SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ संग्रहणी- मृत्वा मृत्वा तत्रैव कायेऽवस्थानं, उच्यते इति शेषः । तत्र वनस्पतिवर्जानां चतुर्णामेकेन्द्रियाणां प्रत्येकमुत्कृष्टा कायस्थितिरसंख्याता अवसपिण्यः, उपलक्षणत्वादुत्सपिण्यश्च ज्ञेयाः । अवसर्पिण्युत्सर्पिणीपरिज्ञानार्थ तु स्पष्टा॥१०॥ गाथा इमाः-"दस कोडाकोडीओ, सागरनामा हवंति पुण्णाओ। ओसप्पिणीपमाणं, तं चेवुस्सप्पिणीएवि ॥१॥ छचेव कालसमया, हवंति ओसप्पिणीऍ भरहम्मि । तासिं नामविहत्तिं, अहक्कम कित्तइस्सामि ॥२॥ सुसमसुसमा य |सुसमो, तइया पुण सुसमदुस्समा होइ । दूसमसुसमा चउत्थी, दूसमें अइदूसर्मा छट्ठी ॥३॥ एए चेव विभागा, दहवंति उस्सपिणीइ छच्चेव । पडिलोमा परिवाडी, नवरि विभाएसु नायचा ॥ ४ ॥ सुसमसुसमाए कालो, चत्तारि हवंति कोडिकोडीओ। तिन्नि सुसमाएँ कालो, दुन्नि भवे सुसमदुसमाए ॥ ५॥ एक्का कोडाकोडी, वायालीसाएँ । जा सहस्सेहिं । वासाण होइ ऊणा, दूसमसुसमाइ सो कालो॥६॥ अह दूसमाइ कालो, वाससहस्साइँ इक्कवीसंतु। तावइओ चेव भवे, कालो अइदूसमाएवि ॥७॥" द्वाभ्यां चोत्सर्पिण्यवसर्पिणीभ्यां विंशतिसागरोपमकोटीकोटीमानं द्वादशारं कालचक्रं, अरेषु चात्र कालानुभावादिखरूपमागमाद्बोद्धव्यं, गमनिकामात्रफलत्वात् प्रयासस्य । एतच है। कायस्थितिमानं कालतः, क्षेत्रतस्त्वेतदेव कालपरिमाणमसङ्ख्येया लोकाः, इदमुक्तं भवति-असङ्ख्येयेषु लोका ॥१०॥ काशेषु प्रतिसमयमेकैकप्रदेशापहारेण सर्वप्रदेशापहारे यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य: इति ॥ २२० ॥ तथा lain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy