SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ संग्रहणी ॥६८॥ OMGASCCCCCESSSSSSCRECANSACC आहारगतमेव विशेषमाह सञ्चित्ताचित्तोभयरूवो आहार सबतिरिआणं । सवनराणं च तहा, सुरनेरइआण अञ्चित्तो ॥ १४२ ॥ व्याख्या-सर्वेषां तिरश्चां सर्वेषामपि च नराणामाहारः सचित्ताचित्तोभयरूपस्त्रिविधोऽपि भवति । कदाचित् सचित्तः कदाचिदचित्तः कदाचिदुभयखभाव इत्यर्थः । सुरनैरयिकाणां पुनराहारः सदैवाचित्त एव ॥१४२॥ तथा आभोगाणाभोगा, सवेसि होइ लोमआहारो। निरयाणं अमणुन्नो, परिणमइ सुराण स मणुन्नो ॥ १४३ ॥ व्याख्या-आभोगनमाभोगोऽभिप्रायः, तत्रापर्याप्तावस्थायां सर्वेषामपि जन्तूनामाहारोऽनाभोगनिवर्तितः, प्रावटकाले प्रचुरतरमूत्राघभिव्यङ्ग्यशीतपुद्गलाद्याहारवत् , पर्याप्तानां पुनः सर्वेषां लोमाहारः सततमुपजायमान है आभोगतोऽनाभोगतश्च भवति, स उपजायमानः कदाचित्संवेद्यते, कदाचिन्नेति भावः । नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धीनामाभोगमान्द्याद्वस्तुतोऽनाभोगनिवर्तित एव, यदागमः-"एगिदिआणं नो आभोगनिव Jain Education inte For Privale & Personal use only wir.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy