SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ जगुणा, पत्तेयसरीरबायरवणस्सइकाइयस्स बायरनिगोअस्स य एएसिं अपजत्तगाणं जहनिआ ओगाहणा दोण्ह|| वि तुल्ला असंखेजगुणा' इत्यादि । प्रत्येकवनस्पतीनां तु समुद्रादिगतपद्मनालादीनां शरीरं किञ्चिदधिकं योजन-| सहस्रम् ॥ २२४-२२५॥ ननु शरीरस्य मानमुत्सेधाङ्गलेन, समुद्रपद्महदादीनां तु प्रमाणाङ्गुलेन, ततः समुद्रादीना| योजनसहस्रावगाढत्वात्तद्गतपद्मनालादीनामुत्सेधाङ्गुलापेक्षयाऽत्यन्तदेय स्थादत आह उस्सेहंगुलजोअणसहस्समाणे जलासए नेअं। तं वल्लिपउमपमुहं, अओ परं पुढविरूवं तु ॥ २२६ ॥ व्याख्या-स्पष्टा, भावनार्थ तु व्यक्ता विशेषणवतीगता इमा क्षमाश्रमणगाथा-"जोअणसहस्समहिअं, वणसईदेहमाणमुद्दिदं । तं च किल समुद्दगयं, जलरुहनालं हवइ नन्नं ॥ १॥ उस्सेहंगुलओ तं होइ पमाणंगुलेण यर समुद्दो । अवरोप्परओ दोनिवि, कहमविरोहीणि हुजाह ? ॥२॥ पुढवीपरिणामाई, ताई किरसिरिनिवासपउमं व गोतित्थेसु वणस्सइपरिणामाइं तु होजाहि ॥३॥ जत्थुस्सेहंगुलओ, सहस्समवसेसएसु अ जलेसु । वल्लीलयादओs-| विअ, सहस्समायामओ होंति ॥ ४॥" ॥ २२६ ॥ अथ द्वीन्द्रियादीनां विशेषेणोत्कृष्टं देहमानमाह बारसजोअण संखो, तिकोस गुम्मीअ जोअणं भमरो। lain Education in For Private Personal Use Only W w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy