________________
CAGARCANCH
तु बालानामपि प्रतीतं । तथा द्वीन्द्रियाणां-शङ्खादीनामुत्कृष्टं शरीरं द्वादशयोजनानि । एवं त्रीन्द्रियाणां-मत्कोटादीनां त्रीणि गव्यूतानि । चतुरिन्द्रियाणां-भ्रमरादीनां चत्वारि गव्यूतानि । पञ्चेन्द्रियाणां योजनसहस्रं । एतच्च सर्वमपि शरीरमानमोघे-सामान्यचिन्तायां, विशेषं तु वक्ष्ये ॥ २२३ ॥ विशेषमेवाह
अंगुलअसंखभागो, सुहुमनिगोओ असंखगुण वाऊ । तो अगणि तओ आऊ, तत्तो सुहुमा भवे पुढवी ॥ २२४ ॥ तो बायरवाउगणी, आउ पुढवी निगोअ अणुकमसो।
पत्तेअवणसरीरं, अहिअं जोअणसहस्सं तु ॥ २२५ ॥ व्याख्या-द्वेधा वनस्पतिः-प्रत्येकः साधारणश्च, साधारणो निगोदो अनन्तकायिक इत्येकार्थाः । तत्र प्रत्येको बादर एव, पृथिव्यप्तेजोवायुनिगोदास्तु सूक्ष्मा बादराश्च, तत्राद्यन्तयोर्निगोदपृथिव्योः सूक्ष्मविशेषणात्तदन्तर्वतिनां वाय्वग्निजलानामपि सूक्ष्माणां ग्रहणादयमर्थः-सूक्ष्मनिगोदशरीरमङ्गुलस्यासङ्ख्यो भागः, अङ्गुलासंख्यातभागप्रमाणमित्यर्थः । तदसंख्यातगुणमेक सूक्ष्म वायुकायिकशरीरं, ततोऽसंख्यातगुणमेकं सूक्ष्मतेजसूकायिकशरीरं,
A R
lain Education International
For Privale & Personal use only
www.jainelibrary.org