्टे, तंसे चौरंस, आयए चेव । घणपयरपढमवजं, ojapaese a jumme a // 1 // पंचगवारसगं खलु, सत्तग बत्तीसगं च बटुंमि । तिअ छक्कग पणतीसा, चत्तारि अ होति तंसंमि ॥ 2 ॥ नव चेव तहा चौरो, सत्तावीसा य अट्ट चौरंसे । तिगदुगपन्नरसेव य छच्चेव य, आयए होंति ॥ 3 ॥ पणयाला वारसगं, तह चेव य आययंमि संठाणे । वीसा चत्ताली COCIEOCOGICALENDAKNESC% lain Education For Privale & Personal use only hw.jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ saMgrahaNI // 124 // Jain Education sA, परिमंडलए अ संठाणे । 4 / 5 / " कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्निति कपः - संसारस्तस्याया - लाभाः कषा। याः - क्रोधमानमायालोभाः, ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाच्चतुर्विधाः, तेषां च स्वरूपमिदं - ' जलरेणुपुढ विपचयराईसरिसो चउविहो कोहो । तिणिसल्याकट्टट्टि असेलथंभोवमो माणो ॥ 1 ॥ मायावलेहिगोमुत्ति - मिंढसिंगघणवंसिमूलसमा । लोहो हलिछखंजण - कद्दमकिमिरागसारिच्छो ॥ 2 ॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरिअनारय - गैसाहणहेयवो भणिआ ॥ 3 ॥ " 6 / लिप्यते श्लिश्यते जन्तुः कर्मणा सहाभिरिति लेश्याः, कृष्णादिद्रव्यसाचिन्यादात्मनः शुभाशुभाः परिणामाः, ताश्च कृष्णनीलका। पोततेजः पद्मशुक्ल विशेषणाः पट्, आसां च स्वरूपं जम्बूफलखादकानां ग्रामघातकानां वा षण्णां पुरुषाणां दृष्टान्तात् वोद्धव्यं, यथा-" जह जंबुपायवेगो, सुपक्कफलभरियन मिअसाहग्गो । दिट्ठो छहिं पुरिसेहिं, ते चिंती जम्बु भक्खेमो ॥ 1 ॥ किह पुण ते चिंतेगो, आरुहणे होज जीवसंदेहो । ता छिंदिऊण मूलाउ, भक्खिमो ताणि पाडेउं ॥ 2 ॥ वीआह किमम्हाणं, तरुणा छिन्नेण एमहंतेणं । साला महल छिंदह, तइओ वेइ पसाहाओ ॥ 3 ॥ गोच्छे चउत्थओ पुण, पंचमओ बेइ गिण्हह फलाई । छट्ठो वेई पडिआ, एए चिअ खाययह घेत्तुं ॥ 4 ॥ दितस्सोवणओ, जो बेई एय छिंदिमो मूला । सो वट्टै किण्हाए, सालमहलाउ नीलाए ॥ 5 ॥ हवै पसाहं काऊ, गोच्छा तेऊ फला य पम्हा - ए । पडिआ य सुक्कलेसा, अहवा अन्नं इमाहरणं ॥ 6 ॥ चोरा गामवहत्थं, विणिग्गया एगु वेइ घाएह । जं पासह वृत्तिः ॥ 124 ॥ Page #265 -------------------------------------------------------------------------- ________________ तं सवं, दुपयं चउप्पयं वावि ॥ 7 ॥ बीओ माणुस पुरिसे a, तइअओ साउहे चउत्थोअ पंचमओ जुझंते, छटो पुण तत्थिमं भणइ ॥ 8 ॥ इकं ता हरह धणं, बीअं मारेह मा कुणह एअण्। केवल हरह धणं ता, उपसंहारो इमो: तेसिं ॥ 9 ॥ सवे मारेहत्ती, वट्टै सो किण्हलेसपरिणामे । एवं कमेण सेसा, जा चरिमो सुक्कलेसाए ॥ 10 ॥ आइल तिन्नि इत्थं, अप्पसत्थाउ चरिमपसत्थाओ आइल्ला परिहरिउं, जइअवं उवरिमासुंतु ॥ 11 ॥ 7) 'इदि परमैश्चर्ये' आवरणाभावे सर्वस्यापि वस्तुन उपलम्भतो नानाभवेषु जगत्रयगतवस्तुनो भोगतश्च परमैश्वर्ययोगेन इन्दनादिन्द्रो-जीवस्तस्य लिङ्गं तेन दृष्टं सृष्टं वा निपातनादिन्द्रियं-श्रोत्रादि पञ्चविधं, तथा च भगवान् भाष्यकार:-"इंदो जीवो स्बोव्ल्द्धिभोग्प्र्मेस्र्त्त्न्नो। सोत्ताइमेअमिंदिअमिह त्लिण्गाइभावाओ॥1॥" एतत्वरूपं च किञ्चिदतिव्यक्ताभिः क्षमाश्रमणगाथाभिरेवाभिधीयते तन्नामाइचउद्धा, दवं निवत्ति उवगरणं (णयं) च । र आगारो निव्वत्ती, चित्ता वज्झा इमा अण्तो॥1॥ पुप्फ कलंबुआए, धन्नमसूराइमुत्तचंदो a। होइ खुरप्पो नाणागिई असोइंदिआईणं ॥ 2 ॥ " अथ श्रोत्रस्यान्तर्निवृत्तिः कदम्बपुष्पाकारमांसगोलकरूपा, चक्षुषो धान्यमसूराकारा, प्राणस्य अतिमुक्तककुसुमचन्द्रकाकारा काहलाकारेति यावत् , रसनस्य क्षुरप्राकारा, स्पर्शनस्य तु नानाकृतिरित्येवं 4 श्रोत्रादीनामन्तर्निवृत्तेराकार इति-विसयग्गहणसमत्थं, उवगरणं इन्दिअंतरं त्ण्पि। जं नेह तदुवघाए, गिण्हइ निवत्तिभावेवि ॥ 1 ॥ लध्धुवओगा भाबिंदिअंतु लद्धित्ति जो खोव्स्मो। होइ तदावरणाणं, तल्लाभे ceva sesNpi॥4॥ -TC+ Main Education For Privale & Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ संग्रहणी- जो सविसयवावारो, सो उवओगो स चेग्काल्ण्मि। एगेण चेव तम्हा, उवओगेमिंदिओ सवो ॥5॥"8'दुस्मु- वृत्तिः gghAya'tti द्वौ समुद्घातौ, तत्राद्यो जीवसम्बन्धी, तथाहि-सम्-आत्मनो वेदनादिभिरेकीभावेन उत्-प्रावल्येन 2 ॥ 125 ॥ घातः समुद्घातः, वेदनादिसमुद्घातगतो हि जन्तुर्वेदनाद्यनुभवज्ञानेनैव परिणम्य कालान्तरानुभवयोग्यान् बहून् 4 वेदनीयादिकर्मप्रदेशानुदीरणाकरणेनोदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, स च सप्तधा यथा-'अण 1 कसाय 2 मरणंतिए a3 वेउविए 4 समुग्घाए । तेआ 5 'ऽहारे 6 तह केवली 7 इअ सत्त नायबा ॥ 1 ॥ तत्र केवलिसमुद्घातो लोकव्यापी दण्डादिक्रमेण सकललोकस्य पूरणात्, कालतोऽष्टसामयिकः, शेषाः षडपि प्रत्येकमान्तर्मोहूर्तिकाः । स्वामिचिन्तायां नराणां सप्त सुराणामाद्याः पञ्च, नारकाणां चत्वारस्तेषां तेजोलेश्याया अभावात् , वैक्रियलब्धिमत्संज्ञिपञ्चेन्द्रियवायुवर्जानां तिरश्चामाद्यास्त्रयः, वैक्रियलब्धिमतां संज्ञिपञ्चेन्द्रियतिरश्चां वायूनां च क्रमात्पञ्च चत्वारश्चेति, यदुक्तं-" वेअण कसायमारण, वेउविध दातेअहार्केव्लिआ। सग पण चौ तिन्नि कमा नरसुरनेरइअतिरिआणं ॥ 1 ॥ पंचिंदिअतिरिआणं, देवाणवि होंति पंच सन्नीणं । वेउविवाऊण य, पढमा चौरो समुग्घाया ॥ 2 ॥ " द्वितीयस्तु समुद्धातोऽचित्तमहास्कन्धरूपः । ॥ 125 ॥ केवलिसमुद्धातक्रमेण द्रष्टव्यः, जीवाभिगमे तु प्रथम समुद्धातद्वारं 'तेसि णं जीवाणं कै समुग्घाया? इत्यादि व्या-12 ख्याय द्वितीयं समुद्धातद्वारं प्रश्नपूर्वमेवं व्याख्यातं, यथा-" ते णं जीवा मारणंतिअसमुग्घाएणं समोहयावि 2-MEMORMANADARSACRO Jain Educationakliunal For Privale & Personal use only K ww.jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ SAMROSCORNSESCAR मरंति, असमोहयावि maraMti'tti 10 / 'दिहित्ति दर्शनं दृष्टिः, सा त्रिधा-सम्यग्दृष्टिमिथ्याष्टिः सम्यगमिथ्यादृष्टिश्च 11 / 'daMsaNa'tti दर्शनं-वस्तुसामान्यांशग्राहि, तचतुर्धा-चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं च 4|12 / ज्ञानं वस्तुविशेषांशग्राहि मतिश्रुतावधिमनःपर्यायकेवलभेदात्पञ्चधा 13 / योजनं युज्यते धावनवल्गनादि|क्रियासु व्यापार्यतेऽसाविति वा युज्यते सम्बध्यते वल्गनादिक्रियया जीवोऽनेनेति वा योगो वीर्य शक्तिरुत्साहः परिस्यन्द इतियावत् , स च मनोवाकायव्यापारभेदात्पञ्चदशधा, तत्र सत्यासत्यमिश्रानुभयभेदान्मनोयोगश्चतुर्दा, एवं वाग्योगोऽपि, काययोगस्तु सप्तधा-औदारिक औदारिकमिश्रः वैक्रियो वैक्रिय मिश्रः आहारकः आहारकमिश्रः कार्मणश्चेति 14 / उपयोजनं उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यतेऽसाविति अनेनेति वा उपयोगो जीवखतत्त्वभूतो बोधः, स च साकारोऽनाकारश्च, तत्र साकारः पञ्च ज्ञानानि त्रीणि च मत्यज्ञानश्रुताज्ञानविभङ्गरूपाण्यज्ञानानीत्यष्टधा । अनाकारस्तु चक्षुर्दर्शनादिश्चतुर्दा 15 / उपपातं च्यवनं चेतिद्वारद्वयं विरहकालमेकसमयसयां चाधिकृत्य प्राग व्याख्यातं 16 / " स्थितिः 18 पर्याप्तयः 19 इत्यपि द्वारद्वयं प्रागेवोक्तं 'किमाहारेऽत्ति । आहारयतीत्याहारकः, ततः किमाहारकोऽनाहारको वा जीवः ? यद्वा किंखरूपः सचित्तादिः ? केन वा शरीरेणाहारोऽस्येति किमाहार इत्यप्युक्तमेव, के जीवाः कतिभ्यो दिग्भ्य आगतानि द्रव्याण्याहारयन्तीत्यादिप्रपञ्चस्तु जीवाभिगमाद्वोद्धव्यः 20 / संज्ञाऽस्यास्तीति संज्ञी पञ्चेन्द्रियो मनःपर्याप्त्या पर्याप्तः, इतरे तु पृथिव्यादयः RESOROSC Jain Education in For Privale & Personal use only allaw.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ संग्रहणी- संमूछिमपञ्चेन्द्रियान्ता अस्ण्ज्ञ्यिन्ः। ननु प्रज्ञापनायामेकेन्द्रियादीनामप्याहार 1 भय 2 मैथुन 3 परिग्रह 4 क्रोध- वृत्तिः 5 मान 6 माया 7 लोभ 8 ओघ 9 लोक 10 रूपा दशविधा संज्ञोक्ता, ततस्तेऽपि संज्ञिनः प्राप्नुवन्ति, उच्यते, ॥ 126 ॥ दशविधाऽपीयमोघसंज्ञारूपत्वात् स्तोका, तथाभूताऽपि मोहोदयजन्यत्वादशोभना, अतो नानयाऽधिकारः, दकिंतु महत्या शोभनया च विशिष्टज्ञानावरणकर्मक्षयोपशमजन्यया मनोज्ञानसंज्ञयैवेति, तथा चामुमेवार्थ सदृष्टान्तं भगवान् क्षमाश्रमण आह-जै सन्नासंबंधेण, सन्निणो तेण सन्निणो सके । एगिदिआइआणवि, जं स्न्ना। दसविहा भणिआ ॥ 1 ॥ थोवा न सोहणाविअ, जं सा तो नाहिकीरए इहई । करिसावणेण धणवं, न रूववं हामुत्तिमित्तेणं ॥ 2 ॥ जह वहुदवो धणवं, पसत्थरूवो अ रूव होइ । महईए सोहणाए a, तह सन्नी नाणसन्नाए ॥ 3 ॥ " अथवा-संज्ञी त्रिविधो दीर्घकालिक्युपदेशेन 1 हेतुवादोपदेशेन 2 दृष्टिवादोपदेशेन च 3, तत्र यः सुदीर्घमपि कालमतीतमर्थ स्मरति भविष्यच वस्तु चिन्तयति कथं नु नाम कर्त्तव्यमिति ? स प्रथमः । यदुक्तम्" इह दीहकालिगी कालिगि-त्ति सन्ना जया सुदीह्ण्पि। संभरै भूअमेस्सं, चिन्तेइ अकिह णु काय? ॥ 1 ॥ " यस्तु संचिन्त्य इष्टानिष्टेषु छायाऽऽतपादिवस्तुषु वदेहपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते स द्वितीयः, यदाह-"जे पुण। Ran संचिंतेउं, इटाणिढेसु विसयवत्थूसुं । बटुंति नियत्तंति a, सदहेपरिपालणाहेउं ॥ 1 ॥ पाएण संपए चिअ, कालंमि नयाइदीहकालन्ना । ते हेउवायसन्नी, निचिट्ठा होंति हु असन्नी ॥ 2 ॥ " तृतीयस्तु संज्ञी सम्यग्दृष्टिरेव, शेषा lain Education International For Private Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ स्त्वसंज्ञिनो, हिताहितप्राप्तिपरिहारयोः सम्यग्दृष्टिसाध्ययोस्तेषामभावात्, तथा चाह-"सम्मदिठी सन्नी, संते नाणे खओवसमियंमि । असन्नी मिच्छत्तंमि दिठिवाओवएसेणं ॥ 3 ॥ " अथैतासां मध्ये कस्य जन्तोः का संज्ञा भवतीति व्यक्ताभ्यां क्षमाश्रमणगाथाभ्यामेव प्रदर्श्यते-" पंचण्हमूहसन्ना, हेऊसन्ना बींदिआईणं । सुरनारयगब्भुभवजीवाणं कालिगीसन्ना ॥ 1 ॥ छउमत्थाणं सन्ना, सम्महिठ्ठीण होइ सुअनाणं । मैवावारविमुक्का, सन्नाईआ उ केव्लिन्नो॥2॥" अत्र 'paMcaNhamUhasanna'tti पञ्चानां-पृथिव्यादीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपा ओघसंज्ञा, पृथिव्यतेजोवायुवनस्पतीनामाहारादिसंज्ञोपलक्षकमोघसंज्ञामात्रमेव न दीर्घिक्यादिसंज्ञात्रयमित्यर्थः 21 / गतिरागतिश्च प्राग्व्याख्याता, जीवाभिगमे तु सूक्ष्मपृथिवीकायिकादयो जीवाः केभ्यो जीवेभ्य उदृत्योत्पद्यन्त इत्युपपातः, त एव खभवाच्युता आनन्तर्येण केषु जीवेषूत्पद्यन्त ? इतिच्यवनं, तथैते कतिषु गतिषु गच्छन्तीति गतिः, कतिभ्यो गतिभ्य आगच्छन्तीत्यागतिश्चाभिहिता, तत्र गत्यागतिसूत्रं दिमात्रं यथा-" सुहुमपुढविकाइआ दुगइआ दुआ-& गइआ, बायरपुढविकाइआ dugaiA tiAgaiA" इत्यादि 23 / वेदद्वारमपि प्राक् प्रपञ्चितमेव 24 / तदेवं व्याख्याता चतुर्विंशतिद्वारात्मिका गाथाद्वयप्रमाणा संक्षिप्ततरा संग्रहणिः, तद्याख्यानाच श्रीहर्षपुरीयगच्छालङ्कारमलधारिश्रीमदभयदेवसूरिपट्टरत्नश्रीहेमचन्द्रसूरिशिष्यश्रीचन्द्रसूरिचरणाम्बुजचञ्चरीकेण श्रीमुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेन श्रीदेवभद्रसूरिणा विरचिता खगुरुप्रणीतसंग्रहण्याः वृत्तिः समर्थिता ॥ Jan Education international For Private Personal use only Page #270 -------------------------------------------------------------------------- ________________ % 2- वृत्तिः स्ण्ग्र्ह्न्नी॥127॥ अङ्गान्युपाङ्गानि तथाऽपराणि, विलोक्य शास्त्राणि guruupdeshtH। विनिर्मिमता वृत्तिरियं तथापि, शोध्यं यदि। स्वाद्विबुधैर्विशोध्यम् ॥ 1 ॥ निजगुरुपदभक्तेः कुर्वतो वृत्तिमेनां, मम समजनि पुण्यं यत्ततो भव्यलोकः । जिनपतिमतपोतोत्तीर्णसंसारसिन्धुव्रजतु शिवमनन्तं ज्ञानदृग्वीर्यसौख्यम् ॥ 2 ॥ प्रत्यक्षरगणनातो, ग्रन्थमानं विनिश्चितम् । / पञ्चत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया ॥ 3 ॥ ग्रन्थाग्रं 3500 / श्रीरस्तु ॥ सम्पूर्णम् । GROUSAMAGRAMS इति श्रीश्रीचन्द्रीया संग्रहणिः समाप्ता. ॥ 127 ॥ Jain Education i MIL For Privale & Personal use only R w.jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ Jain Education Int श्रीमद्देवभद्रसूरिकृतम् - श्री संग्रहणीसूत्रं मूलमात्रम् । OM नमः सर्वज्ञाय नमिउं अरिहंताई, ठिझ्भवणोगाहणा य पत्तेअं । सुरनारयाण वुच्छं, नरतिरिआणं विणा भवणं ॥ 1 ॥ उववायचवणविरहं, संखं इगसमैयं गमागमणे । दसवाससहस्साई, भवणवईणं जहन्नटिई ॥ 2 ॥ चमरवलिसारमहियं तद्देवीणं तु तिन्नि चत्तारि । पलिआई सड्ढाई, सेसाणं नवनिकायाणं ॥ 3 ॥ दाहिण दिवपलिअं, उत्तरओ हुंति दोन्नि देसूणा । तद्देविमद्धपलिअं, देसूणं आउमुक्कोसं ॥ 4 ॥ वंतरयाण जहन्नं, दसवाससहस्स पलियमुक्कोसं । देवीणं पलिअर्द्ध, पलिअं अहिअं ससिरवीणं ॥ 5 ॥ लक्खेण सहस्सेण य, वासाण गहाण पलिअमेएसिं । ठीअद्धं देवीणं, कमेण नक्खत्तताराणं ॥ 6 ॥ पलिअद्धं चउभागा, चउअडभागाहिगा उ देवीणं । चउजुअले चउभागो, जहन्नमडभाग पंचमए ॥ 7 ॥ दो साहितसाहि, दस चौदस सतर अयर जा सुक्को । एक्केकमहिअमित्तो, जा इगतीसुवरिगेविजे ॥ 8 ॥ 1 w.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ संग्रहणी । / 128 ॥ तेत्तीसणुत्तरेसुं, सोहम्माइसु इमा ठिई जिट्ठा सोहम्मे ईसाणे, जहन्नटी पलिअमहिअं च ॥ 9 ॥ दोसाहिसत्तदसचौदसत्तरायराई जा सहस्सारो । तप्परओ एक्किकं, अहिअं जाऽणुत्तरचौके ॥ 10 ॥ इगतीससागराई, सचठ्ठे पुण जहन्नटी नत्थि । परिगहिआणिअराण य, सोहम्मीसाणदेवीणं ॥ 11 ॥ पलिअं अहिअं चकमा, ठिई जहन्ना इओ अ उक्कोसा । पलिआई सत्त पन्नास तहय नव पञ्चवन्ना या ॥ 12 ॥ पणच्च उचौअट्ठ य, कमेण पत्ते अमग्गमहिसीओ । असुरनागाइविंतरजोइसकप्पदुगिन्दाणं ॥ 13 ॥ दुसु तेरस दुसु बारस, छप्पण चौ चौ दुगे दुगे अ चऊ । गेविज्जणुत्तरे दस, बिसट्टि पयरा उवरिलोए ॥ 14 ॥ सोहम्मुकोसटिई, निअपयरविहत्त इच्छसंगुणिआ । पयरुकोसठिईओ, सवत्थ जहन्नओ पलिअं ॥ 15 ॥ सुरकपटिविसेसो, सगपयरविहत्त इच्छसंगुणिओ । हिट्ठिलटिईसहिओ, इच्छिअपयरंमि उक्कोसा ॥ 16 ॥ सुरेस ठीदारं समत्तं, एएस चेव भवणदारं भण्णइ असुरा नाग सुवण्णा, विज्जू अग्गी अदीव उदही अ । दिसि पवण थणिअ दसविह, भवणवई तेसु दुदुइंदा ॥ 17 ॥ चमरे बली अ धरणे, भूआणंदे अ वेणुदेवे अ । तत्तो अ वेणुदाली, हरिकंत हरिस्सहे चेव ॥ 18 ॥ aforce ofggamANa, पुण्ण वसिट्ठे तहेब जलकंते । जलपह तह अमिअगई, मिअवाहण दाहिणुत्तरओ ॥ 19 ॥ लंबे अ पहंजण, घोस महाघोस एसिमन्नयरो । जंबुद्दीवं छत्तं, मेरुं दंडं पहू काउं ॥ 20 ॥ सूत्रम्. ॥ 128 ॥ Page #273 -------------------------------------------------------------------------- ________________ Jain Education चौतीसा चौचत्ता, अट्ठत्तीसा य चत्त पंचण्हं । पण्णा चत्ता कमसो, लक्खा भवणाण दाहिणओ ॥ 21 ॥ चौचौलक्खविहूणा, तावइआ चेव उत्तरदिसाए । सवेचि सत्त कोडी, बावत्तरि हुंति लक्खा य ॥ 22 ॥ रयणाए हिब्रुवरिं, जोअणसहसं विमोत्तु ते भवणा । जंबुद्दीवसमा तह, संखमसंखेज्जवित्थारा ॥ 23 ॥ चूडामणि फणि गरुडे, वज्जे तह कलस सीह अस्से अ । गय मयर वद्धमाणे, असुराईणं मुणसु चिंधे ॥ 24 ॥ असुरा काला नागुदहि पंडुरा तह सुवण्णदिसिथणिआ । कणगाभ विज्जुसि हिदीव, अरुण वाऊ पिअंगुनिभा ॥ 25 ॥ असुराण वत्थ रत्ता, नागोदहिविज्जुदीवसिहि नीला । दिसिथणिअसुवण्णाणं, धवला बाऊण संझरुई ॥ 26 ॥ चउससिट्टि असुरे, छच्च सहस्साई धरणमाईणं । सामाणिआ इमेसिं, चउग्गुणा आयरक्खा उ ॥ 27 ॥ रणाएं पढमजोअण, सहसे हिदुवरि सयसयविहूणे । वंतरयाणं रम्मा, भोम्मा नगरा असंखेज्जा ॥ 28 ॥ जंबुदीव भारह विदेहसमगुरुजहन्नमज्झिमगा । वंतर पुण अट्ठविहा, पिसायभूआ तहा जक्खा ॥ 29 ॥ रक्खसकिन्नर किंपुरिस, महोरगा अट्ठमा य गंधवा । दाहिणउत्तरभेआ, सोलस तेसिं इमे इंदा ॥ 30 ॥ काले अ महाकाले, सुरूव पडिरूव पुण्णभद्दे अ । तह चेव माणिभद्दे, भीमे अ तहा महाभीमे ॥ 31 ॥ किन्नरकिंपुरिसे सप्पुरिसे महापुरिस तहय ऐकाए । महकाए गीअरई, गीयजसे दोण्णि दोणि कमा ॥ 32 ॥ चिंधं कलंबसुलसे, वडखहंगे असोगचंपयए । नागे तुंबुरु अझए, खट्टंगविवज्जिआ रुक्खा ॥ 33 ॥ Page #274 -------------------------------------------------------------------------- ________________ saMgrahaNI // 129 // Jain Education जक्खपिसायमहोरगगंधवा साम किन्नरा नीला । रक्खसकिंपुरिसाविअ, धवला भूआ पुणो काला ॥ 34 ॥ अणपन्नी पणपन्नी, इसिवाइअ भूअवाइए चेव । कंदी अ महाकंदी, कोहंडे चेव पयए अ ॥ 35 ॥ इअ पढमजोअणसए, रयणाए अट्ठ वंतरा अवरे । तेसु इह सोलसिंदा, रुअग अहो दाहिणुत्तरओ ॥ 36 ॥ सामाणिआण चौरो, सहस्स सोलस य आयरक्खाणं । पत्तेअं सचेसिं, वंतरवर ससिरवीणं च ॥ 37 ॥ समभूतलाउ अहिं, दसूणजोअणसएहिं आरम्भ । उवरि दसुत्तरजोअणसयंमि चिट्ठति जोइसिआ ॥ 38 ॥ तत्थ रखी दसजोअण, असीइ तदुवरि ससी उ रिक्खेसु । अह भरणि साइ उवरि, वहि मूलोऽभिंतरे अभिई ॥ 39 ॥ एक्कास जोअणसय, इगवीसिकारसाहिआ कमसो । मेरुअलोगाबाहं, जोइसचकं चरै ठाइ ॥ 40 ॥ अद्धकविट्ठागारा, फलिहमया रम्म जोइसविमाणा । वंतरनगरेहिंतो, संखिजगुणा इमे हुंति ॥ 41 ॥ जोगट्टिभागा, छपन्नडयालगाउदुइगद्धं । चंदाइविमाणायामवित्थडा अद्धमुच्चतं ॥ 42 ॥ पणया लक्खजोअण, नरखेत्तं तत्थिमे सया भमिरा । नरखित्ताउ वहिं पुण, अद्धपमाणा ठिआ निचं ॥ 43 ॥ ससिरविगहनक्खत्ता, तारा हुंति हु जहुत्तरं सिग्घा । विवरीआ उ महिडीअ, विमाणवहगा कमेणेसिं ॥ 44 ॥ सोलस सोलस अडचौ, दो सुरसहसा पुरो य दाहिन्नो। पच्छिम उत्तर सीहा, हत्थी वसहा हया कमसो ॥ 45 ॥ गह अट्ठासी नक्खत्त, अडवीसं तार कोडिकोडीणं । छासट्ठिसहस्स नवसय, पणहत्तरि एगससिसिन्नं ॥ 46 ॥ सूत्रम्. ॥ 129 ॥ ww.jainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ कोडाकोडी सन्नंतरंति मन्नंति खेत्त्थोव्त्या। केई अन्ने उस्सेहंगुलमाणेण ताराणं ॥ 47 ॥ किण्ड राइविमाणं, निचं चंदेण होइ अविरहियं । चौरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरै ॥ 48 ॥ तारस्स य तारस्स य, जंबुद्दीवंमि अंतरं गुरुरं । बारस जोअणसहसा, दोनि सया चेव बायाला ॥ 49 ॥ छावट्ठा दो अ सया, जहन्नमेअं तु होइ वाघाए । निवाघाए गुरुलहु, दो गाउअ धणुसया पंच ॥ 50 ॥ माणुसनगाउ बाहिं, चंदा सूरस्स सूर चंदस्स । जोअणसहसा पन्नासणूणगा अंतरं दिढें ॥ 51 ॥ ससि ससि रवि रवि साहिअ-जोअणलक्खेण अण्त्र्ण्होइ|र्विअण्त्रिआ ससिणो, ससिअंतरिआ रवी दित्ता ॥ 52 ॥ उद्धारसागरदुगे, सढे समएहिं तुल दीवुदही । दुगुणादुगुणपवित्थर, वलयागारा पढमवजं ॥ 53 ॥ पढमो जोअणलक्खं, वट्टो तं वेढिउं ठिआ सेसा । पढमो जंबूद्दीवो, सयंभुरमणोदही च्र्मो॥54॥ जंबु धायै पुक्खर, वारुणि खीर घय खोअ नंदिसरा । aruNa'ruNuvAya कुंडल, संख रुअग भुअग कुस कुण्चा॥55॥ पढमे लवणो जलही, बीए, कालौ पुक्खराईसुं । दीवेसु हुंति जलही, दीवसमाणेहिं नामेहिं ॥ 56 ॥ आभरणवत्थगंधे, उप्पलतिलए अ पउमनिहिरयणे । वासहरदहनईओ, विजया वक्खार कप्पिंदा ॥ 57 ॥ कुरुमंदरआवासा, कूडा नक्खत्तचंदसूरा य । अन्नेवि एवमाई, पसत्थ वत्थूण जे नामा ॥ 58 ॥ तन्नामा दीवुदही, तिपडोआयार हुंति अरुणाई । जंबूलवणाईआ, पत्ते ते असंखेजा ॥ 59 ॥ Jain Education india For Privale & Personal use only Aaw.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ संग्रहणी सूत्रम्. ॥ 130 ॥ ताणंतिमसुरवरावभासजलही परंतु एक्वेके । देवे नागे जक्खे, भूए अ सयंभुरमणे a॥ 6 ॥ वारुणिवर खीरवरो, घयवरलवणो अ हुंति भिन्नरसा । कालो पुक्खरोअहि, सयंभुरमणो अ उदगरसा ॥ 6 ॥ इक्खुरस सेसजलही, लवणे कालोएं चरिमि बहुमच्छा । पणसगदसजोअणसय-तणू कमा थोव सेसेसु ॥ 62 ॥ दो ससि दो रवि पढमे, दुगुणा ल्व्न्न्ण्मिधायीस्ण्द्दे। बारस ससि वारस रवि, तप्पभी निद्दिट्ट स्सिर्विन्नो॥6॥ तिगुणा पुचिल्लजुआ, अणंतराणंतरम्मि खेत्तम्मि । कालोए वायाला, बिसत्तरी पुक्खरद्धम्मि ॥ 64 ॥ दो दो ससिरविपंती, एगंतरिआ छसट्टिसंखा y। मेरु पयाहिणंती, माणुसखेत्ते परिअडंति ॥ 65 ॥ एवं गहाइणोऽवि हु, नवरं धुवपासवत्तिणो तारा । तं चिअ पयाहिणंता, तत्थेव सया परिभमंति ॥ 66 ॥ पनरस चुलसीइसयं, इह ससिरविमंडलाइं तक्खित्तं । जोअणपणसयदसहिअ, भागा अडयाल इगसट्टा ॥ 67 ॥ ससिरविणो लवणम्मी, जोअणसय तिन्नि तीसाहियाइं । असिअंतु जोअणसयं, जम्बूहीवम्मि प्विस्ण्ति॥68॥ गहरिक्खतारसंखं, जत्थेच्छसि नाउमुयहि दीवे वा । तस्ससिहि एगससिणो, गुण संखं होइ सबग्गं ॥ 69 ॥ बत्तीसठ्ठावीसा, बारस अड चौ विमान्न्ल्क्खाई। पन्नास चत्त छ सहस, कमेण सोहम्ममाईसुं ॥ 7 ॥ दुसु सय चौ दुसु सयतिगमिगारसहियं सयं तिगे हिट्ठा । मज्झे सत्तुतरसयमुवरितिगे सयमुवरि पंच ॥ 71 ॥ चुलसीइलक्खसत्ताणवै सहस्सा विमाण तेवीसं । सबग्गमुट्ठलोगंमि इंदया विसटि पयरेसुं ॥ 72 ॥ ॥ 130 // lain Education International For Private Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Jain Education caudisi ca पंतीओ, वासट्ठि विमाणआ पढमपयरे । उवरि एक्केकहीणा, अणुत्तरे जाव एक्केकं ॥ 73 ॥ इंदा पंति, तो कमसो तंसचौरसा वट्टा । विविहा पुष्कवकिण्णा, तयंतरे मुत्तु पुञ्चदिसिं ॥ 74 ॥ पढमंतिमपयरावलि, विमाणमुहभूमि तस्समासद्धं । पयरगुणमिट्ठकप्पे, सङ्घग्गं पुष्ककिणिअरे ॥ 75 ॥ इगदिसिपतिविमाणा, तिविभत्ता तंसचौरसा वट्टा । तंसेसु सेसमेगं, खिव सेसदुगस्स एक्केकं ॥ 76 ॥ तंसेसु (से) चौरंसेसु a, तो रासितिगंपि चउग्गुणं काउं । वट्टेसु इंदयं खिव, पयरधणं मीलिअं कप्पे ॥ 77 ॥ चुलसी असी वाक्त्तरि सत्तरि सट्ठि पन्न चत्ताला । तुलसुर तीस वीसा, दस सहसारक्ख चउगुणिआ ॥ 78 ॥ दुसु तिसु तिसु कप्पे, घणुदहि घणवाय तदुभयं च कमा । सुरभवणपइट्ठाणं, आगासपइट्टिआ उवरिं ॥ 79 ॥ सत्तावीस सयाई, पुढवी पिंडो विमाणमुच्चत्तं । पंच सया कप्पदुगे, पढमे तत्तो य एक्केकं ॥ 80 ॥ हाइ पुढवीस सयं, वह भवणेसु dududukappesu । cauge navage paNage, taheva जाऽणुत्तरेसु भवे ॥ 81 ॥ इगया पुढवी, विमाणमेकारसेव य सयाई । बत्तीस जोअणसया, मिलिआ सवत्थ नायवा ॥ 82 ॥ पणच उतिदुवण्ण मिमाण सघय दुसु दुसु अ जा सहस्सारो । उवरि सिअ भवणवंतरजोइसिआणं विविहवण्णा ॥ 83 ॥ रविणो उदयत्थंतर, चउणवइसहस्स पणसय छवीसा । बायाल सट्टिभागा, कक्कडसंकंतिदिअहंमि ॥ 84 ॥ एम्मि पुणो गुणिए, तिपंचसगनवहि होइ कममाणं । तिगुणम्मी दो लक्खा, तेसीइसहस्स पंच सया ॥ 85 ॥ %% w.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 13 ॥ असिई छ सट्रिभागा, जोअण चौलक्ख बिसत्तरि सहस्सा । छच्च सया तेत्तीसा, तीस कला प्ण्च्गुन्निअण्मि॥86॥ सत्तगुणे छलक्खा, इगसट्ठिसहस्स छसय छासीआ। चौपन्न कला तह नवगुणम्मि अडलक्ख सड्ढा उ ॥ 87 ॥ सत्त सया चत्ताला, अट्ठारकला य इअ कमा चुरो। चंडा चवला जयणा, वेगा य तहा गई चौरो ॥ 88 ॥ एत्थ य गई चउत्थि, जवणयरिं नाम केइ मन्नंति । एहि~ कमेहिमिमाहिं, गैहिं चौरो सुरा कमसो ॥ 89 ॥ विक्खम्भं आयामं, परिहिं अभितरं च बाहिरियं । जुगवं मिणति छम्मास, जाव न तहावि ते पारं ॥ 9 ॥ पावंति विमाणाणं, केसिपि हु अहव तिगुणिआईए । कमचउगे पत्तेअं, चंडाइगईउ जोइजा ॥ 91 ॥ तिगुणेण कप्पचउगे, पंचगुणेणं तु अट्ठसु मिणिजा । गेवेजे सत्तगुणेण नवगुणेऽणुत्तरचउक्के ॥ 92 ॥ पढमपयरंमि पढमे, कप्पे उडुनाम इंदयविमाणं । पणयाललक्खजोअण, लक्खं सखुवरि सवढें ॥ 93 ॥ अहभागा सग पुढविसु, रजु एकेक तहय सोहम्मे । मांहिंद लन्त सहसौरचुअगेविज लोगंते ॥ 94 ॥ सुरेसु भवणदारं सम्मत्तं, इण्हि ओगाहणादारं भण्णइभवणवणजोइसोहम्मीसाणे सत्तहत्थ तणुमाणं । दुदुदुचौक्के गेवेजणुत्तरे हाणि एकिके ॥ 95 ॥ कप्पदुगदुदुदुचउगे, नवगे पणगे अ जिठी अयरा । दो सत्त चौदठारस, बावीसिगतीस तेत्तीसा ॥ 96 ॥ विवरे ताणिक्कूणे, एक्कारसगाउ पाडिए सेसा । हत्थेक्कारसभागा, ayare ayare samahiammi // 97 // // 131 // lain Education International For Privale & Personal use only Page #279 -------------------------------------------------------------------------- ________________ caya पुषसरीराओ, कमेण एगुत्तराइ वुड्डीए । एवं ठिई विसेसा, सणंकुमाराइतणुमाणं ॥ 98 ॥ भवधारणिज एसा, उक्कोस विउवि जोअणा लक्खं । गेविजणुत्तरेसुं, उत्तरवेउविआ नत्थि ॥ 99 ॥ साहाविअवेउविअ-तणू जहन्ना कमेण पारंभे । अंगुलासंखभागो, अंगुलसंखेजभागो य ॥ 10 ॥ सुरेसु ओगाहणा दारं समत्तं, इण्हि विरहकालो उववाओबट्टणाणं भण्णैसामनेणं चउविहसुरेसु बारस मुहुत्त उक्कोसो। उववायविरहकालो, अह भवणाईसु प्त्ते॥101॥ भवणवणजोइसोहम्मीसाणेसुं मुहुत्त चउवीसं । तो नवदिण वीस मुहू, बारस दिण दस मुहुत्ता य ॥ 102 ॥ बावीस सहदिअहा, पणयाल असीइ दिणसयं तत्तो । संखिजा दुसु मासा, दुसु वासा तिसु तिगेसु क्मा॥1.3॥ वासाण सया सहसा, लक्खा तह चउसु विजयमाईसुं । पलिआअसंखभागो, सबढे संखभागो u॥ 104 ॥ सवेसिपि जहन्नो, समओ एमेव चवणविरहोऽवि । इगदुतिसंखमसंखा, इगसमए हुंति अचवंति ॥ 105 ॥ नरपंचिंदिअतिरिआणुप्पत्ती सुरभवे पजत्ताणं । अज्झवसायविसेसा, तेसिं गइतारतम्मं तु ॥ 106 ॥ नरतिरिअसंखजीवी, सवे निअमेण जंति देवेसुं । निअआउअसमहीणाउएसु ईसान्नण्तेसुण्॥ 107 ॥ जंति समुच्छिमतिरिआ, भवणवणेसुं न जोइमाईसुं । जं तेसिं उववाओ, पलिआसंखंसआऊसुं ॥ 108 ॥ बालतवे पडिबद्धा, उक्कडरोसा तवेण गार्विआ। रेण य पडिबद्धा, मरिउं असुरेसु जायंति ॥ 109 ॥ Jain Education in For Privale & Personal use only A w.jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ स्ण्ग्र्ह्न्नी॥132॥ * 446 रज्जुग्गहविसभक्षण - जलजलणपवेसतहछुहदुहओ । गिरिसिरपडणाउ मया, सुहभावा हुंति वंतरया ॥ 110 ॥ तावस जा जोइसिआ, चरगपरित्राय बंभलोगो जा । जा सहसारो पंचिं-दितिरिअ जा अच्चुओ सहा ॥ 111 ॥ जइलिंगमिच्छदिट्ठी, गेवेजा जाव जंति उक्कोसं । पयमवि असहहंतो, सुत्तुतं मिच्छदिट्ठी उ ॥ 112 ॥ सुतं गणहररइअं तहेव पत्तेअवुद्धरइअं च । सुअकेवलिणा रइअं अभिन्नदसविणारइअं ॥ 113 ॥ छउमत्थसंजयाणं, उपवाक्कोसओ उ सबट्ठे । तेसिं सड्डाणंपिअ, जहन्नओ होइ साम्मे ॥ 114 ॥ लंतंमि चौदपुविस्स तावसाईण वंतरेसु था। एसो उववायविही, निअकिरिअआइण सचोवि ॥ 115 ॥ वजरिसहनारायं, पढमं बीअं च रिसहनाराअं । नारायमद्धनाराय, कीलिआ तहय छेव ॥ 116 ॥ एए स्संघयणा, रिसहो पट्टो य कीलिआ वज्रं । उभओ मक्कडबंधो, नाराओ होइ विन्नेओ ॥ 117 ॥ छ गभतिरिनराणं, संमुच्छिपणिदिविगल छेव्हूं। सुरनेरइआ एगिंदिआ य सधे असंघयणा ॥ 118 ॥ छेवण उ गम्मै, चौरो जा कप्प कीलिआईसु । चउसु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि ॥ 119 ॥ समचौरंसनिग्गोह - साइ वामणय खुज हुंडे य । जीवाण छ संठाणा, सवत्थ सलक्खणं पढमं ॥ 120 ॥ नाही उवरि बीअं, तइअमहो पिट्टिउअरौरवजं । सिरगीवपाणिपाए, सुलक्खणं तं चउत्थं तु विवरी पंचमगं, सवत्थ अलक्खणं भवे छटुं । गम्भयनरतिरिअ छहा, सुरा समा हुंडया सेसा ॥ ॥ 121 ॥ 122 // *%%*** सूत्रम्. ॥ 132 ॥ | Page #281 -------------------------------------------------------------------------- ________________ ACCORRECORDCRORESCENE जंति सुरा संखाउअगम्भयपजत्तमणुअतिरिएसुं । पजत्तेसु अ बाय्र्भूद्ग्प्त्तेअग्व्न्नेसुण्॥ 123 ॥ तत्थवि सणंकुमार-प्पभिई एगिदिएसु नो जंति । आणयपमुहा चविउं, मणुएसुं चेव गच्छंति ॥ 124 ॥ दो कप्प कायसेवी, दो दो दो फरिसरूवसद्देहिं । चौरो मणेणुवरिमा, अप्पवियारा अणंतसुहा ॥ 125 ॥ जं च कामसुहं लोए, जं च दिवं महासुहं । वीअरायसुहस्सेअं, णंतभागंपि नग्घई ॥ 126 ॥ उववाओ देवीणं, कप्पदुगं जाव परौ सहस्सारा । गमणागमणं नत्थि a, अचुअपरओ सुराणंपि ॥ 127 ॥ तिपलिअ तिसार तेरस, सारा कप्पदुग तिअल्ण्तहो। किबिसिअन होंतुवरिं, अञ्चुअपरओऽभिओगाई ॥ 12 ॥ अपरिग्गहदेवीणं, विमाणलक्खा छ हुंति सोहम्मे । पलिआई समयाहिय, ठी जासिं जाव दस पलिया ॥ 129 ॥ ताओ सणंकुमाराणेवं वहन्ति पलिअदसगेहिं । जा बंभसुक्कआणयआरणदेवाण पन्नासा ॥ 130 ॥ ईसाणे चौलक्खा, साहिअपलिआइ समयाहिअठिई । जा पनरपलिअ जार्सि, ताओ माहिंददेवाणं ॥ 131 ॥ एएण कमेण भवे, समयाहिअपलिअदसगबुडीए । लंतसहसारपाणयाचुअदेवाण पणपन्ना ॥ 132 ॥ किण्हा नीला काऊ, तेऊ पम्हा य सुक लेसा य । भवणवण पढमचौलेस जोइस कप्पहुगे तेऊ ॥ 133 ॥ कप्पतिअपम्हलेसा, लंताइसु सुक्कलेस हुंति सुरा । कणगाभपउमकेसर-घण्णा दुसु तिसु उवरि धवला ॥ 13 ॥ दसवाससहस्साई, जहन्नमाउं धरन्ति जे देवा । तेसिं चउत्थाहारो, सत्ताहिं थोवहिं ऊसासो ॥ 135 ॥ lain Education For Privale & Personal use only Hww.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ saMgrahaNI // 133 // Jain Education In % % % * * l आहिवाहिविमुक्कस्स, नीसासूसास एगगो । पाणू सत्त इमो थोवो, सोवि सत्तगुणो लवो ॥ 136 ॥ लवाण सत्तहत्तरीए, होइ मुहुत्तो इमंमि ऊसासा । सगतीससय तिहुत्तर, तीसगुणा ते अहोरत्ते ॥ 137 ॥ लक्खं तेरस सहसा, नौअसयं. अयरसंखया देवे। पक्खेहिं ऊसासो, वाससहस्सेहिं आहारो ॥ 138 ॥ दसवाससहस्सुवरिं, समयाई जाव सागरं ऊणं । दिवसमुहुत्तपुहुत्ता, आहारूसास सेसाणं ॥ 139 ॥ सरिरेणोयाहारो, तयाइ फासेण लोमआहारो । पक्खेवाहारो पुण, कावलिओ होइ नायवो ॥ 140 ॥ ओयाहारा सबे, अपजत्त पजत्त लोमआहारो । सुरनिरएगिंदि विणा, सेस भवत्था सपक्खेवा ॥ 141 ॥ सच्चित्ताचित्तोभयरूयो आहार सङ्घतिरिआणं । सबनराणं च तहा, suraneraiANa acitto // 142 // आभोगाणाभोगा, सवेसिं होइ लोमआहारो । निरयाणं अमणुन्नो, परिणमै सुराण स मणुन्नो ॥ 143 ॥ तह विगलनारगाणं, अंतमुहुत्ता स होइ उक्कोसो। पंचिदितिरिनराणं, साहाविय छट्ठाट्टमओ ॥ 144 ॥ विग्गहगैमावन्ना, केवलिणो समोहया अजोगी अ । सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ 145 ॥ केसट्ठिमंसनहरो मरुहिरवसचम्ममुत्तपुरिसेहिं । रहिआ निम्मलदेहा, सुगंधिनीसासगयलेवा ॥ 146 ॥ अंतमुहुत्ते चित्र, पज्जत्ता तरुणपुरिससंकासा । सवंगभूसणधरा, अजरा निरुआ समा देवा ॥ 147 ॥ अणिमिसनयणा मणकज्जसाहणा पुप्फदामामिलाणा । चौरंगुलेण भूमिं न छिवंति सुरा जिणा विंति ॥ 148 ॥ सूत्रम् ॥ 133 ॥ Page #283 -------------------------------------------------------------------------- ________________ पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ । जम्मतरनेहेण य, आगच्छंती सुरा इहैं ॥ 149 ॥ संकंतदिवपेमा, विसयपसत्ताऽसमत्तकत्तवा । अणहीणमणुअकज्जा, नरभवमसुहं न इंति सुरा ॥ 150 ॥ चत्तारि पंच जोअणसयाइ~ गंधो उ मणुअलोअस्स । उडे वचै जेणं, न उ देवा तेण आवन्ति ॥ 151 ॥ दो पढमकप्प पढम, दो दो दो बीअतइअगचउत्थिं । चौ उवरि य ओहीए, पासंति अ पञ्चमि पुढविं ॥ 152 ॥ छडिं छग्गेविजा, सत्तमिमिअरे अणुत्तरसुरा उ । किंचूणलोगनालिं, असंखदीवुदहि तिरिअं तु ॥ 153 ॥ बहुअयरगं उवरिमगा, उडे सविमाणचूलिअधयाई । ऊणद्धसागरे सङ्ख-जोअणा तप्परमसङ्खा ॥ 154 ॥ पणवीसजोअण लहू, नारयभवणवणजोइकप्पाणं । गेवेजणुत्तराण य, जहसंखं ओहिआगारा ॥ 155 ॥ तप्पागारे pllgpddhgjhlrimuiNgpupphjvo| तिरिअमणुएस ओही, नाणाविहसंठिओ भणिओ ॥ 156 ॥ उर्दु भवणवणाणं, बहुगो vemANiANa'ho ओही। नारयजोइस तिरिसं, नरतिरिआणं अणेगविहो ॥ 157 ॥ इय देवाणं भणियं, ठीपमुहं नारयाण वोच्छामि । इग तिन्नि सत्त दस सतर अयर बावीस तेत्तीसा ॥ 158 ॥ सत्तसु पुढवीसु ठिई, जेठोवरिमा य हेटपुढवीए । होइ कमेण कणिहा, दसवाससहस्स पढमाए ॥ 159 ॥ नवईसमसहसलक्खा , पुत्वाणं कोडि अय्र्द्स्भागो। एगेगभागवुड्डी, जा अयरं तेरसे पयरे ॥ 160 ॥ इअ जि? जहन्ना पुण, दसवाससहस्स लक्ख पयरदुगे । सेसेसु उवरिजिट्ठा, अहो कणिठा उ पैपुढविं ॥ 161 ॥ Jain Education For Privale & Personal use only Goliw.jainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ संग्रहणी ॥ 134 ॥ उवरिखीठीविसेसो, सगपयर विहतु इच्छसंगुणिओ । उवरिमखीठीसहिओ, इच्छिअपयरंमि उक्कोसा ॥ 162 ॥ उववारण व सायं, नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ 1 ॥ सत्तमु खेत्तजविअणा, अन्नोन्नकयावि पहरणेहिं विणा । पहरणकयावि पंचसु, तिसु परमाहम्मिअकयावि ॥ 163 ॥ रयण पह सकरपह, वालुअपह पंकपह य धूमपहा । तमपह तमतमपहा, कमेण पुढवीण गोत्ताई ॥ 164 ॥ मास सेला, अंजण रिट्ठा मर्घा य माधवई । नामेहिं पुढवीओ, छत्ताइच्छत्तसंठाणा ॥ 165 ॥ असी बत्तीसडवीस वीस अट्ठार सोल अड सहसा । लक्खुवरि पुढविपिंडो, घणुदहिघणवायतणुवाया ॥ 166 ॥ गणं च पट्टा, बीस सहस्सा य घणौदहिपिंडो । घणतणुवायागासा, असंखजोअणजुआ पिंडे ॥ 167 ॥ युग्मम् ॥ न फुसंति अलोगं चउदिसिंपि पुढवीउ वलयसंगहिआ । रयणाए वलयाणं, छधपंचमओअणं सङ्कं ॥ 168 ॥ विक्खंभो घणौदहीघणतणुवायाण होइ जहसंखं । सतिभागगाउअं गाउअं च तह गाउअतिभागो ॥ 169 ॥ पढममहीवलए, खिवेज एअं कमेण बीआए । दुतिचौपंचच्छगुणं, तइआइसु तंपि खिव कमसो ॥ 170 ॥ मज्झे चि पुढवि अहे, घणुदहिपमुहाण पिंडपरिमाणं । भणिअं तओ कमेणं, हायै जा वलयपरिमाणं ॥ 171 ॥ तीस पणवीस पनरस, दस तिन्नि पणूणएग ल्क्खाई। पंच य नरया कमसो, चुलसी लक्खाइ~ सत्तसु वि ॥ 172 ॥ तेरिकारसनवसगपणतिन्निग पयर सवि गुणवन्ना । सीमंताई अपद्वाणंता इंदया मज्झे ॥ 173 ॥ सूत्रम् . ॥ 134 ॥ Page #285 -------------------------------------------------------------------------- ________________ तेहिंतो दिसिविदिसिं, विणिग्गया अट्ट न्र्याव्लिआ। पढमे पयरे दिसि इगुणवन्न विदिसासु अडयाला ॥ 17 ॥ बीआइसु पयरेसुं, इगेगहीणाओ हुंति प्ण्तीओ। जा सत्तममहिपयरे, दिसि एकेको विदिसि नत्थि ॥ 17 ॥ इसृपयरेगदिसिसंख, अडगुणा चउविणा सैगसंखा । जह सीमंतयपयरे, एगुणनौआ सया तिन्नि ॥ 176 ॥ अपैटाणे पंच u, पढमो मुहमतिमो हवै भूमी । मुहभूमिसमासद्धं, पयरगुणं होइ सवधणं ॥ 177 ॥ छन्नवई सय तिपन्ना, सत्तसु पुढवीसु आव्लीन्र्या|सेस् तिआसीइ लक्खा, तिसयसिआला नवै सहसा ॥ 178 ॥ तिसहस्सुच्चा सबे, स्ण्ख्म्स्ण्खिज्ज्वित्थ्द्दायामा। पणयाल लक्ख सीमंतओ अलक्खं अपैठाणो ॥ 179 ॥ छसु हिटोवरि जोअणसहसं वावन्न सड्ड चरमाए । पुढवीएं नरयरहियं, नरया संमि सवासु ॥ 18 ॥ बिसहस्सूणा पुढवी, तिसहसगुणिएहिं निअयपयरेहिं । UNA रूवूणणिअपयरभाइआ पत्थडंतरयं ॥ 181 ॥ पौणठ्ठधणु छांगुल, रयणाए देहमाणमुक्कोसं । सेसासु दुगुणदुगुणं, पण धणुसय जाव चरिमाए ॥ 182 ॥ रयणाए~ पढमपयरे, हत्थतिअं देहमाणमणुपयरं । छप्पन्नंगुल सड्डा, वुड्ढी जा तेरसे पुण्णं ॥ 183 ॥ जं देहमाण उवरिमाए पुढवीए~ अंतिमे पयरे । तं cia hiTimapuDhavIeN पढमपयरंमि बोद्धवं ॥ 184 ॥ तं चेगूणगसगपयरभै बीआइ पयरवुढि भवे । तिकरतिअंगुल करसत्त अंगुला सडगुणवीसं ॥ 185 ॥ / पण धणु अंगुल वीसं, पनरस धणु दुन्नि हत्थ सड्ढा य । वासद्विधणुह सहा, पणपुढवी पयरवुडि इमा ॥ 186 ॥ Jain Education M rional For Privale & Personal use only R ww.jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ संग्रहणी सूत्रम्. ॥ 135 ॥ इअ साहाविअदेहो, उत्तरवेउविओ य तहुगुणो । दुविहोवि जहन्न कमा, अंगुलास्संखसंखंसो ॥ 187 ॥ सत्तसु चउवीस मुहू, सग पनरदिणेग दु चौ छम्मासा । उववायचवणविरहो, ओहे बारस मुहुत्त गुरू ॥ 188 ॥ लहुओ दुहावि समओ । संखा पुण सुरसमा मुणेअव्वा । संखाउपजत्तपणिदितिरिनरा जंति नरएसुं ॥ 189 ॥ असन्नि सरिसिव पक्खि सीह उरगित्थि जंति जा छट्टि । कमसो उक्कोसेणं, सत्तमपुढवि मणुअमच्छा ॥ 19 ॥ वाला दाढी पक्खी, जलचरनरगागया उ ऐकूरा । जति पुणो नरएसुं, वाहुल्लेणं न उण निअमो ॥ 191 ॥ दोपढमपुढविगमणं, छेवढे कीलिआइसंघयणे । एकेक्कपुढवीवुड्डी, आइतिलेसाउ नरएसुं ॥ 192 ॥ दुसु काऊ तइआए, काऊ नीला य नीलपकाए । धूमाएं नीलकिण्हा, दुसु किण्हा हुंति लेसा उ ॥ 193 ॥ सुरनारयाण ताओ, दरलेसा अवडिआ भ्न्निआ। भावपरावत्तीए, पुण एसिं हुंति छलेसा ॥ 194 ॥ निरौबट्टा गब्भे, पजत्तसंखाउ लद्धि एएसिं । चक्कि हरिजुअल अरहा, जिणे जेइ दिस सम्म पुढविकमा ॥ 195 ॥ रयणाए~ ओहि गाउअ, चत्तारह गुरुलहु कमेणं । पैपुढवि गाउअद्धं, हायै जा सत्तमि इगद्धं ॥ 196 ॥ निरयदारं सम्मत्तं, मणुअदारं भण्णइगब्भनर तिपलिआऊ, तिगाउ उक्कोसतो जहन्नेणं । मुच्छिम दुहावि अंतमुहु, अंगुलासंखभागतणू ॥ 197 ॥ बारसमुहुत्त गम्भे, इयरे चउवीस विरह उक्कोसो। जम्ममरणेसु समओ, जहन्नसंखा सुरसमाणा ॥ 198 ॥ Jan Education international For Private & Personal use only Page #287 -------------------------------------------------------------------------- ________________ sattamamahineraie, तेऊ वाऊ असंखनरतिरिए । मुत्तण सेसजीवा, उप्पजंती नरभवंमि ॥ 199 ॥ सुरनेरइएहिं चिअ, हवंति हरिअरिहचक्किबलदेवा । चउविहसुर चक्किवला, वेमाणिअ हुंति हरिअरिहा ॥ 20 ॥ हरिणो मणुस्सरयणाई, हुंति नाणुत्तरेहिं देवेहिं । जह संभवमुववाओ, हयगएगिंदिरयणाणं ॥ 201 ॥ वामपमाणं चकं, छत्तं दंडं दुहत्थयं चम्मं । वत्तीसंगुल खग्गो, सुवण्णकागिणि चौंगुलिआ ॥ 202 ॥ चौरंगुलो दुअंगुलपिहलो अ मणी पुरोहिगयतुरया । seNAvaigAhAvaIvaDaithIcakriyaNAI // 203 // चक्कं धणुहं खग्गो, मणी गया तहय होइ वणमाला । संखो सत्त इमाई, रयणाई वासुदेवस्स ॥ 204 ॥ संखनरा चउसु गईसु जति पंचसुवि पढमसंघयणे । इग दु ति जा अट्ठसयं, इगसमए जंति ते सिद्धिं ॥ 205 ॥ वीसित्थि दस नपुंसग, पुरिसट्ठसयं तु एगसमएणं । सिज्झइ गिहि अन्न सलिंग, चौ दसट्टाहिअसयं च ॥ 206 ॥ गुरुलहुमज्झिम दो चौ, अट्ठसयं उद्द्द्धोतिरिअलोए। चउबावीसट्ठसयं, दु समुद्दे तिन्नि सेसजले ॥ 207 ॥ नरयतिरिआगया दस, नरदेवगईउ वीस अट्ठसयं । दस रयणासक्करवालुयाउ चौ पंकभूदगओ ॥ 208 ॥ छच्च वणस्सइ दस तिरि, तिरित्थि दस मणुअ वीस नारीओ। असुराइ वंतरा दस, पण तद्देवीउ प्त्तेअण्॥201॥ जोइ दस देवि वीसं, विमाणि अट्ठसय वीस देवीओ। तह पुंवेएहितो, पुरिसा होऊण अट्ठसयं ॥ 21 ॥ सेसभंगएसुं, दस दस सिझंति एगसमयंमि ॥ विरहो छमास गुरुओ, लहु समओ चवणमिह natthi ॥ 211 ॥ in Education in For Privale & Personal use only new.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ सूत्रम्. स्ण्ग्र्ह्न्नी॥136॥ 646464-646466262562 अड सग छप्पण चौ तिन्नि, दोन्नि एको अ सिज्झमाणेसु । बत्तीसाइसु समया, निरंतरं अंतरं उवरिं ॥ 212 ॥ बत्तीसा अडयाला, सट्ठी वावत्तरी अ अव्हीओ। चुलसी छन्नउई दुरहिअसयमट्टत्तरसयं च ॥ 213 ॥ पणयाल लक्खजोअणविक्खंभा सिद्धसिल फ्लिह्विम्ला। तदुवरिगजोअणंते, लोगंतो तत्थ सिद्धठिई ॥ 214 ॥ मणुअदारं समत्तं, तिरिअदारं भण्णैवापीससगतिदसवाससहसगणितिदिणबेंदिआईसुं । वारसवासुणपणदिण, छमासतिपलिअट्टिई जेहा ॥ 215 ॥ सहा य सुद्धवालुअ, मणोसिला सकरा य खरपुढवी । इगवारचोइससोलढारवावीससमसहसा ॥ 216 ॥ गब्भभुअजलचरोभय, गम्भोरगपुवकोडि उकोसा । गम्भचउप्पयपक्खिसु, तिपलिअ पलिआअसंखसो ॥ 217 ॥ पुवस्स उ परिमाणं, सरि खलु वास कोडिलक्खाओ । छप्पन्नं च सहस्सा, बोद्धचा वासकोडीणं ॥ 218 ॥ संमुच्छपणिंदिअथलखहयरुरगभुअगजिट्ठठी kmso। वाससहस्सा चुलसी, विसत्तरी तिपण बायाला ॥ 219 ॥ एसा पुढवाईणं, भवट्टिई संपयं तु काय्त्थीइ। चौ एगिदिसु नेआ, ओसप्पिणिओ असंखेजा ॥ 220 ॥ ताउ वर्णमि अणंता, संखेजा वाससहस विगलेसु । पचिंदितिरिनरेसुं, सत्तभवा उ उक्कोसा ॥ 221 ॥ सवेसिपि जहन्ना, अंतमुहुत्तं भवे अकाए a। जोअणसहस्समहिलं एगिदिअदेहमुक्कोसं ॥ 222 ॥ बितिचौरिंदिसरीरं, बारसजोअणतिकोसचउकोसं । जोअणसहस पणिदिअ, ओहे वोच्छं विसेसं tu ॥ 223 ॥ ॥ 136 // Jain Education Page #289 -------------------------------------------------------------------------- ________________ 4--XACANCCCCCX अंगुलासंखभागो, सुहुमनिगोओ असंखगुण वाऊ । तो अगणि तओ AU, तत्तो सुहुमा भवे पुढवी ॥ 224 ॥ तो वायरवाउगणी, आउ पुढवी निगोअ अणुकमसो । पत्तेअवणसरीरं, अहिअं जोअणसहस्सं तु ॥ 225 ॥ उस्सेहंगुलजोअणसहस्समाणे जलासए ने। तं वल्लिपउमपमुहं, अओ परं पुढविरूवं तु ॥ 226 ॥ बारसजोअण संगो, तिकोस गुम्मी अ जोअणं भ्म्रो। मुच्छिमचौपयभुअगुरग, गाउअधणुजोअणपुहत्तं ॥ 227 ॥ गभचउप्पय छग्गाउआई भुअगाउ गाउअपुहत्तं । जोअणसहस्समुरगा, मच्छा उभएवि असहस्सं ॥ 228 ॥ पक्खिदुगधणुपुहत्तं, सवाणंगुलासंखभाग लहू । विरहो विगलासन्नीण जम्ममरणेसु अंतमुहू ॥ 229 ॥ गब्भे मुहुत्त बारस, गुरुओ लहु समयसंख सुरतुल्ला । अणुसमयमसंखेजा, एगिदिअ हुंति अ चवंति ॥ 230 ॥ वणकाइओ अगंता, एकेकाओवि जं निगोआओ। निचमसंखो भागो, अणंतजीवो चयै एइ ॥ 231 ॥ गोला य असंखिजा, अस्संखनिगोअओ हवै गोलो । एक्ककम्मि निगोए, अणंतजीवा मुणेयवा ॥ 232 ॥ अस्थि अणंता जीवा, जेहि न पत्तो त्साइप्रिन्नामो। उप्पजति चयंति य, पुणोवि तत्थेव तत्थेव ॥ 233 ॥ सच्चोऽवि किसलओ खलु, उग्गममाणो अणंतओ भ्न्निओ। सो चेव विवहृतो, होइ परित्तो अणंतो वा ॥ 234 ॥ जया मोहोदओ तिबो, अन्नाणं सुमहब्भयं । पेलवं वेअणीयं तु, तया एगेंदिअत्तणं ॥ 235 ॥ तिरिएसु जति संखाउ, तिरिनरा जा दुकप्पदेवा उ । पजत्तसंखगन्भयबादरभूदगपरित्तेसुं ॥ 236 ॥ Jain Education anal For Privale & Personal use only Howw.jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ संग्रहणी सूत्रम. ॥ 137 ॥ तो सहसारंतसुरा, निरया ya pjttsNkhgnbhesuN| saMkhapaNidiatiriA, मरिउं चउसुवि गइसु जति ॥ 237 ॥ थावरविगला निअमा, संखाउअतिरिनरेसु गच्छंति । विगला लभेज विरई, सम्मपि न तेउवाउचुआ॥ 238 ॥ पुढविदगपरित्तवणा, बायरपजत्त हुंति चौलेसा । गब्भयतिरिअनराणं, छलेसा तिन्नि सेसाणं ॥ 239 ॥ तिरिनरआगामिभवलेसाए ऐगए सुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति ॥ 24 ॥ अंतमुहुत्तट्टिईउ, तिरिअनराणं हवंति लेसाओ। चरमा नराण पुण नववासूणा पुवकोडीवि ॥ 241 ॥ तिरिआणवि ठीपमुहं, भणिअमसेसपि सम्पयं वोच्छ्ण्। अभिहिअदारभहि, चउगइजीवाण सामन्नं ॥ 242 ॥ देवा असंखनरतिरि, itthI'vea ग्ब्भ्न्र्तिरिआ। संखाउआ तिवेआ, नपुंसगा नार्याईआ॥243॥ आयंगुलेण वत्थु, सरीरमुस्सेहांगुलेण था। नगपुढविविमाणाई, मिणसु पमाणंगुणेणं तु ॥ 244 ॥ सत्येण सुतिक्खेणवि, छित्तुं भित्तुं व जं किर न सका । तं परमाणु सिद्धा, वयंति AI पमाणाणं ॥ 245 ॥ परमाणू तसरेणू, रहरेणू वालाग्गलिक्खा य । जूअ जवो अट्टगुणो, कमेण उस्सेहांगुलयं ॥ 246 ॥ अंगुलछकं पाओ, सो दुगुण विहत्थि सा दुगुण हत्थो । चौहत्थं धणु दुसहस, कोसो ते जोअणं चौरो ॥ 247 ॥ चउसयगुणं पमाणंगुलमुस्सेहंगुलाओ बोद्धवं । उस्सेहंगुलदुगुणं, वीरस्सायंगुलं भणिकं ॥ 248 ॥ पुढवाइसु पत्ते, सग वणपत्तेअणंत दसचौद । विगले दुदु सुरनारयतिरि चौचौ चौदस नरेसुं ॥ 249 ॥ जोणीण होति लक्खा, सचे चुलसी इहेव घेप्पंति । समवण्णाइसमेआ, एगत्तेणेव सामन्ना ॥ 250 ॥ ॥ 137 // lain Education International For Privale & Personal use only Page #291 -------------------------------------------------------------------------- ________________ Jain Education in एगिंदि पंच बार सत्त तिअ सत्त अट्टवीसा y। विअलेसु सत्त अड नव, जलखहचौपयौरगभुअगे ॥ 251 ॥ अद्धत्तेरस वारस, दस दस नवगं नरामरे नूरए । वारसछवीस पणवीस, हुंति कुलकोडिलक्खाई ॥ 252 ॥ इगको डिसत्तनवई, लक्खा सहा कुलाण कोडीणं । संबुडजोणि सुरेगिंदिनरया विअड विगल गम्भया ॥ 253 ॥ अचित्तजोणि सुरनिरय, मीस गन्भे तिभेअ सेसाणं । सी उसिण णिरय सुरगन्भ, मीस तेउसिण सेस तिहा ॥ 254 ॥ हयगभ संखवत्ता, जोणी कुम्मुन्नयाइ जायंति । अरिहहरिचक्किरामा, सीपत्ताइ सेसनरा ॥ 255 ॥ आउस्स बंधकालो, अवाहकालो अ अंतसमओ अ । अपवत्तणपणवत्तण, उवकमणुवक्कमा भणिआ ॥ 256 ॥ ति देवनारय, असंखतिरिनर छमाससेसाऊ । परभविआउं सेसा, निरुवक्कम तिभागसेसाऊ ॥ 257 ॥ सोकमा पुण, सेसतिभागे अहव नवभागे । सत्तावीसैमे वा, अंतमुहुत्तंतिमे वावि ॥ 258 ॥ इमे भागे बंधो, आउस भवे अवाहकालो सो । अंते उजुगै इगसमय, वक्क चौपंचसमयंता ॥ 259 ॥ उज्जुगै पढमसमए, परभविअं आउअं तहाऽऽहारो । वक्काएं वीअसमए, परभविआउं उदयमेइ ॥ 260 ॥ इगदुति वकासुं, दुगाइसमेस परभवाहारो । दुगवक्काइस समया, इग दो तिन्नि अ अणाहारा ॥ 261 ॥ बहुकालवेअणिजं, कम्मं अप्पेण जमिह कालेण । वेइज्जइ जुगवं चिअ, उइन्नसवप्पएसग्गं ॥ 262 ॥ अपवत्तणिज्जमेअं, आउं अहवा असेसकम्मंपि । बंधसमएवि बद्धं, सिढिलं चिअ तं जहाजोग्गं ॥ 263 ॥ पुण गाढनिकायणबंधेणं पुत्रमेव किल बद्धं । तं होइ अणपवत्तणजोग्गं कमवेअणिजफलं ॥ 264 ॥ 1 % % *%* Page #292 -------------------------------------------------------------------------- ________________ - - -%ESCACANCE - संग्रहणी-1 सूत्रम्. ॥ 138 ॥ उत्तमचरमसरीरा, सुरनरइओ असंखनरतिरिआ । हुंति निरुवक्कमाउ, दुहावि सेसा मुणेअवा ॥ 265 ॥ जेणाउमुवकमिजइ, अप्पसमुत्थेण इअरगेणावि । सो अज्झवसाणाई, उवक्कमोऽणुवकमो इअरो॥266 ॥ अज्झवसाण 1निमित्ते 2,आहारे 3वेअणा 4 पराघाए 5 फासे 6 आणापाणू 7,सत्तविहं झिज्झए आउं ॥ 267 ॥ आहार सरीरिदि, पजत्ती आणपाण भासमणे । चौ पंच पंच छप्पिस, इगविगलासन्निसन्नीणं ॥ 268 ॥ आहारसरीरिंदिअ, ऊसास्वोम्न्नोऽभिनिव्त्ती। होइ जओ दलिआओ, करणं पइ सा उ पज्जत्ती ॥ 269 ॥ पणइंदिअतिबलूसा, आउ अ दस पाण चउछसगाट्ट । इगतिचौरिंदीणं, असन्निसन्नीण नव दस य ॥ 270 ॥ संखित्ता संगहणी, गुरुतरसंगहणिमज्झओ एसा । सिरिसिरिचंदमुर्णिदेण, निम्मिआ अत्तपढणहा ॥ 271 ॥ संखित्तयरी उ इमा, सरीरमोगाहणा य संघयणा । सन्ना संठाण कसाय, लेसिंदिअ दुसमुग्धाया ॥ 272 ॥ दिट्ठी दंसण नाणे, जोगुवोगोस्स्वाय्च्व्न्न्त्थीइ। पजत्ति किमाहारे, सन्नी गईरागई वेए ॥ 273 ॥ R-NCREASCARSA kSCARROCRECE0%A5% // इति श्रीश्रीचन्द्रीयं श्रीसंग्रहणीसूत्रं समाप्तम् ॥ ॥ 13 ॥ इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्क: 27. in Education and For Privale & Personal use only