SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ बीआइसु पयरेसुं, इगेगहीणाओ हुंति पंतीओ। जा सत्तममहिपयरे, दिसि एकेको विदिसि नत्थि ॥ १७५॥ व्यक्तम् । अथ प्रतिप्रतरं सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावाससङ्ख्याज्ञानाय सपादगाथया करणमाह इट्टपयरेगदिसिसंख, अडगुणा चउविणा सइगसंखा। जह सीमंतयपयरे, एगुणनउआ सया तिन्नि ॥ १७६ ॥ अपइट्टाणे पंच उ। व्याख्या-'इष्टस्य' विवक्षितस्य प्रतरस्य एकस्यां दिशि या नरकावाससङ्ख्या सा आवलिकाष्टकापेक्षया अष्टगुणा, विदिगावलिकानामेकैकोनत्वाचतुर्भिरूना, मध्ये चैकस्येन्द्रकस्य सद्भावादेकरूपसहिता च सती भवति विवक्षिते | प्रतरे सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावासानां सङ्ख्या, यथा-रत्नप्रभायां प्रथमे प्रतरे एकस्यां दिशि नरकावाससङ्ख्या एकोनपञ्चाशत् , सा अष्टगुणा त्रीणि शतानि द्विनवत्यधिकानि ३९२, तानि चतुर्भिरूनानि कृत्वा पुनरिन्द्रकलक्षणैकरूपसहितानि क्रियन्ते, जातानि त्रीणि शतान्येकोननवसधिकानि ३८९ । एतावन्तो रत्नप्रभा Jain Education in m al For Privale & Personal use only Klaw.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy