________________
Jain Education In
दर्दुर-हय- गजपति-भुजग-खड्ग- वृषभ - विडिम-रूपप्रकटितचिह्नमुकुटाः, तथा च प्रज्ञापना - “ ते णं मिगमहिसवराहसीहछगलदद्दुरहयगयवइभुअगखग्गउसभंकविडिमपायडिअचिन्धमउडा" इति । अत्र खड्गो गण्डकनामा आटव्यश्चतुष्पदविशेषः । यदाह शाश्वतः - 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डकः' इति । विडिमस्तु मृगविशेषो लक्ष्यते, | तथा च देशीशास्त्रम् - " विडिमो सिसुमिअगंडेसु" । औपपातिकोपाङ्गे त्वेवं चिह्न विभागो दृश्यते - सोहम्मई सणसणंकुमारमाहिंदैवं भलंग महासुकै सहस्सारआणयपाणय औरणचुअवइ पालयपुप्फयेसोमणससि रिवच्छनंदिआवत्त कामँगमपीइँगममणोरम विमेलस व ओहनामधेजेहिं विमाणेहिं ओइन्ना वंदगा जिनिंदं मिगमहिसवराहसीहछग लदडुर हयग| यवईभुअगखग्गउस भंकविडिमपायडिअचिंधमउडा" इति । अत्र मृगादयोऽङ्का - लाञ्छनानि विटपेषु - विस्तारेषु एषां मुकुटानां तानि प्रकटितचिह्नानि रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा इति वृत्तिः । तत्त्वं तु सर्वविदो विदन्ति ॥ १८ ॥ अधुना विमानानामाश्रयमाह -
दुसु तिसु तिसु कप्पे, घणुदहि घणवाय तदुभयं च कमा । सुरभवणपइट्ठाणं, आगासपइट्टिआ उवरिं ॥ ७९ ॥
व्याख्या - द्वयोः - सौधर्मेशान कल्पयोः, त्रिपु - सनत्कुमार माहेन्द्रब्रह्म लोककल्पेषु, तथा त्रिषु - लान्तकशुक्र
For Private & Personal Use Only
www.jainelibrary.org