SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चुलसीइलक्खसत्ताणवइ सहस्सा विमाण तेवीसं । सव्वग्गमुट्ठलोगंमि इंदया विसहि पयरेसु ॥ ७२ ॥ चउदिसि चउ पंतीओ, वासहि विमाणआ पढमपयरे । उवरि एकेकहीणा, अणुत्तरे जाव एकेकं ॥ ७३॥ इंदय वटा पंतिसु, तो कमसो तंसचउरसा वहा । विविहा पुप्फवकिण्णा, तयंतरे मुत्तु पुत्वदिसिं ॥ ७४ ॥ व्याख्या-गाथात्रयमपि सुगमं, तथापि किश्चिदुच्यते-तत्र सर्वाग्रं-सर्वसंख्या अङ्कतः ८४९७०२३ । एषां च विमानानां स्वरूपं-'अचंतसुरहिगंधा, फासे नवणीयमउअसुहफासा। निचोजोआ रम्मा, सयंपभा ते विरायंति ।।' इह चोर्द्धलोके द्वाषष्टिः प्रतराः 'दुसु तेरस दुसु वारस, छप्पण चउ चउ दुगे दुगे अ चउ । गेविजणुत्तरे दस, विसट्टि पयरा उवरि लोए ॥१॥ इति प्रागभिधानात् , तेषु च प्रत्येकं मध्यभागे विमानेन्द्रकस्य भावात् द्वापष्टिर्विमानेन्द्रकाः।। तद्यथा-'उडु चंद रयय वग्गू, वीरिअ वरुणे तहेव आणंदे । वंभे कंचण रुइले (गे) वंचे अरुणे दिसे चेव ॥१॥3 SACRICRACTICOACAKACARA Jain Education int r al For Private Personal Use Only Www.jainelibrary.org
SR No.600134
Book TitleSangrahani Sutram
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages292
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy