SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ संग्रहणी-४खलु भवे सहस्सा य । नव य सया लवणजले, तारागणकोडिकोडीणं ॥२॥” एवं सर्वद्वीपोदधिषु भावनीयम् ॥६९॥ उक्ता ज्योतिष्कविमानवक्तव्यता, साम्प्रतं वैमानिकविमानवक्तव्यतामाह॥३७॥ बत्तीसहावीसा, बारस अड चउ विमाणलक्खाइं । पन्नास चत्त छ सहस, कमेण सोहम्ममाईसुं ॥ ७० ॥ दुसु सय चउ दुसु सयतिगमिगारसहियं सयं तिगे हिट्ठा । मज्झे सत्तुतरसयमुवरितिगे सयमुवरि पंच ॥ ७१ ॥ व्याख्या-सौधर्मे विमानानां द्वात्रिंशलक्षाणि ३२०००००। एवमीशानेऽष्टाविंशतिः २८०००००। सनत्कुमारे द्वादश १२०००००।माहेन्द्रेऽष्टी ८०००००। ब्रह्मलोके चत्वारि ४०००००। तथा लान्तके पञ्चाशतसहस्राः ५००००। है एवं महाशुक्र चत्वारिंशत्सहस्राः ४००००। सहस्रारे पद ६०००। तथा द्वयोः-आनतप्राणतयोः समुदितयोश्चत्वारि शतानि ४०० । एवमग्रेऽपि समुदितत्वं वाच्यं । द्वयोः-आरणाच्युतयोस्त्रीणि शतानि ३०० । अधस्तनप्रैवेयकत्रिके||॥ ३७॥ एकादशाधिकं शतं १११ । मध्यमत्रिके सप्तोत्तरं शतं १०७। उपरितनत्रिके शतं १०० । उपरीति-सर्वान्तिमप्रतरे पञ्च विमानानि ५।॥ ७० ॥ ७१ ॥ अथ विमानानां सर्वसङ्ख्यामावलिकादिवरूपं चाह ACCOLLECORROGRACC lain Education Inc al For Privale & Personal use only w.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy