SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ COOKGANGACARENCESAXCCC ताउ वर्णमि अणंता, संखेज्जा वाससहस विगलेसु । पंचिंदितिरिनरेसुं, सत्तट्ठभवा उ उक्कोसा ॥ २२१ ॥ व्याख्या-ता एवोत्सपिण्यवसर्पिण्योऽनन्ता वनस्पतिकायस्य स्थितिः, इयमपि कालतः, क्षेत्रतस्तु प्रागुक्तप्रकारेणानन्ताः लोका असंख्येयाः पुद्गलपरावर्ताः, ते चावलिकाया असंख्येयभागे यावन्तः समयास्तत्तुल्याः, इयं च स्थितिः सांव्यवहारिकानधिकृत्य, ततो न मरुदेव्यादिभिर्व्यभिचारः, तथा च क्षमाश्रमणः-"तह कायटिइकालादयो विसेसे पडुच किर जीवे । नाणाइवणस्सइणो, जे संववहारबाहिरया ॥१॥” अत्रादिशब्दात् सर्वजीवैः श्रुतमनन्तशः स्पृष्टमित्यादिग्रहः । तथा विकलानां द्वित्रिचतुरिन्द्रियाणां प्रत्येकं कायस्थितिः सङ्ख्याता वर्षसहस्राः, पञ्चे|न्द्रियतिरश्चां नराणा च कायस्थितिः सप्ताष्टभवाः, तत्र यदाऽष्टौ भवाःप्राप्यन्ते तदा प्रथमेषु सप्तसु भवेषु सङ्ख्यातानि वर्षाण्यायुरष्टमे त्वसङ्ख्यातान्येव । अत एव सप्ताष्टभवा इत्युक्तमन्यथाऽष्टभवा इत्येवोच्यते। अष्टसु च भवेषूत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटीपृथकूत्वाभ्यधिकानि । तत्रापि संमूछिमतिरश्चां पूर्वकोटीपृथक्त्वं, मूछिमनराणां तु मुहूर्तपृथकृत्वमिति । तथा सामान्येन पञ्चेन्द्रियकायस्थितिः सातिरेकं सागरोपमसहस्रं । तच Jain Education in a For Privale & Personal use only O w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy