________________
बीआइसु पयरेसुं, इगेगहीणाओ हुंति पंतीओ।
जा सत्तममहिपयरे, दिसि एकेको विदिसि नत्थि ॥ १७५॥ व्यक्तम् । अथ प्रतिप्रतरं सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावाससङ्ख्याज्ञानाय सपादगाथया करणमाह
इट्टपयरेगदिसिसंख, अडगुणा चउविणा सइगसंखा। जह सीमंतयपयरे, एगुणनउआ सया तिन्नि ॥ १७६ ॥
अपइट्टाणे पंच उ। व्याख्या-'इष्टस्य' विवक्षितस्य प्रतरस्य एकस्यां दिशि या नरकावाससङ्ख्या सा आवलिकाष्टकापेक्षया अष्टगुणा, विदिगावलिकानामेकैकोनत्वाचतुर्भिरूना, मध्ये चैकस्येन्द्रकस्य सद्भावादेकरूपसहिता च सती भवति विवक्षिते | प्रतरे सकलदिग्विदिग्गतावलिकाप्रविष्टनरकावासानां सङ्ख्या, यथा-रत्नप्रभायां प्रथमे प्रतरे एकस्यां दिशि नरकावाससङ्ख्या एकोनपञ्चाशत् , सा अष्टगुणा त्रीणि शतानि द्विनवत्यधिकानि ३९२, तानि चतुर्भिरूनानि कृत्वा पुनरिन्द्रकलक्षणैकरूपसहितानि क्रियन्ते, जातानि त्रीणि शतान्येकोननवसधिकानि ३८९ । एतावन्तो रत्नप्रभा
Jain Education in
m
al
For Privale & Personal use only
Klaw.jainelibrary.org