SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte झुलनिष्पन्नानि योजनशतानि २७००, तासां च पृथ्वीनामुपरि विमानानामुच्चत्वं पञ्च योजनशतानि ५००, ततश्चीर्ध्वमेकैकं योजनशतं पृथ्वीपिण्डेषु हीयते, तदेव च भवनेषु विमानेषु वर्द्धते । वेत्याह-- 'दुदुदु इत्यादि' द्वयोःसनत्कुमारमाहेन्द्रयोः पृथ्वीपिण्डो योजनानां पडिशतिः शतानि विमानोचत्वं पट् शतानि ब्रह्मलोकलान्तकयोः | पृथ्वीपिण्डः पञ्चविंशतिः शतानि विमानोचत्वं सप्त शतानि शुक्रसहस्रारयोः पृथ्वीपिण्डश्चतुर्विंशतिः शतानि, विमानोचत्त्वमष्टौ शतानि, आनतप्राणतारणाच्युतकल्पेषु पृथ्वीपिण्डस्त्रयोविंशतिः शतानि विमानोचत्वं नव शतानि, नवखपि ग्रैवेयकेषु पृथ्वीपिण्डो द्वाविंशतिः शतानि विमानोचत्वं दश शतानि यावदनुत्तरेषु पृथ्वीपिण्डो |भवेदेकविंशतिः शतानि विमानानि तु पञ्चाप्युच्चत्वेनैकादशैव शतानीति । एवं च सर्वेष्वपि सौधर्मादिष्वनुत्तराअन्तेषु एकैकस्मिन्निजभूमिकान्विते विमाने पृथ्वीवाहल्यं विमानोचत्वं च यदा मील्यते तदा द्वात्रिंशद्योजनशतानि ज्ञातव्यानीति ।। ८०-८१-८२ ॥ सम्प्रति सौधर्मादिषु विमानानां वर्णविभागमाह पणच उतिदुवण विमाण सधय दुसु दुसु अ जा सहस्सारो । उवरि सिअभवणवंतरजोइसिआणं विविहवण्णा ॥ ८३ ॥ व्याख्या - पञ्चचतुस्त्रिद्विवर्णानि विमानानि भवन्ति यथासंख्यं द्वयोर्द्वयोः कल्पयोर्यावत् सहस्रारः, तथाहि- For Private & Personal Use Only 64546***** w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy