SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education Int वत्पर्वते त्रिषष्टिः रम्यकजीवाकोट्यां च द्वे इति । नक्षत्रतारकाणां तु सदावस्थितं प्रत्येकमेकमेव मण्डलं, दक्षिणोत्तरायणे तेषां न स्त इत्यर्थः ॥ ६८ ॥ अधुना द्वीपोदधिषु ग्रहनक्षत्रताराणां सङ्ख्याज्ञानायोपायमाह गहरिक्खतारसंखं, जत्थेच्छसि नाउमुयहि दीवे वा । तस्ससिहि एगससिणो, गुण संखं होइ सबग्गं ॥ ६९ ॥ व्याख्या-अत्र तारशब्दः पुंस्त्रीलिङ्गे 'भकनीनिकयोस्तार' इति वचनात्ततो यत्रोदधौ द्वीपे वा ग्रहनक्षत्रतारसंख्या ज्ञातुमिच्छसि तस्योदधेद्वपस्य वा शशिभिरेकस्य शशिनः सम्बन्धिनीं ग्रहनक्षत्रतारसंख्यां गुणय, तथा च भवति तत्रो - दधौ द्वीपे वा ग्रहनक्षत्रताराणां सर्वाग्रं - सर्वसंख्या । यथा लवणे किल नक्षत्रादिमानं ज्ञातुमिष्टं, लवणे च चत्वारश्चन्द्राः, तत एकस्य शशिनः परिवारभूतानामष्टाशीते ग्रहाणामष्टाविंशतेर्नक्षत्राणां पञ्चसप्तत्युत्तरनवशताधिकषट्पष्टिसहस्रसं|ख्यकोटीकोटीनां ताराणां च प्रत्येकं चतुर्भिर्गुणने जातं ग्रहाणां त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ नक्षत्राणां द्वादशोत्तरं शतं ११२ ताराणां तु कोटाकोटीनां द्वे लक्षे सप्तषष्टिसहस्राणि नव शतानि २६७९००, उक्तं च- "चत्तारि चेव चंदा, चत्तारि (य) सूरिया लवणतोए। वारं नक्खत्तसयं, गहाण तिन्नेव बावन्ना ॥ १॥ दो चेव सयसहस्सा, सत्तट्ठी For Private & Personal Use Only www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy