________________
वृत्तिः
संग्रहणी-18/नारकतिर्यग्नरामरभवभ्रमणतो बोद्धव्यं । सामान्यतस्त्रसकायस्थितिस्तु दो सागरोवमसहस्साइं, संखेजवासभहि॥१०२॥81
आई' इति । एषा च पृथिव्यादीनामुक्तरूपा सर्वापि कायस्थितिरुत्कृष्टा ॥ २२१ ॥ अथ जघन्यां भवस्थिति कायस्थितिं चाह
सवेसिपि जहन्ना, अंतमुहुत्तं भवे अ काए अ। व्याख्या-सर्वेषामपि पूर्वोक्तानां पृथिव्यादीनां जघन्या स्थितिर्भवे च काये च अन्तर्मुहूर्त । इह मनुष्याणां कायस्थितिः प्रस्तावादुक्ता, सुरनारकाणां तु मृत्वाऽनन्तरमेवं खस्थानेऽनुत्पत्तेः कायस्थिति स्त्येवेति ॥ तदेवमुक्तं *सप्रसङ्गं तिरश्चां स्थितिद्वारम् । अथावगाहनाद्वारमाह
जोअणसहस्समहिअं, एगिदिअदेहमुक्कोसं ॥ २२२ ॥ बितिचउरिंदिसरीरं, बारसजोअणतिकोसचउकोसं।
जोअणसहस पणिंदिअ, ओहे वोच्छं विसेसं तु ॥ २२३ ॥ व्याख्या सामान्येन एकेन्द्रियाणामुत्कृष्टं देह-शरीरं किञ्चिदधिकं योजनसहस्रं, 'नीहारहिंजीरसहस्रमेढ़ा'इति | 'पुण्याहदेहा'विति च लिङ्गानुशासने पुनपुंसकेषु पाठात्सहस्रदेहध्वनी पुन्नपुंसकौ, प्राकृते 'लिङ्गं व्यभिचार्यपी'ति
॥१०२॥
lain Education International
For Private Personal Use Only
www.jainelibrary.org