________________
संग्रहणी
॥१०३॥
ततोऽसंख्यातगुणमेकं सूक्ष्मापूकायिकशरीरं ततोऽप्यसंख्यातगुणमेकं वादरवायुशरीरं ततोऽप्यसंख्यातगुणमेकं वादराग्निशरीरं, ततोऽप्यसंख्यातगुणमेकं वादाप्कायशरीरं, ततोऽप्यसंख्यातगुणमेकं वादरपृथ्वीशरीरं, तस्मादप्यसंख्यातगुणमेकं वादरनिगोदशरीरं, स्वस्थाने तु सर्वाण्यप्यङ्गुलासङ्ख्येयभागमात्राणीति । तथा च भगवत्यामेको| नविंशतितमे शते तृतीयोदेशकः 'के महालएणं भंते! पुढविशरीरे पण्णत्ते ? गोयमा ! अनंताणं सुहुमवणस्सइकाइआणं जावइआ सरीरा से एगे सुहुमबाउसरीरे । असंखेज्जाणं सुहुमवाउसरीराणं जावइआ सरीरा से एगे सुहुमतेउसरीरे । असंखेजाणं सुदुमते उक्काइअसरीराणं जावइआ सरीरा से एगे सुहुमआउसरीरे । असंखेजाणं सुहुमआउकाइआणं जावइआ सरीरा से एगे सुहुमपुढबिसरी रे । असंखेज्जाणं सुदुमपुढविकाइआणं जावइआ सरीरा से एगे बायरे | | वाउसरी रे । असंखेजाणं बादरवाउक्काइआणं जावइआ सरीरा से एगे बादरे तेउसरीरे । असंखेजाणं बादरतेउक्का| इआणं जावइआ सरीरा से एगे बादरे आउसरीरे पन्नत्ते" । अत्र 'अणंताणं सुहुमवणस्सइकाइआणं जावइआ | सूरीरा' इति यावद्ग्रहणादसंख्यातानि शरीराणि ग्राह्माणि, अनन्तानामपि वनस्पतीनामेकाद्यसंख्येयान्तशरीरत्वेनानन्तानां शरीराणामभावात्, सूक्ष्मवनस्पत्यवगाहनापेक्षया सूक्ष्मवाय्ववगाहनाया असंख्यातगुणत्वेन चागमेऽ| भिधानात् यदुक्तमुक्तोद्देश के 'गोअमा ! सवत्थोवा सुहुमनिगोअस्स अपजत्तगस्स जहन्निआ ओगाहणा, सुदुमवा| उकाइअस्स अपजत्तगस्स जहन्निया ओगाहणा असंखेज्जगुणा, जाव बायरपुढवी अपजत्तगस्स जहन्निया असंखे
Jain Education International
For Private & Personal Use Only
वृत्तिः
॥१०३॥
www.jainelibrary.org