________________
जगुणा, पत्तेयसरीरबायरवणस्सइकाइयस्स बायरनिगोअस्स य एएसिं अपजत्तगाणं जहनिआ ओगाहणा दोण्ह|| वि तुल्ला असंखेजगुणा' इत्यादि । प्रत्येकवनस्पतीनां तु समुद्रादिगतपद्मनालादीनां शरीरं किञ्चिदधिकं योजन-| सहस्रम् ॥ २२४-२२५॥ ननु शरीरस्य मानमुत्सेधाङ्गलेन, समुद्रपद्महदादीनां तु प्रमाणाङ्गुलेन, ततः समुद्रादीना| योजनसहस्रावगाढत्वात्तद्गतपद्मनालादीनामुत्सेधाङ्गुलापेक्षयाऽत्यन्तदेय स्थादत आह
उस्सेहंगुलजोअणसहस्समाणे जलासए नेअं।
तं वल्लिपउमपमुहं, अओ परं पुढविरूवं तु ॥ २२६ ॥ व्याख्या-स्पष्टा, भावनार्थ तु व्यक्ता विशेषणवतीगता इमा क्षमाश्रमणगाथा-"जोअणसहस्समहिअं, वणसईदेहमाणमुद्दिदं । तं च किल समुद्दगयं, जलरुहनालं हवइ नन्नं ॥ १॥ उस्सेहंगुलओ तं होइ पमाणंगुलेण यर समुद्दो । अवरोप्परओ दोनिवि, कहमविरोहीणि हुजाह ? ॥२॥ पुढवीपरिणामाई, ताई किरसिरिनिवासपउमं व गोतित्थेसु वणस्सइपरिणामाइं तु होजाहि ॥३॥ जत्थुस्सेहंगुलओ, सहस्समवसेसएसु अ जलेसु । वल्लीलयादओs-| विअ, सहस्समायामओ होंति ॥ ४॥" ॥ २२६ ॥ अथ द्वीन्द्रियादीनां विशेषेणोत्कृष्टं देहमानमाह
बारसजोअण संखो, तिकोस गुम्मीअ जोअणं भमरो।
lain Education in
For Private Personal Use Only
W
w.jainelibrary.org