________________
वृत्ति
संग्रहणी-1 सौधर्मेशानयोः शुक्लपीतरक्तनीलकृष्णवर्णानि विमानानि, सनत्कुमारमाहेन्द्रयोः कृष्णं विना चतुर्वर्णानि, ब्रह्म-
लोकलान्तकयोः शुक्लपीतरक्तानि, शुक्रसहस्रारयोः शुक्लपीतानि, तत ऊर्ध्व आनतादिष्वनुत्तरान्तेषु विमानानि सितवर्णान्येव । सर्वाण्यपि चैतानि विमानानि भवनपत्यादिसम्बन्धीनि च भवननगरविमानानि 'सधयत्ति' उपलक्षणत्वात् ध्वजपताकासहस्राकुलानि । तथा भवनपतिव्यन्तरज्योतिष्काणां भवननगरविमानानि विविधवर्णानि, पञ्चवर्णानीत्यर्थः। प्रस्तावाच भवनादीनां वर्णोऽभिहित इति ॥ ८३॥ साम्प्रतं सौधर्मादिविमानानां विष्कम्भायामाभ्यन्तरबाह्यपरिधिनिरूपणायाह
रविणो उदयत्थंतर, चउणवइसहस्स पणसयछवीसा । बायाल सट्ठिभागा, कक्कडसंकंतिदिअहंमि ॥ ८४ ॥ एयम्मि पुणो गुणिए, तिपंचसगनवहि होइ कममाणं । तिगुणम्मी दो लक्खा, तेसीइसहस्स पंच सया ॥ ८५॥ असिई छ सहिभागा, जोअण चउलक्ख बिसत्तरि सहस्सा।
wain Education intamational
For Privale & Personal use only
www.jainelibrary.org