________________
संग्रहणी
॥८६॥
*%A5%25555755-545
उक्तं रत्नप्रभायां प्रतिप्रतरं देहमानम्, अथ शर्करादिषु गाथात्रयेणाह
जं देहपमाण उवरिमाए पुढवीएँ अंतिमे पयरे । तं चिअ हिटिमपुढवीएँ पढमपयरंमि बोद्धत्वं ॥ १८४ ॥ तं चेगूणगसगपयरभइअं बीआइ पयरवुड्ढि भवे । तिकरतिअंगुल करसत्त अंगुला सड्ढगुणवीसं ॥ १८५॥ पण धणु अंगुल वीसं, पनरस धणु दुन्नि हत्थ सड्ढा य ।
बासट्ठिधणुह सड्ढा, पणपुढवी पयरवुड्डि इमा॥ १८५ ॥ व्याख्या-यदेवोपरितन्यां रत्नप्रभादिकायां पृथिव्यामन्तिमे प्रतरे उत्कृष्टं देहप्रमाणं तदेवाधस्तन्यामधस्तन्या : शर्करादिकायां प्रथमे प्रतरे बोद्धव्यं । तच शर्करादिषु प्रथमप्रतरगतं मानमेकोनैः स्वप्रतरैर्भज्यते, भक्ते च यदागच्छति र तत् शेपपृथ्वीगतद्वितीयादिप्रतरेषु वृद्धिर्भवेत् । सा च द्वितीयादिषु षष्ठपृथिव्यन्तासु पञ्चसु पृथिवीषु द्वितीयादिप्रतरगता क्रमेणेयं-त्रयो हस्तास्त्रीण्यङ्गुलानि, सप्त हस्ताः सार्धान्येकोनविंशतिरङ्गुलानि, पञ्च धषि विंशतिर
in Education Internal
For Privale & Personal use only
Dowww.jainelibrary.org