SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- यामाद्ये प्रतरे आवलिकागता नरकावासाः, द्वितीये तु प्रतरेऽनेनैव प्रकारेणागता आवलिकाप्रविष्टा नरकावासास्त्रीणि शतान्येकाशीत्यधिकानि ३८१, एवं यावदेकोनपञ्चाशत्तमेऽप्रतिष्ठानोपलक्षिते प्रतरे एकस्यां दिशिएको नरकावासः, सोऽष्टभिर्गुणितोऽष्टौ चतुःपातने इन्द्रकप्रक्षेपे च जाताः पञ्च, एतावन्तस्तत्रावलिकानरकावासाः ॥१७६॥ साम्प्रतं ५ समस्तपृथ्वीष्वेकैकस्यां वा पृथिव्यामावलिकाप्रविष्टनरकावाससंख्याज्ञानाय करणं विवक्षुः पादोनां गाथामाह पढमो मुहमंतिमो हवइ भूमी । मुहभूमिसमासद्धं, पयरगुणं होइ सबधणं ॥ १७७ ॥ व्याख्या-प्रथमः-सीमन्तकनरकेन्द्रकोपलक्षितः प्रथमप्रतरगतो नरकावाससमूहस्त्रीणि शतान्येकोननवत्यधिकानि ६ ३८९ मुखं, अन्तिमः-एकोनपञ्चाशत्तमप्रतरगतः पञ्चसङ्ख्यो नरकावाससमुदायो भूमिः, तयोः समासः-एकत्र | मीलनं त्रीणि शतानि चतुर्णवत्यधिकानि ३९४, तस्याई सप्तनवतिशतं १९७, तत्प्रतररेकोनपञ्चाशत्सवयर्गुण्यते जातानि षण्णवतिशतानि त्रिपञ्चाशदधिकानि ९६५३, एतावन्तः सर्वासु पृथ्वीष्वावलिकाप्रविष्टा नरकावासाः, शेषाख्यशीतिर्लक्षाः नवतिः सहस्रास्त्रीणि शतानि सप्तचत्वारिंशदधिकानि पुष्पावकीर्णाः ८३९०३४७ ॥ १७७॥ एतदेवाह छन्नवई सय तिपन्ना, सत्तसु पुढवीसु आवलीनरया । ॥८३॥ lain Education in For Privale & Personal use only Diww.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy