SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- ॥६३॥ व्याख्या-किल्विपिकाः-अशुभकर्मकृतश्चाण्डालप्राया देवास्ते त्रिपल्योपमादिस्थितयः, क्रमात् कल्पद्विकादेरधोवृत्तिः. बसन्ति, तथाहि-त्रिपल्योपमस्थितयस्ते सौधर्मेशानयोरधो वसन्ति, एवं त्रिसागरोपमायुषः सनत्कुमारस्याधः, त्रयोदशसागरोपमायुषो लान्तकस्याधः। एते च किल्बिषिका 'न होतुवरि ति, लान्तकादूर्व नैवोत्पद्यन्ते, अच्युतात्परतस्त्वाभियोग्या-दासप्राया आदिशब्दात् प्रकीर्णकादयश्च नोत्पद्यन्ते । इदमुक्तं भवति-अवेयकानुत्तरेषु सर्वेपामपि देवानामहमिन्द्रत्वेन शेषाणामपि सामानिकादिदेवभेदानामभाव इति ॥ १२८॥ अथापरिगृहीतदेव्यो(येपु) |विमानेषुत्पद्यन्ते तत्संख्यां दर्शयन् यदायुर्विशिष्टा एता येषां देवानामुपभोगाय भवन्ति, तदेतद्दाथाचतुष्टयेनाह अपरिग्गहदेवीणं, विमाणलक्खा छ हूंति सोहम्मे। पलिआई समयाहिय, ठिइ जासिं जाव दस पलिया ॥ १२९ ॥ ताओ सणंकुमाराणेवं वड्डन्तिपलिअदसगेहिं । जा बंभसुक्कआणयआरणदेवाण पन्नासा ॥ १३०॥ ईसाणे चउलक्खा, साहिअपलिआइ समयअहिअठिई । Jain Education For Privale & Personal use only C ww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy