SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jain Education In दर्दुर-हय- गजपति-भुजग-खड्ग- वृषभ - विडिम-रूपप्रकटितचिह्नमुकुटाः, तथा च प्रज्ञापना - “ ते णं मिगमहिसवराहसीहछगलदद्दुरहयगयवइभुअगखग्गउसभंकविडिमपायडिअचिन्धमउडा" इति । अत्र खड्गो गण्डकनामा आटव्यश्चतुष्पदविशेषः । यदाह शाश्वतः - 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डकः' इति । विडिमस्तु मृगविशेषो लक्ष्यते, | तथा च देशीशास्त्रम् - " विडिमो सिसुमिअगंडेसु" । औपपातिकोपाङ्गे त्वेवं चिह्न विभागो दृश्यते - सोहम्मई सणसणंकुमारमाहिंदैवं भलंग महासुकै सहस्सारआणयपाणय औरणचुअवइ पालयपुप्फयेसोमणससि रिवच्छनंदिआवत्त कामँगमपीइँगममणोरम विमेलस व ओहनामधेजेहिं विमाणेहिं ओइन्ना वंदगा जिनिंदं मिगमहिसवराहसीहछग लदडुर हयग| यवईभुअगखग्गउस भंकविडिमपायडिअचिंधमउडा" इति । अत्र मृगादयोऽङ्का - लाञ्छनानि विटपेषु - विस्तारेषु एषां मुकुटानां तानि प्रकटितचिह्नानि रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा इति वृत्तिः । तत्त्वं तु सर्वविदो विदन्ति ॥ १८ ॥ अधुना विमानानामाश्रयमाह - दुसु तिसु तिसु कप्पे, घणुदहि घणवाय तदुभयं च कमा । सुरभवणपइट्ठाणं, आगासपइट्टिआ उवरिं ॥ ७९ ॥ व्याख्या - द्वयोः - सौधर्मेशान कल्पयोः, त्रिपु - सनत्कुमार माहेन्द्रब्रह्म लोककल्पेषु, तथा त्रिषु - लान्तकशुक्र For Private & Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy