________________
संग्रहणी
त्तिः .
॥४५॥
सहस्रारकल्पेषु, सुरभवनानां-विमानाना, प्रतिष्ठन्ति अस्मिन्निति प्रतिष्ठानम्-आश्रयः, क्रमात्-यथासंख्यं घनो- दधिः घनवातः तदुभयं चेति । तत्र घनोदधिः स्त्यानीभूतो जलराशिः, स च तथा जगत्वाभाव्यात् न स्पन्दते, नापि तत्राश्रितानि विमानानि विलयमुपयान्ति । घनवातोऽत्यन्तनिचितोऽपरिस्पन्दो वातराशिः। तदुभयं घनोद|धिघनवातद्वयं, एतेषु त्रिषु विमानानि स्थितानीत्यर्थः । तत ऊर्ध्वमानतादिविमानान्याकाशप्रतिष्ठितानि ॥ ७९ ॥ साम्प्रतं विमानाधारभूमिकानां बाहल्यं भूमिकात उपरि विमानानामुच्चत्वं च गाथात्रयेणाह
सत्तावीस सयाइं, पुढवीपिंडो विमाणमुच्चत्तं ।। पंच सया कप्पदुगे, पढमे तत्तो य एकेकं ॥ ८॥ हायइ पुढवीसु सयं, वडइ भवणेसु दुदुदुकप्पेसु । चउग नवगं पणगे, तब जाऽणुत्तरेसु भवे ॥८१॥ इगवीससया पुढवी, विमाणमेकारसेव य सयाइं।
बत्तीस जोअणसया, मिलिआ सवत्थ नायबा ॥ ८२ ॥ व्याख्या-प्रथमे सौधर्मशानकल्पद्विके विमानाधारभूमिकारूपपृथ्वीनां पिण्डस्थूलत्वं सप्तविंशतिःप्रमाणा
24
wain Education intamational
For Private Personal Use Only
www.jainelibrary.org