SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ संग्रहणी त्तिः . ॥४५॥ सहस्रारकल्पेषु, सुरभवनानां-विमानाना, प्रतिष्ठन्ति अस्मिन्निति प्रतिष्ठानम्-आश्रयः, क्रमात्-यथासंख्यं घनो- दधिः घनवातः तदुभयं चेति । तत्र घनोदधिः स्त्यानीभूतो जलराशिः, स च तथा जगत्वाभाव्यात् न स्पन्दते, नापि तत्राश्रितानि विमानानि विलयमुपयान्ति । घनवातोऽत्यन्तनिचितोऽपरिस्पन्दो वातराशिः। तदुभयं घनोद|धिघनवातद्वयं, एतेषु त्रिषु विमानानि स्थितानीत्यर्थः । तत ऊर्ध्वमानतादिविमानान्याकाशप्रतिष्ठितानि ॥ ७९ ॥ साम्प्रतं विमानाधारभूमिकानां बाहल्यं भूमिकात उपरि विमानानामुच्चत्वं च गाथात्रयेणाह सत्तावीस सयाइं, पुढवीपिंडो विमाणमुच्चत्तं ।। पंच सया कप्पदुगे, पढमे तत्तो य एकेकं ॥ ८॥ हायइ पुढवीसु सयं, वडइ भवणेसु दुदुदुकप्पेसु । चउग नवगं पणगे, तब जाऽणुत्तरेसु भवे ॥८१॥ इगवीससया पुढवी, विमाणमेकारसेव य सयाइं। बत्तीस जोअणसया, मिलिआ सवत्थ नायबा ॥ ८२ ॥ व्याख्या-प्रथमे सौधर्मशानकल्पद्विके विमानाधारभूमिकारूपपृथ्वीनां पिण्डस्थूलत्वं सप्तविंशतिःप्रमाणा 24 wain Education intamational For Private Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy